Donation Appeal
Choose Mantra
Samveda/1723

त्वमङ्ग प्र शसिषो देवः शविष्ठ मर्त्यम्। न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वचः॥१७२३

Veda : Samveda | Mantra No : 1723

In English:

Seer : gotamo raahuugaNaH | Devta : indraH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : madhyamaH

Subject : English Translation will be uploaded as and when ready.

Verse : tvama~Nga pra shu.m siSho devaH shaviShTha martyam . na tvadanyo maghavannasti marDitendra braviimi te vachaH.1723

Component Words :
tvam . a~Nga . pra . shasiShaH . devaH . shaviShTha . martyam . na . tvat . anya . an . yaH . maghavan . asti . marDitaa . indra . braviimi . te . vachaH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : गोतमो राहूगणः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : मध्यमः

विषय : प्रथम ऋचा की व्याख्या पूर्वार्चिक में २४७ क्रमाङ्क पर परमात्मा और राजा के विषय में की गयी थी। यहाँ जगदीश्वर और आचार्य को सम्बोधन है।

पदपाठ : त्वम् । अङ्ग । प्र । शसिषः । देवः । शविष्ठ । मर्त्यम् । न । त्वत् । अन्य । अन् । यः । मघवन् । अस्ति । मर्डिता । इन्द्र । ब्रवीमि । ते । वचः॥

पदार्थ : हे (शविष्ठ) आत्मबल से बलिष्ठ जगदीश्वर वा आचार्य ! (देवः) प्रकाशक और विद्या आदि के दाता (त्वम्) आप (अङ्ग) शीघ्र ही (मर्त्यम्) उपासक मनुष्य वा शिष्य को (प्र शंसिषः) प्रशंसा का पात्र बनाओ। हे (मघवन्) सकल ऐश्वर्यों से युक्त जगदीश्वर वा विद्या के ऐश्वर्य से युक्त आचार्य ! (त्वत् अन्यः) आपसे भिन्न कोई (मर्डिता) मोक्ष-प्रदान वा विद्या आदि के प्रदान के द्वारा सुखदाता (न अस्ति) नहीं है। हे (इन्द्र) जगदीश्वर वा आचार्य ! मैं (ते) आपके लिए (वचः) प्रार्थना-वचन (ब्रवीमि) उच्चारण कर रहा हूँ ॥१॥

भावार्थ : परमेश्वर की उपासना करके और आचार्य के समीप शिष्यभाव से पहुँच कर मनुष्यों को सब अभ्युदय और निःश्रेयस प्राप्त करना चाहिए ॥१॥


In Sanskrit:

ऋषि : गोतमो राहूगणः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : मध्यमः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके २४७ क्रमाङ्के परमात्मनृपत्योर्विषये व्याख्याता। अत्र जगदीश्वर आचार्यश्च सम्बोध्यते।

पदपाठ : त्वम् । अङ्ग । प्र । शसिषः । देवः । शविष्ठ । मर्त्यम् । न । त्वत् । अन्य । अन् । यः । मघवन् । अस्ति । मर्डिता । इन्द्र । ब्रवीमि । ते । वचः॥

पदार्थ : हे (शविष्ठ) आत्मबलेन बलिष्ठ जगदीश्वर आचार्य वा ! (देवः) प्रकाशको विद्यादिदाता च (त्वम् अङ्ग) क्षिप्रम्। [अङ्गेति क्षिप्रनाम। निरु० ५।१७।] (मर्त्यम्) उपासकं मनुष्यम् शिष्यं वा (प्र शंसिषः) प्रशंसाभाजनं कुरु। हे (मघवन्) सकलैश्वर्ययुक्त जगदीश्वर विद्यैश्वर्यवन् आचार्य वा ! (त्वत् अन्यः) त्वद् भिन्नः कश्चित् (मर्डिता) मोक्षप्रदानेन विद्यादिप्रदानेन वा सुखयिता (न अस्ति) न विद्यते। हे (इन्द्र) जगदीश्वर आचार्य वा ! अहम् (ते) तुभ्यम् (वचः) प्रार्थनावचनं (ब्रवीमि) उच्चारयामि ॥१॥२

भावार्थ : परमेश्वरमुपास्याचार्यं च शिष्यभावेनोपगम्य जनाः सकलमभ्युदयं निःश्रेयसं च प्राप्नुवन्तु ॥१॥

टिप्पणी:१. ऋ० १।८४।१९; य० ६।३७; साम० २४७।२. दयानन्दर्षिणा मन्त्रोऽयमृग्भाष्ये परमेश्वरसभाध्यक्षयोर्विषये यजुर्भाष्ये च राजप्रजाधर्मविषये व्याख्यातः।