Donation Appeal
Choose Mantra
Samveda/1782

विधुं दद्राण समने बहूनां युवानसन्तं पलितो जगार। देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान॥१७८२

Veda : Samveda | Mantra No : 1782

In English:

Seer : bRRihaduktho vaamadevyaH | Devta : indraH | Metre : triShTup | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : vidhu.m dadraaNa.m samane bahuunaa.m yuvaana.m santa.m palito jagaara . devasya pashya kaavya.m mahitvaadyaa mamaara sa hyaH samaana.1782

Component Words :
vidhum . vi . dhum . dadraaNam . samane . sam . ane . bahuunaam . yuvaanam . santam . palitaH . jagaaraH . devasya . pashya . kaavyam . mahitvaa . adya . a . dya . mamaara . saH . hyaH . sam . aana.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : बृहदुक्थो वामदेव्यः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : प्रथम ऋचा की व्याख्या पूर्वार्चिक में ३२५ क्रमाङ्क पर चन्द्र-सूर्य और मन-आत्मा के विषय में की जा चुकी है। यहाँ दूसरी व्याख्या दर्शाते हैं।

पदपाठ : विधुम् । वि । धुम् । दद्राणम् । समने । सम् । अने । बहूनाम् । युवानम् । सन्तम् । पलितः । जगारः । देवस्य । पश्य । काव्यम् । महित्वा । अद्य । अ । द्य । ममार । सः । ह्यः । सम् । आन॥

पदार्थ : (समने) सङ्ग्राम में (बहूनाम्) अनेक शत्रुओं को (विधुम्) बींधनेवाले, (दद्राणम्) उनकी दुर्गति करनेवाले (युवानं सन्तम्) युवा होते भी किसी वीर को (पलितः) बूढ़ा काल (जगार) निगल लेता है। (देवस्य) क्रीडा करनेवाले जगत्पति इन्द्र परमेश्वर के (महित्वा) महान् (काव्यम्) जगत्-रूप दृश्य काव्य को (पश्य) देखो, कि (सः) वह (अद्य) आज (ममार) मरा पड़ा है (यः) जो (ह्यः) कल (समान) भली-भाँति साँस ले रहा था, जीवित था ॥१॥

भावार्थ : बड़ी भारी शक्ति जिनके पास होती है, वे भी मृत्यु के मुख में जाने से नहीं बच पाते, यह देखकर धर्म-कर्मों में और परमात्मा के चिन्तन में मन लगाना चाहिए ॥१॥


In Sanskrit:

ऋषि : बृहदुक्थो वामदेव्यः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके ३२५ क्रमाङ्के चन्द्रसूर्यविषये मनआत्मविषये च व्याख्याता। अत्र प्रकारान्तरेण व्याख्यायते।

पदपाठ : विधुम् । वि । धुम् । दद्राणम् । समने । सम् । अने । बहूनाम् । युवानम् । सन्तम् । पलितः । जगारः । देवस्य । पश्य । काव्यम् । महित्वा । अद्य । अ । द्य । ममार । सः । ह्यः । सम् । आन॥

पदार्थ : (समने) संग्रामे (बहूनाम्) अनेकेषां रिपूणाम् (विधुम्) वेद्धारम्। [व्यध ताडने दिवादिः, ‘पॄभिदिव्यधिगृधिधृषिहृषिभ्यः’ उ० १।२३ इत्यनेन उः प्रत्ययः, ‘ग्रहिज्या०’ अ० ६।१।१६ इति सम्प्रसारणम्।] (दद्राणम्) तेषां दुर्गतिं कुर्वाणम्। [द्रा कुत्सायां गतौ, ण्यन्तः, लिटः कानच्।] (युवानं सन्तम्) तरुणमपि सन्तं कञ्चिद् वीरम् (पलितः) वृद्धः कालः (जगार) निगिरति। (देवस्य) क्रीडाकर्तुः जगत्पतेरिन्द्रस्य (महित्वा) महत् (काव्यम्) जगद्रूपं दृश्यकाव्यम् (पश्य) निभालय, यत् (सः) असौ (अद्य) अस्मिन् दिने (ममार) मृतः शेते, यः (ह्यः) गते दिवसे (समान) सम्यक् प्राणान् धारयति स्म ॥१॥

भावार्थ : विपुलशक्तिमतामपि मृत्युमुखान्नोद्धार इत्यवलोक्य धर्मकर्मसु परमात्मचिन्तने च मनो निवेशनीयम् ॥१॥

टिप्पणी:१. ऋ० १०।५५।५; अथ० ९।१०।९, ऋषिः ब्रह्मा, ‘समने बहूनां’ इत्यत्र ‘स॑लि॒लस्य॑ पृ॒ष्ठे’ इति भेदः। साम० ३२५।