Donation Appeal
Choose Mantra
Samveda/1745

आ नो रत्नानि बिभ्रतावश्विना गच्छतं युवम्। रुद्रा हिरण्यवर्तनी जुषाणा वाजिनीवसू माध्वी मम श्रुत हवम् (वा)।।॥१७४५

Veda : Samveda | Mantra No : 1745

In English:

Seer : avasyuraatreyaH | Devta : ashvinau | Metre : pa.mktiH | Tone : pa~nchamaH

Subject : English Translation will be uploaded as and when ready.

Verse : aa no ratnaani bibhrataavashvinaa gachChata.m yuvam . rudraa hiraNyavarttanii juShaaNaa vaajiniivasuu maadhvii mama shruta.m havam.1745

Component Words :
aa . naH . ratnaani . vibhratau . ashvinaa . gachChatam . bruvam . rudraa . hiraNyavartanii . hiraNya . vartaniiiti . juShaaNaa . vaajiniivasuu . vaajinii . vasuuiti . maadhviiiti . mam . shrutam . havam.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : अवस्युरात्रेयः | देवता : अश्विनौ | छन्द : पंक्तिः | स्वर : पञ्चमः

विषय : आगे फिर वही विषय है।

पदपाठ : आ । नः । रत्नानि । विभ्रतौ । अश्विना । गच्छतम् । ब्रुवम् । रुद्रा । हिरण्यवर्तनी । हिरण्य । वर्तनीइति । जुषाणा । वाजिनीवसू । वाजिनी । वसूइति । माध्वीइति । मम् । श्रुतम् । हवम्॥

पदार्थ : हे (अश्विना) योगशास्त्र के अध्यापक और योग-विधियों के प्रशिक्षक ! (रत्नानि) योगसिद्धि के रमणीय ऐश्वर्यों को (बिभ्रतौ) धारण करनेवाले (युवम्) तुम दोनों (नः) हम योग-जिज्ञासुओं के पास (आगच्छतम्) आओ। हे (रुद्रा) रोदक योग-विघ्न आदि को दूर करनेवाले, (हिरण्य-वर्तनी) तेजस्वी मार्ग का अवलम्बन करनेवाले (जुषाणा) प्रीति करनेवाले (वाजिनीवसू) योगाभ्यास-क्रिया ही जिनका धन है ऐसे, (माध्वी) मधुर प्राणविद्या को जाननेवाले योगाध्यापक और योगप्रशिक्षको ! तुम दोनों (मम) मुझ योग-जिज्ञासु की (हवम्) पुकार को (श्रुतम्) सुनो ॥३॥

भावार्थ : वे ही योगाध्यापक और योग-प्रशिक्षक योगविद्या देने में सफल होते हैं, जो स्वयं योग-सिद्धियों से युक्त और योगविद्या के धुरंधर होते हैं ॥३॥इस खण्ड में जगदीश्वर, जगन्माता और योगाभ्यास के विषयों का वर्णन होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति है ॥उन्नीसवें अध्याय में तृतीय खण्ड समाप्त ॥


In Sanskrit:

ऋषि : अवस्युरात्रेयः | देवता : अश्विनौ | छन्द : पंक्तिः | स्वर : पञ्चमः

विषय : अत पुनस्तमेव विषयमाह।

पदपाठ : आ । नः । रत्नानि । विभ्रतौ । अश्विना । गच्छतम् । ब्रुवम् । रुद्रा । हिरण्यवर्तनी । हिरण्य । वर्तनीइति । जुषाणा । वाजिनीवसू । वाजिनी । वसूइति । माध्वीइति । मम् । श्रुतम् । हवम्॥

पदार्थ : हे (अश्विना) अश्विनौ योगाध्यापकयोगप्रशिक्षकौ ! (रत्नानि) रमणीयानि योगसिद्ध्यैश्वर्याणि (बिभ्रतौ) धारयन्तौ (युवम्) युवाम् (नः) योगजिज्ञासूनस्मान् (आगच्छतम्) आयातम्। हे (रुद्रा), रुद्रौ, रुदं रोदकं योगविघ्नादिकं द्रावयतो यौ तौ, (हिरण्यवर्तनी) तेजस्विमार्गावलम्बिनौ, (जुषाणा) जुषाणौ प्रीतिं कुर्वन्तौ, (वाजिनीवसू) वाजिनी बलवती योगाभ्यासक्रिया एव वसु धनं ययोस्तौ, (माध्वी) मधुमयप्राणविद्याविदौ योगाध्यापकप्रशिक्षकौ ! युवाम् (मम) योगजिज्ञासोः (हवम्) आह्वानम् (श्रुतम्) शृणुतम् ॥३॥२

भावार्थ : तावेव योगाध्यापकयोगप्रशिक्षकौ योगविद्याप्रदाने सफलौ जायेते यौ स्वयं योगसिद्धिसम्पन्नौ योगविद्याधुरंधरौ भवतः ॥३॥अस्मिन् खण्डे जगदीश्वरस्य जगन्मातुर्योगाभ्यासस्य च विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति।

टिप्पणी:१. ऋ० ५।७५।३।२. ऋग्भाष्ये दयानन्दस्वामिना मन्त्रोऽयं विद्याभ्यासविषये व्याख्यातः।