Donation Appeal
Choose Mantra
Samveda/1629

इन्द्रश्च वायवेषासोमानां पीतिमर्हथः। युवा हि यन्तीन्दवो निम्नमापो न सध्र्यक्॥१६२९

Veda : Samveda | Mantra No : 1629

In English:

Seer : vaamadevo gautamaH | Devta : indravaayuu | Metre : anuShTup | Tone : gaandhaaraH

Subject : English Translation will be uploaded as and when ready.

Verse : indrashcha vaayaveShaa.m somaanaa.m piitimarhathaH . yuvaa.m hi yantiindavo nimnamaapo na sardhyak. 1629

Component Words :
indraH . cha . vaayo . eShaam . somaanaam . piitim . arhayaH . yuvaam . hi . yanti . indavaH . nimnam . aapaH . na . sadhrayak . sa . dhryak. .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : वामदेवो गौतमः | देवता : इन्द्रवायू | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अगले मन्त्र में इन्द्र और वायु के नाम से जीवात्मा और प्राण का साहचर्य वर्णित है।

पदपाठ : इन्द्रः । च । वायो । एषाम् । सोमानाम् । पीतिम् । अर्हयः । युवाम् । हि । यन्ति । इन्दवः । निम्नम् । आपः । न । सध्रयक् । स । ध्र्यक्॥ ।

पदार्थ : हे (वायो) प्राण ! तू (इन्द्रः च) और जीवात्मा, तुम दोनों (एषां सोमानाम्) इन शान्त-रसों के (पीतिम् अर्हथः) पान के योग्य हो। (युवाम् हि) तुम दोनों की ओर (इन्दवः) प्रकाशपूर्ण शान्त-रस (सध्र्यक्) एक साथ (यन्ति) आते हैं, (आपः न) जैसे जल (निम्नम्) निचले भूभाग की ओर आते हैं ॥२॥यहाँ उपमालङ्कार है ॥२॥

भावार्थ : मनुष्य का आत्मा प्राणायाम से और योगसाधना से परमेश्वर के साथ मित्रता संस्थापित करके उससे मधुर शान्त-रस प्राप्त कर सकता है ॥२॥


In Sanskrit:

ऋषि : वामदेवो गौतमः | देवता : इन्द्रवायू | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अथेन्द्रवायुनाम्ना जीवात्मप्राणयोः साहचर्यमाह।

पदपाठ : इन्द्रः । च । वायो । एषाम् । सोमानाम् । पीतिम् । अर्हयः । युवाम् । हि । यन्ति । इन्दवः । निम्नम् । आपः । न । सध्रयक् । स । ध्र्यक्॥ ।

पदार्थ : हे (वायो) प्राण ! त्वम् (इन्द्रः च) जीवात्मा च, युवाम् (एषां सोमानाम्) एतेषाम् शान्तरसानाम् (पीतिम् अर्हथः) पानाय योग्यौ भवथः। (युवाम् हि) युवां खलु (इन्दवः) प्रकाशपूर्णाः शान्तरसाः (सध्र्यक्) युगपत् (यन्ति) प्राप्नुवन्ति। कथमिव ? (आपः न) उदकानि यथा (निम्नम्) नीचीनं भूभागं गच्छन्ति तद्वत् ॥२॥२अत्रोपमालङ्कारः ॥२॥

भावार्थ : मनुष्यस्यात्मा प्राणायामेन योगसाधनया च परमेश्वरेण सख्यं संस्थाप्य ततो मधुरं शान्तरसं प्राप्तुं प्रभवति ॥२॥

टिप्पणी:१. ऋ० ४।४७।२।२. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं विद्वद्विषये व्याचष्टे।