Donation Appeal
Choose Mantra
Samveda/1861

अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्यप्वे परेहि। अभि प्रेहि निर्दह हृत्सु शोकैरन्धेनामित्रास्तमसा सचन्ताम्॥१८६१

Veda : Samveda | Mantra No : 1861

In English:

Seer : apratiratha aindraH | Devta : apvaa | Metre : triShTup | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : amiiShaa.m chitta.m pratilobhayantii gRRihaaNaa~Ngaanyapve parehi . abhi prehi nirdaha hRRitsu shokairandhenaamitraastamasaa sachantaam.1861

Component Words :
abhiiShaam . chittam . pratilobhayantii . pratilobhayantii . gRRihaaNa . a~Ngaani . apve . paraa . ihi . abhi . pra . ihi . niH . daha . hRRitsu . shokaiH . andhena . amitraaH . a . mitraaH . tamasaa . sachantaam.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : अप्रतिरथ ऐन्द्रः | देवता : अप्वा | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : प्रथम मन्त्र में शत्रुओं को व्याधि वा भय से पीड़ित करने का वर्णन है।

पदपाठ : अभीषाम् । चित्तम् । प्रतिलोभयन्ती । प्रतिलोभयन्ती । गृहाण । अङ्गानि । अप्वे । परा । इहि । अभि । प्र । इहि । निः । दह । हृत्सु । शोकैः । अन्धेन । अमित्राः । अ । मित्राः । तमसा । सचन्ताम्॥

पदार्थ : हे (अप्वे) व्याधि वा भीति ! (परेहि) शत्रुदल में जा। (अमीषाम्) इन शत्रुओं के (चित्तम्) चित्त को (मोहयन्ती) मोहित करती हुई (अङ्गानि) इनके अङ्गों को (गृहाण) जकड़ दे। (अभिप्रेहि) शत्रुओं के प्रति जा, उनके (हृत्सु) हृदयों में (शोकैः) शोकों से (निर्दह) दाह उत्पन्न कर दे। (अमित्राः) शत्रु (अन्धेन) घने (तमसा) मोह के अन्धकार से (सचन्ताम्) संयुक्त हो जाएँ ॥१॥

भावार्थ : जैसे व्याधि वा भय से ग्रस्त शत्रु किंकर्तव्यविमूढ़ और दग्ध हृदयवाले होकर पराजित हो जाते हैं वैसे ही आन्तरिक देवासुरसङ्ग्राम में काम-क्रोध-लोभ-मोह आदि वा व्याधि स्त्यान-संशय-प्रमाद-आलस्य आदि रिपु व्याधि-ग्रस्त वा भयोद्विग्न से होकर झट विनष्ट हो जाएँ ॥१॥


In Sanskrit:

ऋषि : अप्रतिरथ ऐन्द्रः | देवता : अप्वा | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : तत्रादौ शत्रून् व्याधिना भयेन वा पीडितान् कर्तुमाह।

पदपाठ : अभीषाम् । चित्तम् । प्रतिलोभयन्ती । प्रतिलोभयन्ती । गृहाण । अङ्गानि । अप्वे । परा । इहि । अभि । प्र । इहि । निः । दह । हृत्सु । शोकैः । अन्धेन । अमित्राः । अ । मित्राः । तमसा । सचन्ताम्॥

पदार्थ : हे (अप्वे) व्याधे भीते वा ! [अप्वा यदेनया विद्धोऽपवीयते, व्याधिर्वा भयं वा। निरु० ६।१२।] (परेहि) शत्रुदलं गच्छ। (अमीषाम्) एषां शत्रूणाम् (चित्तम्) संज्ञानम् (प्रतिलोभयन्ती) मोहयन्ती (अङ्गानि) एषां शरीरावयवान् (गृहाण) बधान। (अभि प्रेहि) शत्रून् प्रति गच्छ, तान् (हृत्सु) हृदयेषु (शोकैः) पीडाभिः (निर्दह) दाहमुत्पादय। (अमित्राः) शत्रवः (अन्धेन) गाढेन (तमसा) मोहान्धकारेण (सचन्ताम्) संयुज्यन्ताम् ॥१॥२यास्काचार्यो मन्त्रमिममेवं व्याख्यातवान्—[अमीषां चित्तानि प्रज्ञानानि प्रतिलोभयमाना गृहाणाङ्गानि, अप्वे परेहि। अभि प्रेहि, निर्दहैषां हृदयानि शोकैरन्धेनामित्रास्तमसा संसेव्यन्ताम् (निरु० ९।३२) इति]।

भावार्थ : यथा व्याधिना भयेन वा ग्रस्ताः शत्रवः किंकर्तव्यविमूढा दग्धहृदयाश्च सन्तः पराजीयन्ते तथैवाभ्यन्तरे देवासुरसंग्रामे कामक्रोधलोभमोहादयो व्याधिस्त्यानसंशयप्रमादालस्यादयो वा रिपवो व्याधिग्रस्ता इव भयोद्विग्ना इव झटिति विनश्यन्ताम् ॥१॥

टिप्पणी:१. ऋ० १०।१०३।१२; य० १७।४४; अथ० ३।२।५।२. यजुर्भाष्ये दयानन्दर्षिर्मन्त्रमिमं स्त्रीसेनासंघटनविषये व्याचष्टे। तथाच (अप्वे) ‘यापवाति शत्रुप्राणान् हिनस्ति तत्सम्बुद्धौ। अपपूर्वाद् वातेरन्येभ्योऽपि दृश्यत इति क्विप्, अकारलोपश्छान्दसः’ इति पदार्थे ‘हे अप्वे शूरवीरे राजस्त्रि क्षत्रिये’ इति चान्वये तद्भाष्यम्।