Donation Appeal
Choose Mantra
Samveda/1814

यजिष्ठं त्वा यजमाना हुवेम ज्येष्ठमङ्गिरसां विप्र मन्मभिर्विप्रेभिः शुक्र मन्मभिः। परिज्मानमिव द्या होतारं चर्षणीनाम्। शोचिष्केशं वृषणं यमिमा विशः प्रावन्तु जूतये विशः॥१८१४

Veda : Samveda | Mantra No : 1814

In English:

Seer : paruchChepo daivodaasiH | Devta : agniH | Metre : atyaShTiH | Tone : gaandhaaraH

Subject : English Translation will be uploaded as and when ready.

Verse : yajiShTha.m tvaa yajamaanaa huvema jyeShThama~Ngirasaa.m vipra manmabhirviprebhiH shukra manmabhiH . parijmaanamiva dyaa.m hotaara.m charShaNiinaam . shochiShkesha.m vRRiShaNa.m yamimaa vishaH praavantu juutaye vishaH.1814

Component Words :
yajiShTham . tvaa . yajamaanaaH . huvema . jyeShTham . a~Ngirasaam . vipra . vi . pra . manmabhiH . viprebhiH . vi . prebhiH . shukra . manmabhiH . parijmaanam . pari . jmaanam . iva . dyaam . hotaaram . charShaNiinaam . shochiShkesham . shochiH . kesham . vRRiShaNam . yam . imaaH . vishaH . pra . avantu . juutaye . vishaH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : परुच्छेपो दैवोदासिः | देवता : अग्निः | छन्द : अत्यष्टिः | स्वर : गान्धारः

विषय : आगे फिर उसी विषय का वर्णन है।

पदपाठ : यजिष्ठम् । त्वा । यजमानाः । हुवेम । ज्येष्ठम् । अङ्गिरसाम् । विप्र । वि । प्र । मन्मभिः । विप्रेभिः । वि । प्रेभिः । शुक्र । मन्मभिः । परिज्मानम् । परि । ज्मानम् । इव । द्याम् । होतारम् । चर्षणीनाम् । शोचिष्केशम् । शोचिः । केशम् । वृषणम् । यम् । इमाः । विशः । प्र । अवन्तु । जूतये । विशः॥

पदार्थ : हे (विप्र) विशेष रूप से पूर्णता करनेवाले जगदीश ! (यजमानाः) उपासना-यज्ञ के याज्ञिक हम (यजिष्ठम्) सबसे बड़े यज्ञकर्ता, (अङ्गिरसां जयेष्ठम्) तपस्वियों में श्रेष्ठ (त्वा) आपको (मन्मभिः) वेदमन्त्रों से (हुवेम) पुकारें। हे (शुक्र) तेजस्वी और पवित्र परमात्मन् ! (मन्मभिः) मननशील (विप्रेभिः) विद्वान् उपासकों के साथ मिलकर आपको पुकारें। (द्याम्) आकाश को (परिज्मानम् इव) मानो सूर्य द्वारा मापनेवाले और (चर्षणीनाम्) मनुष्यों के (होतारम्) सुखप्रदाता, (शोचिष्केशम्) तेजों से प्रकाशमान, (वृषणम्) वृष्टिकर्ता (यम्) जिन आपकी (इमाः) ये (विशः) प्रजाएँ उपासना करती हैं, उन आपको (विशः) वे प्रजाएँ, (जूतये) बल, वेग आदि की प्राप्ति के लिए (प्रावन्तु) प्राप्त कर लें ॥२॥यहाँ ‘परिज्मानमिव द्याम्’ में उत्प्रेक्षालङ्कार, ‘मन्मभिः’ की आवृत्ति में यमक और ‘विप्र, विप्रे’ में छेकानुप्रास है ॥२॥

भावार्थ : विप्रजनों के साथ मिलकर सामूहिक उपासना से सबको उस परमात्मा की पूजा करनी चाहिए, जो सृष्टियज्ञ का सञ्चालक, ज्येष्ठ, श्रेष्ठ, सर्वाधिक तेजस्वी और मनोरथों को पूर्ण करनेवाला है तथा जो सूर्य को पूर्व से पश्चिम तक यात्रा कराता हुआ उसके द्वारा मानो आकाश को मापता है ॥२॥


In Sanskrit:

ऋषि : परुच्छेपो दैवोदासिः | देवता : अग्निः | छन्द : अत्यष्टिः | स्वर : गान्धारः

विषय : अथ पुनरपि तमेव विषयमाह।

पदपाठ : यजिष्ठम् । त्वा । यजमानाः । हुवेम । ज्येष्ठम् । अङ्गिरसाम् । विप्र । वि । प्र । मन्मभिः । विप्रेभिः । वि । प्रेभिः । शुक्र । मन्मभिः । परिज्मानम् । परि । ज्मानम् । इव । द्याम् । होतारम् । चर्षणीनाम् । शोचिष्केशम् । शोचिः । केशम् । वृषणम् । यम् । इमाः । विशः । प्र । अवन्तु । जूतये । विशः॥

पदार्थ : हे (विप्र) विशेषेण पूरयितः जगदीश ! (यजमानाः) उपासनायज्ञस्य यष्टारः वयम् (यजिष्ठम्) यष्तृतमम् (अङ्गिरसां ज्येष्ठम्) तपस्विनां श्रेष्ठम् (त्वा) त्वाम् (मन्मभिः) वेदमन्त्रैः (हुवेम) आह्वयेम। हे (शुक्र) तेजस्विन्, पवित्र परमात्मन् ! (मन्मभिः) मननशीलैः (विप्रेभिः) उपासकैः विद्वद्भिः सह त्वां हुवेम। (द्याम्) आकाशम् (परिज्मानम् इव) सूर्यद्वारा परिमिमानमिव, (चर्षणीनाम्) मनुष्याणाम् (होतारम्) सुखप्रदातारम्, (शोचिष्केशम्) शोचिर्भिः प्रकाशमानम्, (वृषणम्) वृष्टिकरम् (यम्) यं त्वाम् (इमाः) एताः (विशः) प्रजाः उपासते, तं त्वाम् (विशः) ताः प्रजाः (जूतये) बलवेगादिप्राप्तये। [‘ऊतियूतिजूतिसातिहेतिकीर्तयश्च’। अ० ३।३।९७ इत्यनेनोदात्तः क्तिन् प्रत्ययो धातोर्दीर्घत्वं च निपात्यते।] (प्रावन्तु) प्राप्नुवन्तु ॥२॥२अत्र ‘परिज्मानमिव द्याम्’ इत्युत्प्रेक्षालङ्कारः, ‘मन्मभिः’ इत्यस्यावृत्तौ यमकम्, ‘विप्र विप्रे’ इत्यत्र छेकानुप्रासः ॥२॥

भावार्थ : विप्रजनैः सह मिलित्वा सामूहिकोपासनया सर्वैः स परमात्मा पूजनीयो यः सृष्टियज्ञस्य सञ्चालको ज्येष्ठः श्रेष्ठस्तेजस्वितमः कामवर्षकश्च वर्तते यश्च सूर्यं पूर्वतः पश्चिमान्तं यात्रां कारयन् तेनाकाशं परिमातीव ॥२॥

टिप्पणी:१. ऋ० १।१२७।२।२. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमेतं ‘प्रजा राजत्वाय कीदृशं जनमाश्रयेयु’रिति विषये व्याख्याति।