Donation Appeal
Choose Mantra
Samveda/1582

त्वं पुरू सहस्राणि शतानि च यूथा दानाय महसे। आ पुरन्दरं चकृम विप्रवचस इन्द्रं गायन्तोऽवसे (फौ)।। [धा. । उ । स्व. नास्ति ।]॥१५८२

Veda : Samveda | Mantra No : 1582

In English:

Seer : bhargaH praagaathaH | Devta : indraH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : pa~nchamaH

Subject : English Translation will be uploaded as and when ready.

Verse : tva.m puruu sahasraaNi shataani cha yuuthaa daanaaya ma.m hase . aa purandara.m chakRRima vipravachasa indra.m gaayanto.avase.1582

Component Words :
tvam . puru . sahasraaNi . shataani . cha . yuuthaa . daanaaya . mahase . aa . purandaram . puram . daram . chakRRim . vipravachasaH . vipra . vachasaH . indram . gaayantaH . avase.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : भर्गः प्रागाथः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः

विषय : आगे फिर परमात्मा को संबोधन है।

पदपाठ : त्वम् । पुरु । सहस्राणि । शतानि । च । यूथा । दानाय । महसे । आ । पुरन्दरम् । पुरम् । दरम् । चकृम् । विप्रवचसः । विप्र । वचसः । इन्द्रम् । गायन्तः । अवसे॥

पदार्थ : हे इन्द्र ! हे परमैश्वर्यशालिन् परमात्मदेव ! (त्वम्) परम दानी आप (पुरू) बहुत से (सहस्राणि) हजार, (शतानि च) और सौ हजार अर्थात् लाख (यूथा) गौओं के झुण्डों को अर्थात् अध्यात्मप्रकाश के समूहों को (दानाय) अन्यों को देने के लिए, हम योगाभ्यासियों को (मंहसे) देते हो। (विप्रवचसः) बुद्धिपूर्वक वचनोंवाले, हम (गायन्तः) आपकी स्तुति का गान करते हुए (अवसे) रक्षा के लिए (पुरुन्दरम्) विपत्तिरूप नगरियों को तोड़-फोड़ देनेवाले (इन्द्रम्) वीर आपको (आ चकृम) अपना सखा बना लेते हैं ॥२॥

भावार्थ : निरन्तर योगाभ्यास की साधना से, परमात्मा के ध्यान से, प्रणव-जप आदि से अनन्त प्रकाश के समूह सामने आते हैं, जिनकी चकमक से चमत्कृत हुआ साधक परम स्थिति को पा लेता है ॥२॥


In Sanskrit:

ऋषि : भर्गः प्रागाथः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः

विषय : अथ पुनरपि परमात्मानं सम्बोधयति।

पदपाठ : त्वम् । पुरु । सहस्राणि । शतानि । च । यूथा । दानाय । महसे । आ । पुरन्दरम् । पुरम् । दरम् । चकृम् । विप्रवचसः । विप्र । वचसः । इन्द्रम् । गायन्तः । अवसे॥

पदार्थ : हे इन्द्र ! हे परमैश्वर्यशालिन् परमात्मदेव ! (त्वम्) परमदानी त्वम् (पुरू) पुरूणि बहूनि (सहस्राणि) सहस्र-संख्यकानि, (शतानि च) शत-सहस्राणि च, लक्षसंख्यकानि इत्यर्थः (यूथा) गोयूथानि अध्यात्मप्रकाशसमूहान् (दानाय) अन्येभ्यः प्रदानाय (मंहसे) योगाभ्यासिभ्यः अस्मभ्यम् ददासि। [महतिर्दानकर्मा। निघं० ३।२०।] (विप्रवचसः) प्राज्ञवचनाः वयम् (गायन्तः) स्तुतिं कीर्तयन्तः (अवसे) रक्षार्थम् (पुरन्दरम्) विपत्पुरीणां विदारयितारम् (इन्द्रम्) वीरं त्वाम् (आ चकृम) स्वकीयं सखायं कुर्मः ॥२॥

भावार्थ : निरन्तरं योगाभ्याससाधनया परमात्मध्यानेन प्रणवजपादिना चानन्तप्रकाशसमूहाः पुरतः समायान्ति येषां चाकचक्येन चमत्कृतः साधकः परमां स्थितिं लभते ॥२॥

टिप्पणी:१. ऋ० ८।६१।८।