Donation Appeal
Choose Mantra
Samveda/1610

तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कमानृचुः। अस्मे रयिः पप्रथे वृष्ण्य शवोऽस्मे स्वानास इन्दवः (त)।। [धा. । उ । स्व. ।]॥१६१०

Veda : Samveda | Mantra No : 1610

In English:

Seer : vaalakhilyaH | Devta : indraH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : pa~nchamaH

Subject : English Translation will be uploaded as and when ready.

Verse : turaNyavo madhumanta.m ghRRitashchata.m vipraaso arkamaanRRichuH . asme rayiH paprathe vRRiShNya.m shavo.asme svaanaasa indavaH.1610

Component Words :
turaNyavaH . madhumantam . ghRRitashchutam . ghRRita . shchutam . vipraasaH . vi . praasaH . arkam . aanRRichuH . asmeiti . rayiH . paprathe . vRRiShNyam . shavaH . asmeiti . svaanaasaH . indavaH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : वालखिल्यः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः

विषय : आगे फिर परमेश्वर का विषय है।

पदपाठ : तुरण्यवः । मधुमन्तम् । घृतश्चुतम् । घृत । श्चुतम् । विप्रासः । वि । प्रासः । अर्कम् । आनृचुः । अस्मेइति । रयिः । पप्रथे । वृष्ण्यम् । शवः । अस्मेइति । स्वानासः । इन्दवः॥

पदार्थ : (तुरण्यवः) सत्कर्मों में शीघ्रता करनेवाले, (विप्रासः) विद्वान् लोग (मधुमन्तम्) मधुर आनन्द से युक्त, (घृतश्चुतम्) तेज वा स्नेह को प्रवाहित करनेवाले (अर्कम्) अर्चनीय इन्द्र परमेश्वर को (आनृचुः) पूजते हैं। उस की कृपा से (अस्मे) हमारे लिए(रयिः) ऐश्वर्य (पप्रथे) सर्वत्र फैला हुआ है, (वृष्ण्यम्) सुखों की वर्षा करनेवाला (शवः) बल भी फैला हुआ है, उसी से (अस्मे) हमारे लिए (स्वानासः) अभिषुत किये जाते हुए (इन्दवः) आनन्द-रस हमें प्राप्त होते हैं ॥२॥

भावार्थ : जगदीश्वर ही हमें तेज, धन, बल, आनन्द आदि प्रदान करता है, इस कारण सबको श्रद्धापूर्वक उसकी वन्दना करनी चाहिए ॥२॥


In Sanskrit:

ऋषि : वालखिल्यः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः

विषय : अथ पुनरपि परमेश्वरविषयमाह।

पदपाठ : तुरण्यवः । मधुमन्तम् । घृतश्चुतम् । घृत । श्चुतम् । विप्रासः । वि । प्रासः । अर्कम् । आनृचुः । अस्मेइति । रयिः । पप्रथे । वृष्ण्यम् । शवः । अस्मेइति । स्वानासः । इन्दवः॥

पदार्थ : (तुरण्यवः) सत्कर्मसु त्वरणशीलाः (विप्रासः) विपश्चितः(मधुमन्तम्) मधुरानन्दमयम् (घृतश्चुतम्) तेजःप्रस्राविणं स्नेहप्रस्राविणं वा (अर्कम्) अर्चनीयम् इन्द्रं परमेश्वरम्। [अर्को देवो भवति यदेनमर्चन्ति। निरु० ५।५।] (आनृचुः) पूजयन्ति। तस्यैव कृपया (अस्मे) अस्मभ्यम् (रयिः) ऐश्वर्यम् (पप्रथे) सर्वत्र विस्तीर्णोऽस्ति, (वृष्ण्यम्) सुखवर्षणशीलम् (शवः) बलमपि, पप्रथे विस्तीर्णमस्ति। तत एव (अस्मे) अस्मभ्यम् (स्वानासः) अभिषूयमाणाः (इन्दवः) आनन्दरसाः अस्माभिः प्राप्यन्ते ॥२॥

भावार्थ : जगदीश्वर एवास्मभ्यं तेजोधनबलानन्दादीनि प्रयच्छतीति स सर्वैः सश्रद्धं वन्दनीयः ॥२॥

टिप्पणी:१. ऋ० ८।५१।१०, अथ० २०।११९।२, उभयत्र ‘स्वानास’ इत्यत्र ‘सु॑वा॒नास॒’।