Donation Appeal
Choose Mantra
Samveda/1744

अत्यायातमश्विना तिरो विश्वा अह सना। दस्रा हिरण्यवर्तनी सुषुम्णा सिन्धुवाहसा माध्वी मम श्रुत हवम्॥१७४४

Veda : Samveda | Mantra No : 1744

In English:

Seer : avasyuraatreyaH | Devta : ashvinau | Metre : pa.mktiH | Tone : pa~nchamaH

Subject : English Translation will be uploaded as and when ready.

Verse : atyaayaatamashvinaa tiro vishvaa aha.m sanaa . dasraa hiraNyavarttanii suShumNaa sindhuvaahasaa maadhvii mama shruta.m havam.1744

Component Words :
atyaayaatam . ati . aayaatam . ashvinaa . tiraH . vishvaaH . aham . sanaa . dasraa . hiraNyavartanii . hiraNya . vartaniiiti . suShumNaa . su . sumnaa . sindhuvaahasaa . sindhu . vaahasaa . maadhviiiti . mam . shrutam . havam.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : अवस्युरात्रेयः | देवता : अश्विनौ | छन्द : पंक्तिः | स्वर : पञ्चमः

विषय : अगले मन्त्र में फिर योगाभ्यास का विषय है।

पदपाठ : अत्यायातम् । अति । आयातम् । अश्विना । तिरः । विश्वाः । अहम् । सना । दस्रा । हिरण्यवर्तनी । हिरण्य । वर्तनीइति । सुषुम्णा । सु । सुम्ना । सिन्धुवाहसा । सिन्धु । वाहसा । माध्वीइति । मम् । श्रुतम् । हवम्॥

पदार्थ : हे (अश्विना) योग के अध्यापक और योग-क्रिया के प्रशिक्षक ! तुम दोनों (अत्यायातम्) विघ्नों को दूर करके हमें योग सिखाने के लिए आओ ! मैं भी योग सीखने के लिए (सना) सदा (विश्वाः) सब बाधाओं को (तिरः) तिरस्कृत कर देता हूँ। हे (दस्रा) योग-विघ्नों को नष्ट करनेवाले, (हिरण्यवर्तनी) प्रशस्त मार्ग का अवलम्बन करनेवाले, (सुषुम्णा) उत्कृष्ट सुख देनेवाले, (सिन्धुवाहसा) ज्ञान की नदियों को बहानेवाले, (माध्वी) प्राणों की मधुविद्या जाननेवाले योग के अध्यापक और योग-प्रशिक्षको ! तुम दोनों (मम) मुझ योग-जिज्ञासु की (हवम्) पुकार को (श्रुतम्) सुनो ॥२॥

भावार्थ : वे ही योग के अध्यापक और योग-प्रशिक्षक प्रशस्त माने जाते हैं, जो योगमार्ग में आये हुए व्याधि, स्त्यान, संशय, आलस्य आदि विघ्नों को सरल विधि से दूर करना सिखाते हैं और मधुविद्या नामक प्राणविद्या को देने में तथा अष्टाङ्ग योग के प्रशिक्षण में चतुर होते हैं ॥२॥


In Sanskrit:

ऋषि : अवस्युरात्रेयः | देवता : अश्विनौ | छन्द : पंक्तिः | स्वर : पञ्चमः

विषय : अथ पुनरपि योगाभ्यासविषयमाह।

पदपाठ : अत्यायातम् । अति । आयातम् । अश्विना । तिरः । विश्वाः । अहम् । सना । दस्रा । हिरण्यवर्तनी । हिरण्य । वर्तनीइति । सुषुम्णा । सु । सुम्ना । सिन्धुवाहसा । सिन्धु । वाहसा । माध्वीइति । मम् । श्रुतम् । हवम्॥

पदार्थ : हे (अश्विना) योगाध्यापकयोगक्रियाप्रशिक्षकौ ! (अत्यायातम्) इतराणि कार्याण्यतिक्रम्य अस्मान् योगं शिक्षयितुम् आगच्छतम्। अहमपि योगं शिक्षितुम् (सना) सदा (विश्वाः) सर्वाः बाधाः (तिरः) तिरस्करोमि। हे (दस्रा) योगविघ्नानाम् उपक्षेतारौ, (हिरण्यवर्तनी) योगविद्याप्रशिक्षणे प्रशस्तमार्गावलम्बिनौ, (सुषुम्णा) सुसुम्नौ, शोभनं सुम्नं सुखं याभ्यां तौ सुप्रशस्तानन्ददातारौ, (सिन्धुवाहसा) ज्ञाननदीनां वाहकौ, (माध्वी) प्राणानां मधुविद्याविदौ योगाध्यापकयोगप्रशिक्षकौ ! युवाम् (मम) योगजिज्ञासोः (हवम्) आह्वानम् (श्रुतम्) शृणुतम्। [अत्र ‘दस्रा’, ‘सुषुम्णा’, ‘माध्वी’ इति सम्बोधनान्तेषु पदेषु पादादित्वात् षाष्ठेनाद्युदात्तत्वम्। ततः परं ‘हिरण्यवर्तनी’, ‘सिन्धुवाहसा’ इत्यत्रापि ‘आमन्त्रितं पूर्वमविद्यमानवत्’ अ० ८।१।७२ इति पूर्वामन्त्रितस्याविद्यमानत्वात् पादादित्वे सति षाष्ठेनाद्युदात्तत्वममेव, न त्वाष्टमिकेन निघात इति ज्ञेयम्] ॥२॥२

भावार्थ : तावेव योगाध्यापकयोगप्रशिक्षकौ प्रशस्तौ मन्येते यौ योगमार्गे समागतान् व्याधिस्त्यानसंशयालस्यादीन् विघ्नान् सरलेन विधिना दूरीकर्तुं शिक्षयतोऽपि च मधुविद्याख्यायाः प्राणविद्यायाः प्रदानेऽष्टाङ्गयोगप्रशिक्षणे च निपुणौ भवतः ॥२॥

टिप्पणी:१. ऋ० ५।७५।२, ‘सुषु॑म्ना॒’ इति भेदः।२. ऋग्भाष्ये दयानन्दर्षिरिमं मन्त्रमध्यापकपरीक्षकद्वारेण शिक्षाविषये व्याचष्टे।