Donation Appeal
Choose Mantra
Samveda/1581

त्वह्येहि चेरवे विदा भगं वसुत्तये। उद्वावृषस्व मघवन्गविष्टय उदिन्द्राश्वमिष्टये॥१५८१

Veda : Samveda | Mantra No : 1581

In English:

Seer : bhargaH praagaathaH | Devta : indraH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : madhyamaH

Subject : English Translation will be uploaded as and when ready.

Verse : tva.m hyehi cherave vidaa bhaga.m vasuttaye . udvaavRRiShasva madhavangaviShTaya udindraashvamiShTaye.1581

Component Words :
tvam . hi . aa . ihi . cheraye . vidaaH . bhagam . vasuttaye . ut . vaa . vRRiShasva . maghavan . gaviShTaye . go . iShTaye . uta . indra . ashvabhiShTaye . ashvam . iShTaye.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : भर्गः प्रागाथः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : मध्यमः

विषय : प्रथम ऋचा पूर्वार्चिक में २४० क्रमाङ्क पर परमेश्वर और राजा को सम्बोधित की गयी थी। यहाँ योग-साधना में संलग्न कोई साधक परमात्मा से प्रार्थना करता है।

पदपाठ : त्वम् । हि । आ । इहि । चेरये । विदाः । भगम् । वसुत्तये । उत् । वा । वृषस्व । मघवन् । गविष्टये । गो । इष्टये । उत । इन्द्र । अश्वभिष्टये । अश्वम् । इष्टये॥

पदार्थ : हे (इन्द्र) परमैश्वर्यशालिन् परमात्मन् ! (त्वं हि) आप (चेरवे) मुझ योगाभ्यासी के लिए (एहि) आओ। (वसुत्तये) योग के ऐश्वर्य का दान करने के इच्छुक मेरे लिए (भगम्) योग का ऐश्वर्य (विदाः) प्राप्त कराओ। हे (मघवन्) दानी ! आप (गविष्टये) अध्यात्मप्रकाश की किरणों के इच्छुक मेरे ऊपर (उद् वावृषस्व) अध्यात्मप्रकाश की किरणों को सींच दो। (अश्वमिष्टये) प्राणों के इच्छुक मेरे ऊपर (उद् वावृषस्व) प्राण-बल की वर्षा कर दो ॥१॥

भावार्थ : परमेश्वर के प्रति ध्यान से योगाभ्यासी मनुष्य प्राणों को ऊपर चढ़ाता हुआ तरह-तरह के अध्यात्मप्रकाशों को और विविध योग-सिद्धियों को पा सकता है ॥१॥


In Sanskrit:

ऋषि : भर्गः प्रागाथः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : मध्यमः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके २४० क्रमाङ्के परमेश्वरं राजानं च सम्बोधिता। अत्र योगसाधनारतः कश्चित्साधकः परमात्मानं प्रार्थयते।

पदपाठ : त्वम् । हि । आ । इहि । चेरये । विदाः । भगम् । वसुत्तये । उत् । वा । वृषस्व । मघवन् । गविष्टये । गो । इष्टये । उत । इन्द्र । अश्वभिष्टये । अश्वम् । इष्टये॥

पदार्थ : हे (इन्द्र) परमैश्वर्यशालिन् परमात्मन् ! (त्वं हि) त्वं खलु (चेरवे) योगाभ्यासिने मह्यम् (एहि) आगच्छ। (वसुत्तये) वसुदत्तये योगैश्वर्यदानेच्छुकाय मह्यम् (भगम्) योगैश्वर्यम् (विदाः) लम्भय। हे (मघवन्) दानवन् ! त्वम् (गविष्टये) गवाम् अध्यात्मप्रकाशकिरणानाम् इच्छवे मह्यम् (उद्वावृषस्व) अध्यात्मप्रकाशकिरणानाम् उत्सिञ्च। (अश्वमिष्टये) अश्वं प्राणम् इच्छति यः तस्मै मह्यम् (उद्वावृषस्व) प्राणबलम् उत्सिञ्च ॥१॥

भावार्थ : परमेश्वरं प्रति ध्यानेन योगाभ्यासी जनः प्राणानामूर्ध्वारोहणं कुर्वन् विविधान् अध्यात्मप्रकाशान् विविधा योगसिद्धीश्च लब्धुं पारयति ॥१॥

टिप्पणी:१. ऋ० ८।६१।७, साम० २४०।