Donation Appeal
Choose Mantra
Samveda/1304

अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे। चित्रभानु रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चम्॥१३०४

Veda : Samveda | Mantra No : 1304

In English:

Seer : vasiShTho maitraavaruNiH | Devta : agniH | Metre : triShTup | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : aganma mahaa namasaa yaviShTha.m yo diidaaya samiddhaH sve duroNe . chitrabhaanu.m rodasii antarurvii svaahuta.m vishvataH pratya~ncham.1304

Component Words :
aganma . mahaa . namasaa . yaviShTham . yaH . diidaaya . samiddha . sam . iddhaH . sve . duroNe . duH . one . chitrabhaanum . chitra . bhaanum . rodasiiiti . antaH . urviiiti . svaahutam . su . aahutam . vishvata . pratya~ncham . prati . a~ncham.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : अग्निः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : प्रथम मन्त्र में परमात्मा की प्राप्ति का विषय वर्णित है।

पदपाठ : अगन्म । महा । नमसा । यविष्ठम् । यः । दीदाय । समिद्ध । सम् । इद्धः । स्वे । दुरोणे । दुः । ओने । चित्रभानुम् । चित्र । भानुम् । रोदसीइति । अन्तः । उर्वीइति । स्वाहुतम् । सु । आहुतम् । विश्वत । प्रत्यञ्चम् । प्रति । अञ्चम्॥

पदार्थ : (यः) जो अग्रनेता परमेश्वर (स्वे) अपने (दुरोणे) ब्रह्माण्डरूप और जीवात्मारूप घर में (समिद्धः) प्रदीप्त हुआ (दीदाय) भासित होता है, उस (यविष्ठम्) सर्वाधिक युवा, (चित्रभानुम्) अद्भुत प्रकाशवाले, (उर्वी रोदसी) विस्तीर्ण द्यावापृथिवी के (अन्तः) अन्दर (स्वाहुतम्) जिसने अपनी आहुति दी हुई है, ऐसे (विश्वतः प्रत्यञ्चम्) सब जगह व्याप्त परमेश्वर को (महा नमसा) महान् नमस्कार के साथ, हम (अगन्म) प्राप्त होते हैं ॥१॥

भावार्थ : जो सूक्ष्मदर्शी लोग हैं, वे आकाश-पृथिवी में सर्वत्र परमात्मा की ही विभूति को देखते हैं ॥१॥


In Sanskrit:

ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : अग्निः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : तत्रादौ परमात्मप्राप्तिविषयमाह।

पदपाठ : अगन्म । महा । नमसा । यविष्ठम् । यः । दीदाय । समिद्ध । सम् । इद्धः । स्वे । दुरोणे । दुः । ओने । चित्रभानुम् । चित्र । भानुम् । रोदसीइति । अन्तः । उर्वीइति । स्वाहुतम् । सु । आहुतम् । विश्वत । प्रत्यञ्चम् । प्रति । अञ्चम्॥

पदार्थ : (यः) अग्निः अग्रणीः परमेश्वरः (स्वे) स्वकीये (दुरोणे) ब्रह्माण्डरूपे जीवात्मरूपे वा गृहे। [दुरोण इति गृहनाम, दुरवा भवन्ति दुस्तर्पाः। निरु० ४।५।] (समिद्धः) प्रदीप्तः सन् (दीदाय) दीप्यते। [दीदयतिः ज्वलतिकर्मा। निघं० १।१६।] तम् (यविष्ठम्) युवतमम्, (चित्रभानुम्) अद्भुतप्रकाशम् (उर्वी रोदसी) विस्तीर्णयोः रोदस्योः द्यावापृथिव्योः। [अत्र सुपां सुलुक्० अ० ७।१।३९ इति विभक्तेर्लुक्।] (अन्तः) अभ्यन्तरम् (स्वाहुतम्) सम्यक् कृताहुतिम् (विश्वतः प्रत्यञ्चम्) सर्वत्र व्याप्तम् परमेश्वरम् (महा नमसा) महता नमस्कारेण सह, वयम् (अगन्म) प्राप्नुमः ॥१॥२

भावार्थ : ये सूक्ष्मदर्शिनः सन्ति ते द्यावापृथिव्योः सर्वत्र परमात्मन एव विभूतिं पश्यन्ति ॥१॥

टिप्पणी:१. ७।१२।१।२. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं सूर्यदृष्टान्तेन विद्वद्विषये व्याचष्टे।