Donation Appeal
Choose Mantra
Samveda/1742

सा नो अद्याभरद्वसुकव्युच्छा दुहितर्दिवः। यो व्यौच्छः सहीयसि सत्यश्रवसि वोय्ये सुजाते अश्वसूनृते (तु)।। [धा. । उ । स्व. ।]॥१७४२

Veda : Samveda | Mantra No : 1742

In English:

Seer : satyashravaa aatreyaH | Devta : uShaaH | Metre : pa.mktiH | Tone : pa~nchamaH

Subject : English Translation will be uploaded as and when ready.

Verse : saa no adyaabharadvasurvyuchChaa duhitardivaH . yo vyauchChaH sahiiyasi satyashravasi yaayye sujaate ashvasuunRRite.1742

Component Words :
saa . naH . adya . a . dya . aabharadvasuH . aabharat . vasuH . vi . uchCha . duhitaH . divaH . yaa . u . vyauchChaH . vi . auchChaH . sahiiyasi . satyashravasi . satya . shravasi . vaayye . sujaate . su . jaate . ashvasuunRRite . ashva . suunRRite. .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : सत्यश्रवा आत्रेयः | देवता : उषाः | छन्द : पंक्तिः | स्वर : पञ्चमः

विषय : आगे फिर उसी विषय को कहते है।

पदपाठ : सा । नः । अद्य । अ । द्य । आभरद्वसुः । आभरत् । वसुः । वि । उच्छ । दुहितः । दिवः । या । उ । व्यौच्छः । वि । औच्छः । सहीयसि । सत्यश्रवसि । सत्य । श्रवसि । वाय्ये । सुजाते । सु । जाते । अश्वसूनृते । अश्व । सूनृते॥ ।

पदार्थ : हे (सुजाते) सुप्रसिद्ध, (अश्वसूनृते) व्यापक प्रिय सत्य वेदवाणीवाली, (दिवः दुहितः) दिव्यप्रकाश को दुह कर देनेवाली जगन्माता ! (आभरद्वसुः) दिव्यधनों को लानेवाली (सा) वह तू (अद्य) आज (नः) हमारे लिए (व्युच्छ) तमोगुण वा अविद्या के अन्धकार को दूर करके विवेकख्याति का प्रकाश फैला, (या उ) जो तू (सहीयसि) अति सहनशील, (सत्यश्रवसि) सत्य यशवाले, (वाय्ये) सत्सङ्ग के लिए प्राप्तव्य किसी महापुरुष में (व्यौच्छः) प्रकाश उत्पन्न करती है ॥३॥

भावार्थ : जगदीश्वरी माँ जैसे महापुरुषों के हृदय में प्रकाश उत्पन्न करती है, वैसे ही हमें भी दिव्य प्रकाश से अनुगृहीत करे ॥३॥


In Sanskrit:

ऋषि : सत्यश्रवा आत्रेयः | देवता : उषाः | छन्द : पंक्तिः | स्वर : पञ्चमः

विषय : अथ पुनस्तमेव विषयमाह।

पदपाठ : सा । नः । अद्य । अ । द्य । आभरद्वसुः । आभरत् । वसुः । वि । उच्छ । दुहितः । दिवः । या । उ । व्यौच्छः । वि । औच्छः । सहीयसि । सत्यश्रवसि । सत्य । श्रवसि । वाय्ये । सुजाते । सु । जाते । अश्वसूनृते । अश्व । सूनृते॥ ।

पदार्थ : हे (सुजाते) सुप्रिसद्धे, (अश्वसूनृते) अश्वाव्याप्ता महती सूनृता प्रियसत्यात्मिका वेदवाग् यस्याः तादृशि (दिवः दुहितः) दिव्यप्रकाशस्य दोग्ध्रि जगन्मातः ! (आभरद्वसुः) आहरति दिव्यानि वसूनि या तादृशी (सा) त्वम् (अद्य) अस्मिन् दिने (नः) अस्मभ्यम् (व्युच्छ) तमोगुणमविद्यान्धकारं च विवास्य सत्त्वगुणस्य विद्यायाश्च प्रकाशं जनय, (या उ) या खलु त्वम् (सहीयसि) अतिशयेन सहनशीले, (सत्यश्रवसि) सत्ययशसि (वाय्ये) सत्सङ्गाय प्राप्तव्ये कस्मिंश्चिन्महापुरुषे। [वा गतिगन्धनयोः, ण्यत्।] (व्यौच्छः) प्रकाशं जनयसि ॥३॥२

भावार्थ : जगदीश्वरी माता यथा महापुरुषाणां हृदये प्रकाशं जनयति तथैवास्मानपि दिव्यप्रकाशप्रदानेनानुगृह्णातु ॥३॥

टिप्पणी:१. ऋ० ५।७९।३।२. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयमुषर्वत् प्रकाशवत्या विदुष्याः स्त्रियाः पक्षे व्याख्यातः।