Donation Appeal
Choose Mantra
Samveda/1325

त्व सुष्वाणो अद्रिभिरभ्यर्ष कनिक्रदत्। द्युमन्त शुष्ममा भर (ली)।। [धा. । उ नास्ति । स्व. ।]॥१३२५

Veda : Samveda | Mantra No : 1325

In English:

Seer : bharadvaajo baarhaspatyaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : tva.m suShvaaNo adribhirabhyarSha kanikradat . dyumanta.m shuShmamaa bhara.1325

Component Words :
tvam . suShvaaNaH . adribhiH . a . dribhiH . abhi . arSha . kanikradat . dyumantam . shuShmam . aa . bhara.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : भरद्वाजो बार्हस्पत्यः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अब परमेश्वर से प्रार्थना करते हैं।

पदपाठ : त्वम् । सुष्वाणः । अद्रिभिः । अ । द्रिभिः । अभि । अर्ष । कनिक्रदत् । द्युमन्तम् । शुष्मम् । आ । भर॥

पदार्थ : हे पवित्र करनेवाले, रस के भण्डार परमेश्वर ! (अद्रिभिः) प्रणव-जप रूप सिलबट्टों से (सुष्वाणः) अभिषुत किये जाते हुए (त्वम्) आप (कनिक्रदत्) पुनः-पुनः उपदेश करते हुए (अभ्यर्ष) हमें प्राप्त होवो और (द्युमन्तम्) तेज से युक्त (शुष्मम्) आत्म-बल (आ भर) प्रदान करो ॥३॥

भावार्थ : उपासक यदि परमात्मा के पास से कर्तव्य-अकर्तव्य का उपदेश, तेजस्विता और आत्मबल नहीं प्राप्त कर पाता तो उसकी उपासना में कोई त्रुटि है, ऐसा समझना चाहिए ॥३॥


In Sanskrit:

ऋषि : भरद्वाजो बार्हस्पत्यः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ परमेश्वरः प्रार्थ्यते।

पदपाठ : त्वम् । सुष्वाणः । अद्रिभिः । अ । द्रिभिः । अभि । अर्ष । कनिक्रदत् । द्युमन्तम् । शुष्मम् । आ । भर॥

पदार्थ : हे पवित्रीकर्त्तः रसागार परमेश ! (अद्रिभिः) प्रणवजपरूपैः पेषणपाषाणैः (सुष्वाणः) अभिषूयमाणः (त्वम् कनिक्रदत्) भूयो भूयः उपदिशन् (अभ्यर्ष) अस्मान् प्राप्नुहि, अपि च (द्युमन्तम्) तेजोयुक्तम् (शुष्मम्) आत्मबलम् (आ भर) आहर ॥३॥

भावार्थ : उपासकश्चेत् परमात्मनः सकाशात् कर्तव्याकर्तव्योपदेशं तेजस्वितामात्मबलं च न प्राप्नोति तदा तस्योपासनायां काचित् त्रुटिरस्तीति मन्तव्यम् ॥३॥

टिप्पणी:१. ऋ० ९।६७।३ ‘शुष्म॑मुत्त॒मम्’ इति भेदः।