Donation Appeal
Choose Mantra
Samveda/1688

विभूतरातिं विप्र चित्रशोचिषमग्निमीडिष्व यन्तुरम्। अस्य मेधस्य सोम्यस्य सोभरे प्रेमध्वराय पूर्व्यम् (या)।। [धा. । उ नास्ति । स्व. ।]॥१६८८

Veda : Samveda | Mantra No : 1688

In English:

Seer : saubhariH kaaNvaH | Devta : agniH | Metre : kaakubhaH pragaathaH (viShamaa kakup, samaa satobRRihatii) | Tone : pa~nchamaH

Subject : English Translation will be uploaded as and when ready.

Verse : vibhuutaraati.m vipra chitrashochiShamagnimiiDiShva yanturam . asya medhasya somyasya sobhare premadhvaraaya puurvyam.1688

Component Words :
vibhuutaraatim . vibhuuta . raatim . vipra . vi . pra . chitrashochiSham . chitra . shochiSham . agnim . iiDiShva . yanturam . asya . medhasya . somayasya . sobhare . pra . iima . adhvaraaya . puurvyam. .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : सौभरि: काण्व: | देवता : अग्निः | छन्द : काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) | स्वर : पञ्चमः

विषय : आगे फिर परमात्मा की स्तुति का विषय है।

पदपाठ : विभूतरातिम् । विभूत । रातिम् । विप्र । वि । प्र । चित्रशोचिषम् । चित्र । शोचिषम् । अग्निम् । ईडिष्व । यन्तुरम् । अस्य । मेधस्य । सोमयस्य । सोभरे । प्र । ईम । अध्वराय । पूर्व्यम्॥ ।

पदार्थ : हे (सोभरे) भले प्रकार स्तोत्रों का उपहार लानेवाले (विप्र) विद्वन् ! तू (विभूतरातिम्) व्यापक दानवाले, (चित्रशोचिषम्) अद्भुत तेजवाले, (अस्य) इस (सोम्यस्य) ब्रह्मानन्द-रूप सोम के सम्पादक (मेधस्य) उपासना-यज्ञ का (यन्तुरम्) नियन्त्रण करनेवाले, (पूर्व्यम्) सनातन (ईम्) इस (अग्निम्) अग्रनेता जगदीश्वर के (अध्वराय) जीवन-यज्ञ की सफलता के लिए (प्र ईडिष्व) भली-भाँति स्तुति का पात्र बना ॥२॥

भावार्थ : जीवन-यज्ञ की पूर्णता के लिए मनुष्यों को उपासना-यज्ञ का अनुष्ठान करना चाहिए ॥२॥


In Sanskrit:

ऋषि : सौभरि: काण्व: | देवता : अग्निः | छन्द : काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) | स्वर : पञ्चमः

विषय : अथ पुनरपि परमात्मस्तुतिविषयमाह।

पदपाठ : विभूतरातिम् । विभूत । रातिम् । विप्र । वि । प्र । चित्रशोचिषम् । चित्र । शोचिषम् । अग्निम् । ईडिष्व । यन्तुरम् । अस्य । मेधस्य । सोमयस्य । सोभरे । प्र । ईम । अध्वराय । पूर्व्यम्॥ ।

पदार्थ : हे (सोभरे) सुष्ठु स्तोमानाम् आहर्तः [सुष्ठु आहरति स्तोमान् इति सोहरिः, स एव सोभरिः ‘हृग्रहोर्भश्छन्दसि’। वा० ८।२।३५ इति हस्य भः।] (विप्र) विद्वन् ! (विभूतरातिम्) व्यापकदानम्, (चित्रशोचिषम्) अद्भुतदीप्तिम्, (अस्य) एतस्य (सोम्यस्य) ब्रह्मानन्दरूपसोमसम्पादिनः (मेधस्य) उपासनायज्ञस्य(यन्तुरम्) यन्तारम्, (पूर्व्यम्) सनातनम् (ईम्) एनम् (अग्निम्) अग्रनेतारं जगदीश्वरम् (अध्वराय) जीवनयज्ञस्य साफल्याय (प्र ईडिष्व) प्रकर्षेण स्तुहि ॥२॥

भावार्थ : जीवनयज्ञस्य पूर्णतायै मनुष्यैरुपासनायज्ञोऽनुष्ठेयः ॥२॥

टिप्पणी:१. ऋ० ८।१९।२।