Donation Appeal
Choose Mantra
Samveda/1686

तं वो वाजानां पतिमहूमहि श्रवस्यवः। अप्रायुभिर्यर्ज्ञेभिर्वावृधेन्यम् (क)।। [धा. । उ । स्व. ।]॥१६८६

Veda : Samveda | Mantra No : 1686

In English:

Seer : vishvamanaa vaiyashvaH | Devta : indraH | Metre : uShNik | Tone : RRIShabhaH

Subject : English Translation will be uploaded as and when ready.

Verse : ta.m vo vaajaanaa.m patimahuumahi shravasyavaH . apraayubhiryaj~nebhirvaavRRidhenyam.1686

Component Words :
tam . vaH . vaajaanaam . patim . ahuumahi . shravasyavaH . apraayubhiH . a . praayubhiH . yaj~nebhiH . vaavRRidhenyam.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : विश्वमना वैयश्वः | देवता : इन्द्रः | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : अब जगदीश्वर को बुलाते हैं।

पदपाठ : तम् । वः । वाजानाम् । पतिम् । अहूमहि । श्रवस्यवः । अप्रायुभिः । अ । प्रायुभिः । यज्ञेभिः । वावृधेन्यम्॥

पदार्थ : हे साथियो ! (श्रवस्यवः) कीर्ति के इच्छुक हम (वः) तुम्हारे(वाजानाम्) बल, विज्ञान, अन्न, धन आदियों के (पतिम्) स्वामी वा पालनकर्ता और (अप्रायुभिः) बिना प्रमाद के किये जानेवाले(यज्ञेभिः) सृष्टि के उत्पादन, धारण, पालन, न्याय आदि यज्ञों से(वावृधेन्यम्) बढ़ी हुई महिमावाले (तम्) उस इन्द्र जगदीश्वर को(अहूमहि) बुलाते हैं ॥३॥

भावार्थ : सबको चाहिए कि संसार में विद्यमान सब ऐश्वर्यों के स्वामी, सदा परोपकाररूप यज्ञ में संलग्न, महामहिम, राजराजेश्वर जगदीश को पुकारें तथा उसकी स्तुति और उपासना करें ॥३॥


In Sanskrit:

ऋषि : विश्वमना वैयश्वः | देवता : इन्द्रः | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : अथ जगदीश्वरमाह्वयति।

पदपाठ : तम् । वः । वाजानाम् । पतिम् । अहूमहि । श्रवस्यवः । अप्रायुभिः । अ । प्रायुभिः । यज्ञेभिः । वावृधेन्यम्॥

पदार्थ : हे सखायः ! (श्रवस्यवः) कीर्त्यभिलाषुका वयम् (वः) युष्माकम् (वाजानाम्) बलविज्ञानधनान्नादीनाम् (पतिम्) स्वामिनं पालकं वा, किञ्च (अप्रायुभिः) अप्रमादयुक्तैः।[अप्रायुवोऽप्रमाद्यन्तः निरु० ४।१९।] (यज्ञेभिः) सृष्ट्युत्पत्तिधारणपालनन्यायादिभिः (वावृधेन्यम्) परिवृद्धमहिमानम् (तम्) इन्द्रं जगदीश्वरम्, वयम् (अहूमहि) आह्वयामः। [ह्वयतेर्लुङि ‘बहुलं छन्दसि।’ अ० ६।१।३४ इति सम्प्रसारणम्] ॥३॥

भावार्थ : जगति विद्यमानानां सर्वेषामैश्वर्याणां स्वामी, नित्यं परोपकारयज्ञे संलग्नो महामहिमा राजराजेश्वरो जगदीशः सर्वैः सश्रद्धमाह्वातव्यः स्तोतव्य उपासनीयश्च ॥३॥

टिप्पणी:१. ऋ० ८।२४।१८; अथ० २०।६४।६।