Donation Appeal
Choose Mantra
Samveda/1738

अग्निउहि वाजिनं विशे ददाति विश्वचर्षणिः। अग्नी राये स्वाभुव स प्रीतो याति वार्यमिषस्तोतृभ्य आ भर॥१७३८

Veda : Samveda | Mantra No : 1738

In English:

Seer : vasushruta aatreyaH | Devta : agniH | Metre : pa.mktiH | Tone : pa~nchamaH

Subject : English Translation will be uploaded as and when ready.

Verse : agnirhi vaajina.m vishe dadaati vishvacharShaNiH . agnii raaye svaabhuva.m sa priito yaati vaaryamiSha.m stotRRibhya aa bhara.1738

Component Words :
agniH . hi . vaajinam . vishe . dadaati . vishvacharShaNiH . vishva . charShaNiH . agniH . raaye . svaabhuvam . su . aabhuvam . saH . priitaH . yaati . vaaryam . iSham . stotRRibhyaH . aa . bhara.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : वसुश्रुत आत्रेयः | देवता : अग्निः | छन्द : पंक्तिः | स्वर : पञ्चमः

विषय : अब यह कहते हैं कि वह अग्नि नामक जगदीश्वर क्या करता है।

पदपाठ : अग्निः । हि । वाजिनम् । विशे । ददाति । विश्वचर्षणिः । विश्व । चर्षणिः । अग्निः । राये । स्वाभुवम् । सु । आभुवम् । सः । प्रीतः । याति । वार्यम् । इषम् । स्तोतृभ्यः । आ । भर॥

पदार्थ : (विश्वचर्षणिः) विश्व का द्रष्टा (अग्निः हि) अग्निशब्दवाच्य जगदीश्वर ही (विशे) प्रजा को (वाजिनम्) बलवान् प्राण (ददाति) देता है। (अग्निः) वह अग्निशब्दवाच्य जगदीश्वर ही (सु आभुवम्) भली-भाँति शरीर में जन्म ग्रहण किये हुए जीव को (राये) ऐश्वर्य के लिए प्रेरित करता है। (प्रीतः) शुभ कर्मों से प्रसन्न हुआ (सः) वह अग्नि जगदीश्वर (वार्यम्) वरणीय उपासक को (याति) प्राप्त होता है। हे जगदीश ! (स्तोतृभ्यः) आपके गुण-कर्म-स्वभाव की स्तुति करनेवाले मनुष्यों को आप (इषम्) अभीष्ट अभ्युदय और निःश्रेयसरूप फल (आ भर) प्रदान करो ॥२॥

भावार्थ : कोई सम्राट् जैसे प्रजाओं को शुभ कर्मों में प्रेरित करता हुआ उन्हें सुख और ऐश्वर्य प्रदान करता है, वैसे ही जगदीश्वर उपासकों को अभ्युदय और मोक्षरूप फल देकर उनका कल्याण करता है ॥२॥


In Sanskrit:

ऋषि : वसुश्रुत आत्रेयः | देवता : अग्निः | छन्द : पंक्तिः | स्वर : पञ्चमः

विषय : अथ सोऽग्निनामा जगदीश्वरः किं करोतीत्याह।

पदपाठ : अग्निः । हि । वाजिनम् । विशे । ददाति । विश्वचर्षणिः । विश्व । चर्षणिः । अग्निः । राये । स्वाभुवम् । सु । आभुवम् । सः । प्रीतः । याति । वार्यम् । इषम् । स्तोतृभ्यः । आ । भर॥

पदार्थ : (विश्वचर्षणिः) विश्वद्रष्टा (अग्निः हि) अग्निशब्दाभिधेयो जगदीश्वरः खलु (विशे) प्रजायै (वाजिनम्) बलवन्तं प्राणम् (ददाति) प्रयच्छति। (अग्निः) स एवाग्निशब्दवाच्यो जगदीश्वरः (सु-आभुवम्) सम्यग् देहे गृहीतजन्मानं जीवम् (राये) ऐश्वर्याय, प्रेरयतीति शेषः। (प्रीतः) शुभकर्मभिः प्रसन्नः (सः) अग्निर्जगदीश्वरः (वार्यम्) वरणीयम् उपासकम् (याति) प्राप्नोति। हे जगदीश ! (स्तोतृभ्यः) त्वद्गुणकर्मस्वभावकीर्तनपरेभ्यो जनेभ्यः त्वम् (इषम्) अभीष्टम् अभ्युदयनिःश्रेयसरूपं फलम् (आ भर) आहर ॥२॥२

भावार्थ : कोऽपि सम्राड् यथा प्रजाः शुभकर्मसु प्रेरयन् ताभ्यः सुखमैश्वर्यं च ददाति तथैव जगदीश्वरम् उपासकेभ्योऽभ्युदयनिःश्रेयसरूपं फलं प्रदाय तेषां कल्याणं करोति ॥२॥

टिप्पणी:१. ऋ० ५।६।३।२. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं भौतिकाग्निपक्षे व्याचष्टे।