Donation Appeal
Choose Mantra
Samveda/1576

इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम्। साकमेकेन कर्मणा॥१५७६

Veda : Samveda | Mantra No : 1576

In English:

Seer : vishvaamitro gaathinaH | Devta : indraagnii | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : indraagnii navati.m puro daasapatniiradhuunutam . saakamekena karmaNaa.1576

Component Words :
indraagnii . indra . agniiiti . navatim . puraH . daasapatniiH . daasa . patniiH . adhuunatam . saakam . ekena . karmaNaa.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : विश्वामित्रो गाथिनः | देवता : इन्द्राग्नी | छन्द : गायत्री | स्वर : षड्जः

विषय : आगे फिर उसी विषय में कहते हैं।

पदपाठ : इन्द्राग्नी । इन्द्र । अग्नीइति । नवतिम् । पुरः । दासपत्नीः । दास । पत्नीः । अधूनतम् । साकम् । एकेन । कर्मणा॥

पदार्थ : हे (इन्द्राग्नी) जीवात्मन् और परमात्मन् ! (एकेन) अद्वितीय (कर्मणा) पुरुषार्थ के (साकम्) साथ (दासपत्नीः) काम, क्रोध, लोभ, मोह, मद, मत्सर रूप दास जिनके स्वामी हैं, ऐसी (नवतिं पुरः) नव्वे शत्रु-नगरियों को—पाँच ज्ञानेन्द्रियों के विषय, पाँच कर्मेन्द्रियों के विषय और उन-उनमें आनेवाले व्याधि, स्त्यान, संशय, प्रमाद, आलस्य, अविरति, भ्रान्तिदर्शन, अलब्धभूमिकत्व, अनवस्थितत्व—ये नौ योगमार्ग के विघ्न इस प्रकार नव्वे हो जाते हैं, वे ही नव्वे शत्रु-नगरियाँ हैं, उन्हें तुम दोनों (अधूनुतम्) कँपा डालते हो ॥२॥

भावार्थ : परमात्मा की मित्रता पाकर और जीवात्मा को उद्बोधन देकर योगाभ्यास में संलग्न मनुष्य को सब योग-विघ्नों को दूर करके योगमार्ग में सफलता पाना योग्य है ॥२॥


In Sanskrit:

ऋषि : विश्वामित्रो गाथिनः | देवता : इन्द्राग्नी | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ पुनस्तमेव विषयमाचष्टे।

पदपाठ : इन्द्राग्नी । इन्द्र । अग्नीइति । नवतिम् । पुरः । दासपत्नीः । दास । पत्नीः । अधूनतम् । साकम् । एकेन । कर्मणा॥

पदार्थ : हे (इन्द्राग्नी) जीवात्मपरमात्मानौ ! (एकेन) अद्वितीयेन (कर्मणा) पुरुषार्थेन (साकम्) सह (दासपत्नीः) दासाः कामक्रोधलोभमोहमद- मत्सररूपाः पतयः स्वामिनो यासां ताः (नवतिं पुरः) पञ्चज्ञानेन्द्रियविषयाः पञ्च कर्मेन्द्रियविषयाः तत्तज्जन्या व्याधिस्त्यानसंशयप्रमादालस्याविरति-भ्रान्तिदर्शनालब्धभूमिकत्वानव- स्थितत्वरूपाश्चित्तविक्षेपा नवयोगमार्गान्तरायाः एवं नवतिर्भवन्ति, ताः नवतिं पुरः शत्रुनगरीः, युवाम् (अधूनुतम्) कम्पयथः। [धूञ् कम्पने, लडर्थे लङ्] ॥२॥२

भावार्थ : परमात्मनः सख्येन जीवात्मन उद्बोधनेन च योगाभ्यासनिरतो मानवः सर्वान् योगविघ्नान् निरस्य योगमार्गे साफल्यमधिगन्तुमर्हति ॥२॥

टिप्पणी:१. ऋ० ३।१२।६, साम० १७०३।२. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं वाय्वग्निदृष्टान्तेन सभासेनेशविषये व्याचष्टे।