Donation Appeal
Choose Mantra
Samveda/1687

तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे। देव?त्रा हव्यमूहिषे॥१६८७

Veda : Samveda | Mantra No : 1687

In English:

Seer : saubhariH kaaNvaH | Devta : agniH | Metre : kaakubhaH pragaathaH (viShamaa kakup, samaa satobRRihatii) | Tone : RRIShabhaH

Subject : English Translation will be uploaded as and when ready.

Verse : ta.m guurdhayaa svarNara.m devaaso devamarati.m dadhanvire . devatraa havyamuuhiShe.1687

Component Words :
tam . guurdhaya . svaraNaram . svaH . naram . devaasaH . devam . aratim . dadhanvire . devatraa . havyam . uuhiShe.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : सौभरि: काण्व: | देवता : अग्निः | छन्द : काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) | स्वर : ऋषभः

विषय : प्रथम ऋचा की पूर्वार्चिक में १०९ क्रमाङ्क पर व्याख्या की जा चुकी है। यहाँ परमात्मा की स्तुति का विषय कहते हैं।

पदपाठ : तम् । गूर्धय । स्वरणरम् । स्वः । नरम् । देवासः । देवम् । अरतिम् । दधन्विरे । देवत्रा । हव्यम् । ऊहिषे॥

पदार्थ : हे मानव ! तू (तम्) उस प्रसिद्ध, (स्वर्णरम्) ब्रह्मानन्द वा दिव्य प्रकाश को प्राप्त करानेवाले जगन्नायक परमात्मा की(गूर्धय) अर्चना कर। (देवासः) विद्वान्, दिव्य गुणोंवाले लोग, उस (देवम्) प्रकाशक, (अरतिम्) सबके स्वामी जगदीश्वर को (दधन्विरे) अपने आत्मा में धारण करते हैं। हे ज्योतिर्मय देव ! आप (देवत्रा) विद्वान् जनों में (हव्यम्) देने योग्य सद्गुण-समूह को (ऊहिषे) प्राप्त कराओ ॥१॥

भावार्थ : जो मनुष्य श्रेष्ठ गुण-कर्म-स्वभाववाले परमेश्वर की उपासना करते हैं, वे स्वयं भी वैसे हो जाते हैं ॥१॥


In Sanskrit:

ऋषि : सौभरि: काण्व: | देवता : अग्निः | छन्द : काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) | स्वर : ऋषभः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके १०९ क्रमाङ्के व्याख्यातपूर्वा। अत्र परमात्मस्तुतिविषय उच्यते।

पदपाठ : तम् । गूर्धय । स्वरणरम् । स्वः । नरम् । देवासः । देवम् । अरतिम् । दधन्विरे । देवत्रा । हव्यम् । ऊहिषे॥

पदार्थ : हे मानव ! त्वम् (तम्) प्रसिद्धम्, (स्वर्णरम्) ब्रह्मानन्दस्य दिव्यप्रकाशस्य वा प्रापयितारम् अग्निम् जगन्नायकं परमात्मानम् (गूर्धय) अर्च। [गूर्धयतिः अर्चतिकर्मा। निघं० ३।१४] (देवासः) विद्वांसो दिव्यगुणा जनाः, तम् (देवम्) प्रकाशकम्, (अरतिम्) सर्वेषां स्वामिनम् अग्निं जगदीश्वरम्(दधन्विरे) आत्मनि धारयन्ति। हे अग्ने ज्योतिर्मय देव ! त्वम्(देवत्रा) देवेषु विद्वज्जनेषु (हव्यम्) दातव्यं सद्गुणसमूहम्(ऊहिषे) वह, प्रापय ॥१॥

भावार्थ : ये मनुष्याः सद्गुणकर्मस्वभावं परमेश्वरमुपासते ते स्वयमपि तादृशा जायन्ते ॥१॥

टिप्पणी:१. ऋ० ८।१९।१, ‘ह॒व्यमोहि॑रे’ इति भेदः। साम० १०९।