Donation Appeal
Choose Mantra
Samveda/1593

उत नो गोषणिं धियमश्वसां वाजसामुत। नृवत्कृणुह्यूतये (यौ)।।॥१५९३

Veda : Samveda | Mantra No : 1593

In English:

Seer : bharadvaajo baarhaspatyaH | Devta : puuShaa | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : uta no goShaNi.m dhiyamashvasaa.m vaajasaamuta . nRRivatkRRiNuhyuutaye.1593

Component Words :
uta . naH . goShaNim . go . sanim . dhiyam . ashvasaam . ashva . saam . vaajasaam . vaaja . saam . uta . nRRiyat . kRRiNuhi . uutaye.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : भरद्वाजो बार्हस्पत्यः | देवता : पूषा | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले एक ऋचावाले सूक्त में पूषा परमेश्वर से प्रार्थना की गयी है।

पदपाठ : उत । नः । गोषणिम् । गो । सनिम् । धियम् । अश्वसाम् । अश्व । साम् । वाजसाम् । वाज । साम् । उत । नृयत् । कृणुहि । ऊतये॥

पदार्थ : हे पूषन् ! हे पुष्टिप्रदाता जगदीश्वर ! आप (ऊतये) रक्षार्थ (नः) हमारे लिए (गोषणिम्) अन्तःप्रकाश को प्राप्त करनेवाली, (उत) और (अश्वसाम्) इन्द्रिय-बलों को प्राप्त करनेवाली, (उत) और (वाजसाम्) प्राण-बलों को प्राप्त करनेवाली, तथा (नृवत्) पुरुषार्थयुक्त (धियम्) प्रज्ञा को (कृणुहि) प्रदान करो ॥१॥

भावार्थ : परमेश्वर की उपासना से मनुष्यों को आत्मबल, इन्द्रिय-बल, प्राण-बल, प्रज्ञा-बल और पुरुषार्थ-बल प्राप्त करना योग्य है ॥१॥


In Sanskrit:

ऋषि : भरद्वाजो बार्हस्पत्यः | देवता : पूषा | छन्द : गायत्री | स्वर : षड्जः

विषय : अस्मिन्नेकर्चे सूक्ते पूषा परमेश्वरः प्रार्थ्यते।

पदपाठ : उत । नः । गोषणिम् । गो । सनिम् । धियम् । अश्वसाम् । अश्व । साम् । वाजसाम् । वाज । साम् । उत । नृयत् । कृणुहि । ऊतये॥

पदार्थ : हे पूषन् ! हे पुष्टिप्रद जगदीश्वर ! त्वम् (ऊतये) रक्षायै (नः) अस्मभ्यम् (गोषणिम्) गवाम् अन्तःप्रकाशानां सनित्रीं संभक्त्रीम्, (उत) अपि च (अश्वसाम्) इन्द्रियबलानां सनित्रीं संभक्त्रीम्, (उत) अपि च (वाजसाम्) वाजानां प्राणबलानां सनित्रीं संभक्त्रीम्, अपि च (नृवत्) नृवतीं पुरुषार्थयुक्ताम् (धियम्) प्रज्ञाम् (कृणुहि) कुरु ॥१॥२

भावार्थ : परमेश्वरोपासनेन मनुष्या आत्मबलमिन्द्रयबलं प्राणबलं प्रज्ञाबलं पुरुषार्थबलं च प्राप्तुमर्हन्ति ॥१॥

टिप्पणी:१. ऋ० ६।५३।१०, ‘कृ॑णुहि वी॒तये॑’ इति भेदः।२. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं मनुष्यैः किं कर्तव्यमिति विषये व्याख्यातः।