Donation Appeal
Choose Mantra
Samveda/1635

स घा नः सूनुः शवसा पृथुप्रगामा सुशेवः। मीढ्वाअस्माकं बभूयात्॥१६३५

Veda : Samveda | Mantra No : 1635

In English:

Seer : shunaH shepa aajiigartiH | Devta : agniH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : sa ghaa naH suunuH shavasaa pRRithupragaamaa sushevaH . miiDhvaa.m asmaaka.m babhuuyaat.1635

Component Words :
saH . gha . naH . suunuH . shavasaa . pRRithupragaamaa . pRRithu . pragaamaa . sushevaH . su . shevaH . miiDvaan . asmaakam . babhuuyaat.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : शुनः शेप आजीगर्तिः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में फिर परमात्मा और आचार्य का विषय है।

पदपाठ : सः । घ । नः । सूनुः । शवसा । पृथुप्रगामा । पृथु । प्रगामा । सुशेवः । सु । शेवः । मीड्वान् । अस्माकम् । बभूयात्॥

पदार्थ : (सः घ) वह निश्चय ही (सूनुः) शुभ गुण, कर्म, विद्या, आदि का प्रेरक, (पृथुप्रगामा) विस्तृत कर्तव्यमार्ग का उपदेश करनेवाला, (सुशेवः) उत्तम सुख देनेवाला परमेश्वर वा आचार्य (नः) हमें (मीढ़्वान्) विद्या, धन आदि की वर्षाओं से सींचनेवाला (बभूयात्) होवे ॥२॥

भावार्थ : भली-भाँति उपासना किया गया परमेश्वर और भली-भाँति सेवा किया गया आचार्य विद्या, शुभ गुण-कर्म आदि के उपदेश से मनुष्यों को सुखी करते हैं ॥२॥


In Sanskrit:

ऋषि : शुनः शेप आजीगर्तिः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ पुनः परमात्माचार्ययोर्विषय उच्यते।

पदपाठ : सः । घ । नः । सूनुः । शवसा । पृथुप्रगामा । पृथु । प्रगामा । सुशेवः । सु । शेवः । मीड्वान् । अस्माकम् । बभूयात्॥

पदार्थ : (स घ) स खलु। [संहितायां घा इत्यत्र ‘ऋचि तुनुघ०। अ० ६।३।१३३’ इत्यनेन दीर्घः।] (सूनुः) शुभगुणकर्मविद्यादिप्रेरकः।[षू प्रेरणे इत्यस्मादौणादिको नुः प्रत्ययः।] (पृथुप्रगामा) पृथुः विस्तीर्णः प्रगामा प्रकृष्टः कर्तव्यमार्गो यस्मात् सः, विशालशुभकर्तव्यमार्गोपदेशकः। [बहुव्रीहौ पूर्वपदप्रकृतिस्वरः।] (सुशेवः) शोभनः शेवः सुखं यस्मात् सः परमेश्वर आचार्यो वा। [शेवमिति सुखनामसु पठितम्। निघं० ३।६। ‘इण्शीभ्यां वन्’ उ० १।१५० अनेन शीङ् धातोः वन् प्रत्ययः।] (नः) अस्माकम् (मीढ्वान्) विद्याधनादीनां वृष्टिभिः सेक्ता (बभूयात्) भवेत्। [अत्र ‘वा छन्दसि सर्वे विधयो भवन्ति’ इति नियमात् लिङि लिड्वत् कार्यम्] ॥२॥२

भावार्थ : सूपासितः परमेश्वरः सुसेवित आचार्यश्च विद्याशुभगुणकर्माद्युप- देशेन जनान् सुखयतः ॥२॥

टिप्पणी:१. ऋ० १।२७।२।२. ऋग्भाष्ये दयानन्दस्वामिना मन्त्रोऽयमपत्यगुणविषये व्याख्यातः।