Donation Appeal
Choose Mantra
Samveda/1827

अग्निर्जागार तमृचः कामयन्तेऽग्निर्जागार तमु सामानि यन्ति। अग्निर्जागार तमय सोम आह तवाहमस्मि सख्ये न्योकाः (वा)।। [धा. । उ नास्ति । स्व. ]॥१८२७

Veda : Samveda | Mantra No : 1827

In English:

Seer : avatsaaraH kaashyapaH | Devta : vishvedevaaH | Metre : triShTup | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : agnirjaagaara tamRRichaH kaamayantegnirjaagaara tamu saamaani yanti . agnirjaagaara tamaya.m soma aaha tavaahamasmi sakhye nyokaaH.1827

Component Words :
agniH . jaagaara . tam . RRichaH . kaamayante . agniH . jaagaara . tam . u . saamaani . yanti . agniH . jaagaara . tam . ayam . somaH . aaha . tava . aham . asmi . sakhye . sa . khye . nyokaaH . ni . okaaH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : अवत्सारः काश्यपः | देवता : विश्वेदेवाः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : इस सूक्त में फिर जागरण के महत्त्व का विषय वर्णित है।

पदपाठ : अग्निः । जागार । तम् । ऋचः । कामयन्ते । अग्निः । जागार । तम् । उ । सामानि । यन्ति । अग्निः । जागार । तम् । अयम् । सोमः । आह । तव । अहम् । अस्मि । सख्ये । स । ख्ये । न्योकाः । नि । ओकाः॥

पदार्थ : (अग्निः) अग्नि के समान तेजस्वी विद्वान् (जागार) जागरूक होता है, (तम्) उसे (ऋचः) ऋचाएँ (कामयन्ते) चाहती हैं। (अग्निः) अग्नि के समान पुरुषार्थी विद्वान् (जागार) जागरूक होता है, (तम् उ) उसी के पास (सामानि) साम-मन्त्र वा साम-गान (यन्ति) सहायता के लिए पहुँचते हैं। (अग्निः) अग्नि के समान उन्नतिशील विद्वान् (जागार) जागरूक होता है, (तम्) उसे (अयं सोमः) यह जगदीश्वर (आह) कहता है कि (अहम्) मैं (तव सख्ये) तेरी मित्रता में (न्योकाः) घर बनाये हुए (अस्मि) हूँ ॥१॥

भावार्थ : जो विद्वान् लोग आलस्य-रहित, निर्भय, पुरुषार्थी, आगे बढ़नेवाले, स्फूर्तिमान्, धार्मिक, परोपकारी होते हैं, वे ही लोकप्रिय तथा सफल होते हैं ॥१॥


In Sanskrit:

ऋषि : अवत्सारः काश्यपः | देवता : विश्वेदेवाः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अस्मिन् सूक्ते पुनर्जागरणमहत्त्वविषयमाह।

पदपाठ : अग्निः । जागार । तम् । ऋचः । कामयन्ते । अग्निः । जागार । तम् । उ । सामानि । यन्ति । अग्निः । जागार । तम् । अयम् । सोमः । आह । तव । अहम् । अस्मि । सख्ये । स । ख्ये । न्योकाः । नि । ओकाः॥

पदार्थ : (अग्निः) अग्निवत् तेजस्वी विद्वान् (जागार) जागरूको भवति, (तम् ऋचः) तम् ऋङ्मन्त्राः (कामयन्ते) अभिलषन्ति। (अग्निः) अग्निवत् पुरुषार्थी विद्वान् (जागार) जागरूको भवति, (तम्) तमेव (सामानि) साममन्त्राः सामगानानि वा (यन्ति) साहाय्याय प्राप्नुवन्ति। (अग्निः) अग्निवत् उन्नतिशीलो विद्वान् (जागार) जागरूको भवति, (तम्) विद्वांसम् (अयं सोमः) एष जगदीश्वरः (आह) ब्रूते, यत् (अहम् तव सख्ये) त्वदीये सखित्वे (न्योकाः) कृतगृहः (अस्मि) वर्ते ॥१॥२

भावार्थ : ये विद्वांसो निरलसा निर्भयाः पुरुषार्थिनोऽग्रेगन्तारः स्फूर्तिमन्तो धार्मिकाः परोपकारिणो भवन्ति त एव लोकप्रियाः सफलाश्च जायन्ते ॥१॥

टिप्पणी:१. ऋ० ५।४४।१५।२. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयम् ‘ये मनुष्या निरलसाः पुरुषार्थिनो धार्मिका जायन्ते जितेन्द्रिया विद्यार्थिनश्च भवन्ति तानेव विद्यासुशिक्षे प्राप्नुतः’ इति विषये व्याख्यातवान्।