Donation Appeal
Choose Mantra
Samveda/1595

उप नः सूनवो गिरः शृण्वन्त्वमृतस्य ये। सुमृडीका भवन्तु नः (रौ)।। [धा. । उ नास्ति । स्व. ।]॥१५९५

Veda : Samveda | Mantra No : 1595

In English:

Seer : RRijishvaa bhaaradvaajaH | Devta : vishvedevaaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : upa naH suunavo giraH shRRiNvantvamRRitasya ye . sumRRiDiikaa bhavantu naH.1595

Component Words :
upa . naH . suunavaH . giraH . shRRiNvantu . amRRitsaya . a . mRRitasya . ye . sumRRiDiikaaH . su . mRRiDiikaaH . bhavantu . naH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : ऋजिश्वा भारद्वाजः | देवता : विश्वेदेवाः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले एक ऋचावाले सूक्त में सन्तान कैसी हों, यह विषय है।

पदपाठ : उप । नः । सूनवः । गिरः । शृण्वन्तु । अमृत्सय । अ । मृतस्य । ये । सुमृडीकाः । सु । मृडीकाः । भवन्तु । नः॥

पदार्थ : (यः) जो (नः) हमारे (सूनवः) सन्तान हों, वे (अमृतस्य) अविनाशी परमेश्वर वा नित्य वेद की (गिरः) वाणियों को (उप शृण्वन्तु) अर्थज्ञानपूर्वक गुरुमुख से सुनें। इस प्रकार विद्वान् होकर (नः) हमारे लिए (सुमृडीकाः) अति सुखकारी (भवन्तु) होवें ॥१॥

भावार्थ : आचार्य के मुख से सब वेद आदि शास्त्रों को पढ़कर सब व्यावहारिक विद्याओं में जो पारंगत हो जाते हैं, वे ही स्वयं को और समाज को सुखी कर सकते हैं ॥१॥


In Sanskrit:

ऋषि : ऋजिश्वा भारद्वाजः | देवता : विश्वेदेवाः | छन्द : गायत्री | स्वर : षड्जः

विषय : अस्मिन्नेकर्चे सूक्ते सन्तानाः कीदृशा भवेयुरिति विषयमाह।

पदपाठ : उप । नः । सूनवः । गिरः । शृण्वन्तु । अमृत्सय । अ । मृतस्य । ये । सुमृडीकाः । सु । मृडीकाः । भवन्तु । नः॥

पदार्थ : ये (नः) अस्माकम् (सूनवः) सन्तानाः स्युः, ते (अमृतस्य) नाशरहितस्य परमेश्वरस्य नित्यस्य वेदस्य वा (गिरः) वाचः (उप शृण्वन्तु) अर्थबोधपूर्वकं गुरुमुखादाकर्णयन्तु। एवं विद्वांसो भूत्वा (नः) अस्मभ्यम् (सुमृडीकाः) सुष्ठु सुखकराः (भवन्तु) जायन्ताम् ॥१॥२

भावार्थ : आचार्यमुखात् सर्वाणि वेदादिशास्त्राण्यधीत्य सर्वासु व्यावहारिकविद्यासु ब्रह्मविद्यायां च ये पारंगता भवन्ति त एव स्वात्मानं समाजं च सुखयितुं शक्नुवन्ति ॥१॥

टिप्पणी:१. ऋ० ६।५२।९, य० ३३।७७।२. ऋग्भाष्ये यजुर्भाष्ये च मन्त्रमिमं दयानन्दस्वामी शिक्षाया अनिवार्यत्वनियमविषये व्याख्यातवान्।