Donation Appeal
Choose Mantra
Samveda/1628

वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु। आ याहि सोमपीतये स्पार्हो देव नियुत्वता॥१६२८

Veda : Samveda | Mantra No : 1628

In English:

Seer : vaamadevo gautamaH | Devta : vaayuH | Metre : anuShTup | Tone : gaandhaaraH

Subject : English Translation will be uploaded as and when ready.

Verse : vaayo shukro ayaami te madhvo agra.m diviShTiShu . aa yaahi somapiitaye spaarho deva niyutvataa.1628

Component Words :
vaayo . shukraH . ayaami . te . madhvaH . agram . diviShTiShu . aa . yaahi . somapiitaye . soma . piitaye . spaarhaH . deva . niyutvataa . ni . yutvataa.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : वामदेवो गौतमः | देवता : वायुः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : प्रथम मन्त्र में उपास्य-उपासक का आपस का सम्बन्ध वर्णित है।

पदपाठ : वायो । शुक्रः । अयामि । ते । मध्वः । अग्रम् । दिविष्टिषु । आ । याहि । सोमपीतये । सोम । पीतये । स्पार्हः । देव । नियुत्वता । नि । युत्वता॥

पदार्थ : हे (वायो) सर्वान्तर्यामी जगदीश्वर ! (दिविष्टिषु) विवेक-प्रकाश की प्राप्तियों के हो जाने पर (शुक्रः) पवित्र मैं (ते) आपके (मध्वः) आनन्द-रस के (अग्रम्) श्रेष्ठ भाग को (अयामि) पा रहा हूँ। हे (देवः) मोदमय ! (स्पार्हः) स्पृहणीय आप (सोमपीतये) मेरे श्रद्धा-रस के पानार्थ (नियुत्वता) नियुक्त रथ से जैसे कोई आता है, वैसे (आयाहि) आओ ॥१॥यहाँ ‘नियुत्वता’ में लुप्तोपमालङ्कार है ॥१॥

भावार्थ : जैसे उपासक परमेश्वर के आनन्द-रसों का प्यासा होता है, वैसे ही परमेश्वर भी उपासक के भक्ति-रसों का प्यासा होता है ॥१॥


In Sanskrit:

ऋषि : वामदेवो गौतमः | देवता : वायुः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : तत्रादावुपास्योपासकयोः पारस्परिकं सम्बन्धमाह।

पदपाठ : वायो । शुक्रः । अयामि । ते । मध्वः । अग्रम् । दिविष्टिषु । आ । याहि । सोमपीतये । सोम । पीतये । स्पार्हः । देव । नियुत्वता । नि । युत्वता॥

पदार्थ : हे (वायो) सर्वान्तर्यामिन् जगदीश ! (दिविष्टिषु) विवेकप्रकाशप्राप्तिषु जातासु। [दिविष्टिषु दिव एषणेषु। निरु० ६।२२।] (शुक्रः) पवित्रः अहम् (ते) तव (मध्वः) आनन्दरसस्य (अग्रम्) श्रेष्ठभागम् (अयामि) प्राप्नोमि। हे (देव) मोदमय ! (स्पार्हः) स्पृहणीयः त्वम् (सोमपीतये) मम श्रद्धारसस्य पानाय (नियुत्वता) नियुक्तेन रथेन इव (आयाहि) आगच्छ ॥१॥२‘नियुत्वता’ इत्यत्र लुप्तोपमालङ्कारः ॥१॥

भावार्थ : यथोपासकः परमेश्वरस्यानन्दरसानां पिपासुर्भवति तथा परमेश्वरोऽप्युपासकस्य भक्तिरसानां पिपासुर्जायते ॥१॥

टिप्पणी:१. ऋ० ४।४७।१, य० २७।३०।२. ऋग्भाष्ये यजुर्भाष्ये च दयानन्दस्वामिना मन्त्रेऽस्मिन् वायुसादृश्येन विद्वद्गुणा वर्णिताः।