Donation Appeal
Choose Mantra
Samveda/1740

महे नो अद्य बोधयोषो राये दिवित्मती। यथा चिन्नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते॥१७४०

Veda : Samveda | Mantra No : 1740

In English:

Seer : satyashravaa aatreyaH | Devta : uShaaH | Metre : pa.mktiH | Tone : pa~nchamaH

Subject : English Translation will be uploaded as and when ready.

Verse : mahe no adya bodhayoSho raaye divitmatii . yathaa chinno abodhayaH satyashravasi vaayye sujaate ashvasuunRRite.1740

Component Words :
mahe . naH . adya . a . dya . vodhaya . uShaH . raaye . divitmatii . yathaa . chit . naH . avodhayaH . satyashravasi . satya . shravasi . vaayye . sujaate . su . jaate . ashvasuunRRite . ashvasuunRRite . suunRRite.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : सत्यश्रवा आत्रेयः | देवता : उषाः | छन्द : पंक्तिः | स्वर : पञ्चमः

विषय : प्रथम ऋचा की व्याख्या पूर्वार्चिक में ४२१ क्रमाङ्क पर अध्यात्म-प्रभा के विषय में की गयी थी। यहाँ जगन्माता को सम्बोधन है।

पदपाठ : महे । नः । अद्य । अ । द्य । वोधय । उषः । राये । दिवित्मती । यथा । चित् । नः । अवोधयः । सत्यश्रवसि । सत्य । श्रवसि । वाय्ये । सुजाते । सु । जाते । अश्वसूनृते । अश्वसूनृते । सूनृते॥

पदार्थ : हे (सुजाते) सुप्रसिद्ध, (अश्वसूनृते) व्यापक प्रिय सत्य वेदवाणीवाली (उषः) उषा के समान जगानेवाली जगन्माता ! (दिवित्मती) दिव्य प्रकाश से देदीप्यमान तू (नः) हमें (महे राये) महान् अभ्युदय और मोक्ष रूप ऐश्वर्य के लिए (अद्य) आज भी (बोधय) वैसे ही जगा (यथा चित्) जैसे, (सत्यश्रवसि) सच्ची कीर्तिवाले, (वाय्ये) खड्डी में धागों के समान फैलाने योग्य हमारे पूर्व जीवन में (नः) हमें (अबोधयः) जगाती रही है ॥१॥

भावार्थ : जैसे प्राकृतिक उषा सब प्राणियों को और कोई माँ अपनी सन्तानों को जगाती और श्रेष्ठ कर्मों में लगाती हैं, वैसे ही जगदीश्वरी माँ हम अबोधों को जन्म से लेकर मृत्युपर्यन्त अपने कर्तव्य-पालन के लिए दिन-रात जगाती रहे, जिससे हम कीर्ति, अभ्युदय और मोक्ष प्राप्त करें ॥१॥


In Sanskrit:

ऋषि : सत्यश्रवा आत्रेयः | देवता : उषाः | छन्द : पंक्तिः | स्वर : पञ्चमः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके ४२१ क्रमाङ्केऽध्यात्मप्रभाविषये व्याख्याता। अत्र जगन्माता सम्बोध्यते।

पदपाठ : महे । नः । अद्य । अ । द्य । वोधय । उषः । राये । दिवित्मती । यथा । चित् । नः । अवोधयः । सत्यश्रवसि । सत्य । श्रवसि । वाय्ये । सुजाते । सु । जाते । अश्वसूनृते । अश्वसूनृते । सूनृते॥

पदार्थ : हे (सुजाते) सुप्रसिद्धे (अश्वसूनृते) अश्वा व्याप्ता सूनृता प्रियसत्यात्मिका वेदवाग् यस्याः तादृशि (उषः) उषर्वत् जागरयित्री जगन्मातः ! (दिवित्मती) दिव्यप्रकाशेन देदीप्यमाना त्वम् (नः) अस्मान् (महे राये) महतेऽभ्युदयनिःश्रेयसरूपाय ऐश्वर्याय (अद्य) अस्मिन् दिनेऽपि (बोधय) जागरूकान् कुरु, (यथा चित्) येन प्रकारेण, त्वम् (सत्यश्रवसि) सत्ययशसि (वाय्ये) वातुं योग्ये तन्तुवत् सन्ताननीयेऽस्माकं पूर्वजीवने। [वेञ् तन्तुसन्ताने, ण्यत्।] (नः) अस्मान् (अबोधयः) जागरूकान् कृतवती ॥१॥२

भावार्थ : यथा प्राकृतिक्युषाः सर्वान् प्राणिनः काचिन्माता वा स्वसन्तानान् जागरयति सत्कर्मसु संलग्नांश्च करोति तथैव जगदीश्वरी जगन्माताऽबोधानस्मानाजन्मन आमरणं स्वकर्तव्याचरणाय दिवानिशं प्रबोधयेद् येन वयं कीर्तिमभ्युदयं निःश्रेयसं च लभेमहि ॥१॥

टिप्पणी:१. ऋ० ५।७९।१; साम० ४२१।२. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयमुषर्दृष्टान्तेन स्त्री कीदृशी भवेदिति विषये व्याख्यातः।