Donation Appeal
Choose Mantra
Samveda/1741

या सुनीथे शौचद्रथे व्यौच्छो दुहितर्दिवः। सा व्युच्छ सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते॥१७४१

Veda : Samveda | Mantra No : 1741

In English:

Seer : satyashravaa aatreyaH | Devta : uShaaH | Metre : pa.mktiH | Tone : pa~nchamaH

Subject : English Translation will be uploaded as and when ready.

Verse : yaa suniithe shauchadrathe vyauchCho duhitardivaH . saa vyuchCha sahiiyasi satyashravasi vaayye sujaate ashvasuunRRite.1741

Component Words :
yaa . suniithe . su . niithe . shochadrathe . shochat . rathe . vyochChaH . vi . auchChaH . duhitaH . divaH . saa . vi . uchCha . sahiiyasi . satyashravasi . satya . shravasi . vaayye . sujaate . su . jaate . ashvasuunRRite . ashva . suunRRite.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : सत्यश्रवा आत्रेयः | देवता : उषाः | छन्द : पंक्तिः | स्वर : पञ्चमः

विषय : अगले मन्त्र में फिर जगन्माता से प्रार्थना की गयी है।

पदपाठ : या । सुनीथे । सु । नीथे । शोचद्रथे । शोचत् । रथे । व्योच्छः । वि । औच्छः । दुहितः । दिवः । सा । वि । उच्छ । सहीयसि । सत्यश्रवसि । सत्य । श्रवसि । वाय्ये । सुजाते । सु । जाते । अश्वसूनृते । अश्व । सूनृते॥

पदार्थ : हे (सुजाते) सुप्रसिद्ध, (अश्वसूनृते) व्यापक प्रिय सत्य वेदवाणीवाली (दिवः दुहितः) दिव्य प्रकाश को दुह कर देनेवाली जगन्माता ! (या) जो प्रसिद्ध तू (शौचद्रथे) अतिशय पवित्र आत्मा रूप रथवाले, (सुनीथे) उत्तम नेतृत्व करनेवाले मनुष्य में (व्यौच्छः) प्रकाश देती है, (सा) वह तू (सहीयसि) अतिशय सहनशील, (सत्यश्रवसि) सच्ची कीर्तिवाले (वाय्ये) खड्डी में धागों के समान फैलाने योग्य मेरे जीवन में भी (व्युच्छ) विवेकख्याति का प्रकाश कर ॥२॥

भावार्थ : जो पवित्र आचरणवाले नेता लोग होते हैं, उनमें पवित्रता और नेतृत्व का बल जगन्माता ही निहित करती है, वैसे ही वह हमारा भी जीवन पवित्र करके, विवेकख्याति का प्रकाश उत्पन्न कर हमें मोक्ष का अधिकारी बना देवे ॥२॥


In Sanskrit:

ऋषि : सत्यश्रवा आत्रेयः | देवता : उषाः | छन्द : पंक्तिः | स्वर : पञ्चमः

विषय : अथ पुनरपि जगन्मातरं प्रार्थयते।

पदपाठ : या । सुनीथे । सु । नीथे । शोचद्रथे । शोचत् । रथे । व्योच्छः । वि । औच्छः । दुहितः । दिवः । सा । वि । उच्छ । सहीयसि । सत्यश्रवसि । सत्य । श्रवसि । वाय्ये । सुजाते । सु । जाते । अश्वसूनृते । अश्व । सूनृते॥

पदार्थ : हे (सुजाते) सुप्रसिद्धे (अश्वसूनृते) अश्वा व्याप्ता सूनृता प्रियसत्यात्मिका वेदवाग् यस्याः तादृशि (दिवः दुहितः) दिव्यप्रकाशदोग्ध्रि उषः जगन्मातः ! (या) प्रसिद्धा, त्वम् (शौचद्रथे) शुचत् पवित्रो रथः आत्मरूपो रथो यस्य स शुचद्रथः, अतिशयेन शुचद्रथः शौचद्रथः तस्मिन्। [छन्दसि अपत्यप्रत्यया अतिशयार्थेऽपि भवन्ति।] (सुनीथे) सुनेतरि मनुष्ये (व्यौच्छः) प्रकाशं करोषि, सा तादृशी त्वम् (सहीयसि) अतिसयेन सोढृ सहीयः तस्मिन् (सत्यश्रवसि) सत्ययशसि (वाय्ये) वातुं योग्ये तन्तुवत् सन्ताननीये मम जीवनेऽपि (व्युच्छ) विवेकख्यातेः प्रकाशं कुरु ॥२॥२

भावार्थ : ये पवित्राचरणा नेतारो जना भवन्ति तेषु पवित्रतां नेतृत्वबलं च जगन्मातैव निदधाति, तथैव सोऽस्माकमपि जीवनं पवित्रं विधाय विवेकख्यातिप्रकाशं जनयित्वाऽस्मान्निःश्रेयसाधिकारिणः करोतु ॥२॥

टिप्पणी:१. ऋ० ५।७९।२।२. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं ‘यथोषाः सर्वान् सुखे वासयति तथैव साध्वी स्त्री आनन्दयुक्ते गृहाश्रमे सर्वान् निवासयती’ति विषये व्याख्यातवान्।