Donation Appeal
Found 691 Results.
  • da.nShTraabhyaa.m malimluu~njambhyaistaskaraa.N2.auta. hanubhyaa.n stenaan bhagavastaa.Nstva.m khaada sukhaaditaan .78 . Yajurveda/11/78
  • daa no agne bRRihato daaH sahasriNo duro na vaaja.m shrutyaa apaa vRRidhi. praachii dyaavaapRRithivii brahmaNaa kRRidhi sva1rNa shukramuShaso vi didyutaH. Rigveda/2/2/7
  • daa no agne dhiyaa rayi.m suviira.m svapatya.m sahasya prashastam. na ya.m yaavaa tarati yaatumaavaan .5. Rigveda/7/1/5
  • daadhaara kShemamoko na raNvo yavo na pakvo jetaa janaanaam . Rigveda/1/66/3
  • daadRRihaaNo vajramindro gabhastyoH kShadmeva tigmamasanaaya sa.m shyadahihatyaaya sa.m shyat. sa.mvivyaana ojasaa shavobhirindra majmanaa. taShTeva vRRikSha.m vanino ni vRRishchasi parashveva ni vRRishchasi . Rigveda/1/130/4
  • daamaana.m vishvacharShaNe.agni.m vishvamano giraa . uta stuShe viShpardhaso rathaanaam . Rigveda/8/23/2
  • daanaa mRRigo na vaaraNaH purutraa charatha.m dadhe . na kiShTvaa ni yamadaa sute gamo mahaa.m shcharasyojasaa.1697 Samveda/1697
  • daanaa mRRigo na vaaraNaH purutraa charatha.m dadhe . nakiShTvaa ni yamadaa sute gamo mahaa.Nshcharasyojasaa . Rigveda/8/33/8
  • daanaa mRRigo na vaaraNaH purutraa charatha.m dadhe. nakiShTvaa ni yamadaa sute gamo mahaa.mshcharasyojasaa . 12. Atharvaveda/20/57/12
  • daanaa mRRigo na vaaraNaH purutraa charatha.m dadhe. nakiShTvaa ni yamadaa sute gamo mahaa.Nshcharasyojasaa . 2. Atharvaveda/20/53/2
  • daanaasaH pRRithushravasaH kaaniitasya suraadhasaH . ratha.m hiraNyaya.m dadanma.mhiShThaH suurirabhuudvarShiShThamakRRita shravaH . Rigveda/8/46/24
  • daanaaya manaH somapaavannastu te.arvaa~nchaa harii vandanashrudaa kRRidhi. yamiShThaasaH saarathayo ya indra te na tvaa ketaa aa dabhnuvanti bhuurNayaH . Rigveda/1/55/7
  • daasapatniirahigopaa atiShThanniruddhaa aapaH paNineva gaavaH . apaa.m bilamapihita.m yadaasiidvRRitra.m jaghanvaa.N apa tadvavaara . Rigveda/1/32/11
  • daasharaaj~ne pariyattaaya vishvataH sudaasa indraavaruNaavashikShatam . shvitya~ncho yatra namasaa kapardino dhiyaa dhiivanto asapanta tRRitsavaH . Rigveda/7/83/8
  • daashema kasya manasaa yaj~nasya sahaso yaho . kadu vocha ida.m namaH . Rigveda/8/84/5
  • daashema kasya manasaa yaj~nasya sahaso yaho . kadu vocha ida.m namaH.1550 Samveda/1550
  • daataa me pRRiShatiinaa.m raajaa hiraNyaviinaam . maa devaa maghavaa riShat . Rigveda/8/65/10
  • dabhra.m chiddhi tvaavataH kRRita.m shRRiNve adhi kShami . jigaatvindra te manaH . Rigveda/8/45/32
  • dabhrebhishchichChashiiyaa.msa.m ha.msi vraadhantamojasaa. sakhibhirye tve sachaa .3. Rigveda/4/32/3
  • dadaamiityeva bruuyaadanu chainaamabhutsata. vashaa.m brahmabhyo yaachadbhyastatprajaavadapatyavat . 1. Atharvaveda/12/4/1
  • dadaamyasmaaavasaanametadya eSha aaganmama chedabhuudiha. yamashchikitvaanpratyetadaahamamaiSha raaya upa tiShThataamiha .37. Atharvaveda/18/2/37
  • dadaanaminna dadabhanta manmaagnirvaruutha.m mama tasya chaakan. juShanta vishvaanyasya karmopastuti.m bharamaaNasya kaaroH . Rigveda/1/148/2
  • dadhaami te madhuno bhakShamagre hitaste bhaagaH suto astu somaH . asashcha tva.m dakShiNataH sakhaa me.adhaa vRRitraaNi ja~Nghanaava bhuuri . Rigveda/8/100/2
  • dadhaami te sutaanaa.m vRRiShNe na puurvapaayyam . divo amuShya shaasato diva.m yaya divaavaso . Rigveda/8/34/5
  • dadhaano gomadashvavatsuviiryamaadityajuuta edhate . sadaa raayaa puruspRRihaa . Rigveda/8/46/5
  • dadhannRRita.m dhanayannasya dhiitimaadidaryo didhiShvo3 vibhRRitraaH. atRRiShyantiirapaso yantyachChaa devaa~njanma prayasaa vardhayantiiH . Rigveda/1/71/3
  • dadhanve vaa yadiimanu vochadbrahmaaNi veru tat. pari vishvaani kaavyaa nemishchakramivaabhavat. Rigveda/2/5/3
  • dadhanve vaa yadiimanu vochadbrahmeti veru tat . pari vishvaani kaavyaa nemishchakramivaabhuvat.94 Samveda/94
  • dadhikraa.m vaH prathamamashvinoShasamagni.m samiddha.m bhagamuutaye huve. indra.m viShNu.m puuShaNa.m brahmaNaspatimaadityaandyaavaapRRithivii apaH svaH .1. Rigveda/7/44/1
  • dadhikraamagnimuShasa.m cha devii.m bRRihaspati.m savitaara.m cha devam. ashvinaa mitraavaruNaa bhaga.m cha vasuunrudraa.N aadityaa.N iha huve. Rigveda/3/20/5
  • dadhikraamu namasaa bodhayanta udiiraaNaa yaj~namupaprayantaH. iLaa.m devii.m barhiShi saadayanto.ashvinaa vipraa suhavaa huvema .2. Rigveda/7/44/2
  • dadhikraavaa prathamo vaajyarvaagre rathaanaa.m bhavati prajaanan. sa.mvidaana uShasaa suuryeNaadityebhirvasubhira~NgirobhiH .4. Rigveda/7/44/4
  • dadhikraavaaNa.m bubudhaano agnimupa bruva uShasa.m suurya.m gaam. bradhna.m ma.mshchatorvaruNasya babhru.m te vishvaasmadduritaa yaavayantu .3. Rigveda/7/44/3
  • dadhikraavNa idu nu charkiraama vishvaa inmaamuShasaH suudayantu. apaamagneruShasaH suuryasya bRRihaspateraa~Ngirasasya jiShNoH .1. Rigveda/4/40/1
  • dadhikraavNa iSha uurjo maho yadamanmahi marutaa.m naama bhadram. svastaye varuNa.m mitramagni.m havaamaha indra.m vajrabaahum .4. Rigveda/4/39/4
  • dadhikraavNo akaariSha.m jiShNorashvasya vaajinaH . surabhi no mukhaa karatpra na aayuu.m Shi taariShat.358 Samveda/358
  • dadhikraavNo akaariSha.m jiShNorashvasya vaajinaH. surabhi no mukhaa karatpra Na aayuu.mShi taariShat . 3. Atharvaveda/20/137/3
  • dadhikraavNo akaariSha.m jiShNorashvasya vaajinaH. surabhi no mukhaa karatpra Na aayuu.mShi taariShat .6. Rigveda/4/39/6
  • dadhikraavNo.aakaariSha.m jiShNorashvasya vaajinaH. surabhi no mukhaa karatpra Na.aaayuu.nShi taariShat.32 . Yajurveda/23/32
  • dadhiShvaa jaThare suta.m somamindra vareNyam. tava dyukShaasa indavaH . 5. Atharvaveda/20/6/5
  • dadhiShvaa jaThare suta.m somamindra vareNyam. tava dyukShaasa indavaH. Rigveda/3/40/5
  • dadhuShTvaa bhRRigavo maanuSheShvaa rayi.m na chaaru.m suhava.m janebhyaH. hotaaramagne atithi.m vareNya.m mitra.m na sheva.m divyaaya janmane . Rigveda/1/58/6
  • dadhya~Nha me januSha.m puurvo a~NgiraaH priyamedhaH kaNvo atrirmanurviduste me puurve manurviduH. teShaa.m deveShvaayatirasmaaka.m teShu naabhayaH. teShaa.m padena mahyaa name girendraagnii aa name giraa . Rigveda/1/139/9
  • dadii rekNastanve dadirvasu dadirvaajeShu puruhuuta vaajinam . nuunamatha . Rigveda/8/46/15
  • dadirhi mahya.m varuNo divaH kavirvachobhirugrairni riNaami te viSham. khaatamakhaatamuta saktamagrabhamireva dhanvanni jajaasa te viSham . 1. Atharvaveda/5/13/1
  • daha darbha sapatnaanme daha me pRRitanaayataH. daha me sarvaandurhaardo daha me dviShato maNe . 8. Atharvaveda/19/29/8
  • daivaa hotaara uurdhvamadhvara.m no.agnerjihvayaabhi gRRiNata gRRiNataa naH sviShTaye. tisro deviirbarhireda.m sadantaamiDaa sarasvatii mahii bhaaratii gRRiNaanaa . 9. Atharvaveda/5/27/9
  • daivii puurtirdakShiNaa devayajyaa na kavaaribhyo nahi te pRRiNanti . athaa naraH prayatadakShiNaaso.avadyabhiyaa bahavaH pRRiNanti . Rigveda/10/107/3
  • daiviiH ShaDurviiruru naH kRRiNota vishve devaasa iha maadayadhvam. maa no vidadabhibhaa mo ashastirmaa no vidadvRRijinaa dveShyaa yaa . 6. Atharvaveda/5/3/6
  • daiviirvishaH payasvaanaa tanoShi tvaamindra.m tvaa.m sarasvantamaahuH. sahasra.m sa ekamukhaa dadaati yo braahmaNa RRiShabhamaajuhoti . 9. Atharvaveda/9/4/9
  • daivyaa hotaaraa bhiShajendreNa sayujaa yujaa. jagatii Chanda.aindriyamanaDvaan gaurvayo dadhuH .18 . Yajurveda/21/18
  • daivyaa hotaaraa prathamaa nyRRi~nje sapta pRRikShaasaH svadhayaa madanti. RRIta.m sha.msanta RRItamitta aahuranu vrata.m vratapaa diidhyaanaaH. Rigveda/3/4/7
  • daivyaa hotaaraa prathamaa nyRRi~nje sapta pRRikShaasaH svadhayaa madanti. RRIta.m sha.msanta RRItamitta aahuranu vrata.m vratapaa diidhyaanaaH. Rigveda/3/7/8
  • daivyaa hotaaraa prathamaa purohita RRItasya panthaamanvemi saadhuyaa . kShetrasya pati.m prativeshamiimahe vishvaandevaa.N amRRitaa.N aprayuchChataH . Rigveda/10/66/13
  • daivyaa hotaaraa prathamaa suvaachaa mimaanaa yaj~na.m manuSho yajadhyai . prachodayantaa vidatheShu kaaruu praachiina.m jyotiH pradishaa dishantaa . Rigveda/10/110/7
  • daivyaa hotaaraa prathamaa suvaachaa mimaanaa yaj~na.m manuSho yajadhyai. prachodayantaa vidatheShu kaaruu praachiina.m jyotiH pradishaa dishantaa . 7. Atharvaveda/5/12/7
  • daivyaa hotaaraa prathamaa suvaachaa mimaanaa yaj~na.m manuSho yajadhyai. prachodayantaa vidatheShu kaaruu praachiina.m jyotiH pradishaa dishantaa .32 . Yajurveda/29/32
  • daivyaa hotaaraa prathamaa viduShTara RRIju yakShataH samRRichaa vapuShTaraa. devaanyajantaavRRituthaa sama~njato naabhaa pRRithivyaa adhi saanuShu triShu. Rigveda/2/3/7
  • daivyaa hotaaraa.a urdhvamadhvara.m no.agnerjihvaamabhi gRRiNiitam. kRRiNuta.m naH svi.nShTim .18 . Yajurveda/27/18
  • daivyaa mimaanaa manuShaH purutraa hotaaraavindra.m prathamaa suvaachaa. muurddhan yaj~nasya madhunaa dadhaanaa praachiina.m jyotirhaviShaa vRRidhaataH .42 . Yajurveda/20/42
  • daivyaa.aadhvaryavastvaachChyantu vi cha shaasatu. gaatraaNi parvashaste simaaH kRRiNvantu shamyantiiH .42 . Yajurveda/23/42
  • daivyaavadhvaryuu aa gata.n rathena suuryatvachaa. madhvaa yaj~na.n sama~njaathe. ta.m pratnathaa. aya.m venaH .73 . Yajurveda/33/73
  • daivyaavadhvaryuu.aaa gata.n rathena suuryatvachaa. madhvaa yaj~na.n sama~njaathe. ta.m pratnathaa. aya.m venaH. chitra.m devaanaam .33 . Yajurveda/33/33
  • daivyaaya dhartre joShTre devashriiH shriimanaaH shatapayaaH. parigRRihya devaa yaj~namaayan devaa devebhyo.aadhvaryanto.aasthuH .56 . Yajurveda/17/56
  • dakShasya vaadite janmani vrate raajaanaa mitraavaruNaa vivaasasi . atuurtapanthaaH pururatho aryamaa saptahotaa viShuruupeShu janmasu . Rigveda/10/64/5
  • dakShiNaa digindro.adhipatistirashchiraajii rakShitaa pitara iShavaH. tebhyo namo.adhipatibhyo namo rakShitRRibhyo nama iShubhyo nama ebhyo astu. yosmaandveShTi ya.m vaya.m dviShmasta.m vo jambhe dadhmaH . 2. Atharvaveda/3/27/2
  • dakShiNaa.m dishamabhi nakShamaaNau paryaavartethaamabhi paatrametat. tasminvaa.m yamaH pitRRibhiH sa.mvidaanaH pakvaaya sharma bahula.m ni yachChaat . 8. Atharvaveda/12/3/8
  • dakShiNaamaaroha triShTup tvaavatu bRRihatsaama pa~nchadasha stomo griiShma.aRRituH kShatra.m draviNam .11. Yajurveda/10/11
  • dakShiNaashva.m dakShiNaa gaa.m dadaati dakShiNaa chandramuta yaddhiraNyam . dakShiNaanna.m vanute yo na aatmaa dakShiNaa.m varma kRRiNute vijaanan . Rigveda/10/107/7
  • dakShiNaavaanprathamo huuta eti dakShiNaavaangraamaNiiragrameti . tameva manye nRRipati.m janaanaa.m yaH prathamo dakShiNaamaavivaaya . Rigveda/10/107/5
  • dakShiNaavataamidimaani chitraa dakShiNaavataa.m divi suuryaasaH. dakShiNaavanto amRRita.m bhajante dakShiNaavantaH pra tiranta aayuH . Rigveda/1/125/6
  • dakShiNaayaa dishaH shaalaayaa namo mahimne svaahaa devebhyaH svaahye᳡bhyaH . 26. Atharvaveda/9/3/26
  • dakShiNaayaa.m tvaadishi puraa sa.mvRRitaH svadhaayaamaa dadhaami baahuchyutaa pRRithivii dyaamivopari.lokakRRitaH pathikRRito yajaamahe ye devaanaa.m hutabhaagaa iha stha .31. Atharvaveda/18/3/31
  • dakShiNaayai tvaa disha indraayaadhipataye tirashchiraajaye rakShitre yamaayeShumate. eta.m pari dadmasta.m no gopaayataasmaakamaitoH. diShTa.m no atra jarase ni neShajjaraa mRRityave pari No dadaatvatha pakvena saha sa.m bhavema . 56. Atharvaveda/12/3/56
  • damuunaa devaH savitaa vareNyo dadhadratna.m pitRRibhya aayuu.mShi. pibaatsoma.m mamadadenamiShTe parijmaa chitkramate asya dharmaNi .4. Atharvaveda/7/14/4
  • damuunaso apaso ye suhastaa vRRiShNaH patniirnadyo vibhvataShTaaH. sarasvatii bRRihaddivota raakaa dashasyantiirvarivasyantu shubhraaH .12. Rigveda/5/42/12
  • daNDa.mhastaadaadadaano gataasoH saha shrotreNa varchasaa balena. atraiva tvamihavaya.m suviiraa vishvaa mRRidho abhimaatiirjayema .59. Atharvaveda/18/2/59
  • daNDaaivedgoajanaasa aasanparichChinnaa bharataa arbhakaasaH. abhavachcha puraetaa vasiShTha aadittRRitsuunaa.m visho aprathanta .6. Rigveda/7/33/6
  • dano visha indra mRRidhravaachaH sapta yatpuraH sharma shaaradiirdart. RRINorapo anavadyaarNaa yuune vRRitra.m purukutsaaya randhiiH . Rigveda/1/174/2
  • darbhaH shochistaruuNakamashvasya vaaraH paruShasya vaaraH. rathasya bandhuram . 2. Atharvaveda/10/4/2
  • darbheNa devajaatena divi ShTambhena shashvadit. tenaaha.m shashvato janaa.N asana.m sanavaani cha . 7. Atharvaveda/19/32/7
  • darbheNa tva.m kRRiNavadviiryaa᳡Ni darbha.m bibhradaatmanaa maa vyathiShThaaH. atiShThaaya varchasaadhaanyaantsuurya ivaa bhaahi pradishashchatasraH .5. Atharvaveda/19/33/5
  • darsha.m nu vishvadarshata.m darsha.m rathamadhi kShami. etaa juShata me giraH. Rigveda/1/25/18
  • darshannvatra shRRitapaa.N anindraanbaahukShadaH sharave patyamaanaan . ghRRiShu.m vaa ye niniduH sakhaayamadhyuu nveShu pavayo vavRRityuH . Rigveda/10/27/6
  • darshaya maa yaatudhaanaandarshaya yaatudhaanyaH. pishaachaantsarvaandarshayeti tvaa rabha oShadhe . 6. Atharvaveda/4/20/6
  • darsho᳡si darshato᳡si samagro.asi samantaH. samagraH samanto bhuuyaasa.m gobhirashvaiH prajayaa pashubhirgRRihairdhanena . 4. Atharvaveda/7/81/4
  • dasha cha me shata.m cha me.apavaktaara oShadhe. RRitajaata RRitaavari madhu me madhulaa karaH . 10. Atharvaveda/5/15/10
  • dasha kShipaH puurvya.m siimajiijanantsujaata.m maatRRiShu priyam. agni.m stuhi daivavaata.m devashravo yo janaanaamasadvashii. Rigveda/3/23/3
  • dasha kShipo yu~njate baahuu adri.m somasya yaa shamitaaraa suhastaa. madhvo rasa.m sugabhastirgiriShThaa.m chanishchadadduduhe shukrama.mshuH .4. Rigveda/5/43/4
  • dasha maasaa~nChashayaanaH kumaaro adhi maatari. niraitu jiivo akShato jiivo jiivantyaa adhi .9. Rigveda/5/78/9
  • dasha mahya.m pautakrataH sahasraa dasyave vRRikaH . nityaadraayo ama.mhata . Rigveda/8/56/2
  • dasha raajaanaH samitaa ayajyavaH sudaasamindraavaruNaa na yuyudhuH . satyaa nRRiNaamadmasadaamupastutirdevaa eShaamabhavandevahuutiShu . Rigveda/7/83/7
  • dasha raatriirashivenaa nava dyuunavanaddha.m shnathitamapsva1ntaH. vipruta.m rebhamudani pravRRiktamunninyathuH somamiva sruveNa . Rigveda/1/116/24
  • dasha rathaanpraShTimataH shata.m gaa atharvabhyaH. ashvathaH paayave.adaat .24. Rigveda/6/47/24
  • dasha saakamajaayanta devaa devebhyaH puraa. yo vai taanvidyaatpratyakSha.m sa vaa adya mahadvadet . 3. Atharvaveda/11/8/3
  • dasha shyaavaa RRIdhadrayo viitavaaraasa aashavaH . mathraa nemi.m ni vaavRRituH . Rigveda/8/46/23
  • dasha te kalashaanaa.m hiraNyaanaamadhiimahi. bhuuridaa asi vRRitrahan .19. Rigveda/4/32/19
  • dashaanaameka.m kapila.m samaana.m ta.m hinvanti kratave paaryaaya . garbha.m maataa sudhita.m vakShaNaasvavenanta.m tuShayantii bibharti . Rigveda/10/27/16
  • dashaashvaandasha koshaandasha vastraadhibhojanaa. dasho hiraNyapiNDaandivodaasaadasaaniSham .23. Rigveda/6/47/23
  • dashaavanibhyo dashakakShyebhyo dashayoktrebhyo dashayojanebhyaH . dashaabhiishubhyo archataajarebhyo dasha dhuro dasha yuktaa vahadbhyaH . Rigveda/10/94/7
  • dasharchebhyaH svaahaa . 7. Atharvaveda/19/23/7
  • dashasyaa naH purvaNiika hotardevebhiragne agnibhiridhaanaH. raayaH suuno sahaso vaavasaanaa ati srasema vRRijana.m naa.mhaH .6. Rigveda/6/11/6
  • dashasyantaa manave puurvya.m divi yava.m vRRikeNa karShathaH . taa vaamadya sumatibhiH shubhaspatii ashvinaa pra stuviimahi . Rigveda/8/22/6
  • dashasyanto no maruto mRRiLantu varivasyanto rodasii sumeke. aare gohaa nRRihaa vadho vo astu sumnebhirasme vasavo namadhvam .17. Rigveda/7/56/17
  • dashavRRikSha mu~nchema.m rakShaso graahyaa adhi yaina.m jagraaha parvasu. atho ena.m vanaspate jiivaanaa.m lokamunnaya . 1. Atharvaveda/2/9/1
  • dashema.m tvaShTurjanayanta garbhamatandraaso yuvatayo vibhRRitram. tigmaaniika.m svayashasa.m janeShu virochamaana.m pari Shii.m nayanti . Rigveda/1/95/2
  • dasmo hi Shmaa vRRiShaNa.m pinvasi tvacha.m ka.m chidyaaviirararu.m shuura martya.m parivRRiNakShi martyam. indrota tubhya.m taddive tadrudraaya svayashase. mitraaya vocha.m varuNaaya saprathaH sumRRiLiikaaya saprathaH . Rigveda/1/129/3
  • dasraa hi vishvamaanuSha~NmakShuubhiH paridiiyathaH . dhiya.mjinvaa madhuvarNaa shubhaspatii . Rigveda/8/26/6
  • dasraa yuvaakavaH sutaa naasatyaa vRRiktabarhiShaH. aa yaata.m rudravartanii. Rigveda/1/3/3
  • dasraa yuvaakavaH sutaa naasatyaa vRRiktabarhiShaH. aa yaata.n rudravarttanii . ta.m pratnathaa. aya.m venaH .58 . Yajurveda/33/58
  • dasyuu~nChimyuu.Nshcha puruhuuta evairhatvaa pRRithivyaa.m sharvaa ni barhiit. sanatkShetra.m sakhibhiH shvitnyebhiH sanatsuurya.m sanadapaH suvajraH . Rigveda/1/100/18
  • dauShvapnya.m daurjiivitya.m rakSho abhvamaraayyaH. durNaamniiH sarvaa durvaachastaa asmannaashayaamasi . 5. Atharvaveda/4/17/5
  • dauShvapnya.m daurjiivitya.m rakSho abhvamaraayyaH. durNaamniiH sarvaa durvaachastaa asmannaashayaamasi .1. Atharvaveda/7/23/1
  • dauva hastino dRRitii .20. Atharvaveda/20/131/20
  • davidyutatyaa ruchaa pariShTobhantyaa kRRipaa . somaaH shukraa gavaashiraH . Rigveda/9/64/28
  • davidyutatyaa ruchaa pariShTobhantyaa kRRipaa . somaaH shukraa gavaashiraH.654 Samveda/654
  • dehi me dadaami te ni me dhehi ni te dadhe. nihaara.m cha haraasi me nihaara.m niharaaNi te svaahaa .50. Yajurveda/3/50
  • deva barhirvardhamaana.m suviira.m stiirNa.m raaye subhara.m vedyasyaam. ghRRitenaakta.m vasavaH siidateda.m vishve devaa aadityaa yaj~niyaasaH. Rigveda/2/3/4
  • deva sa.msphaana sahasraapoShasyeshiShe. tasya no raasva tasya no dhehi tasya te bhaktivaa.msaH syaama . 3. Atharvaveda/6/79/3
  • deva savitaH pra suva yaj~na.m pra suva yaj~napati.m bhagaaya. divyo gandharvaH ketapuuH keta.m naH punaatu vaachaspatirvaacha.m naH svadatu .1 . Yajurveda/30/1
  • deva savitaH prasuva yaj~na.m prasuva yaj~napati.m bhagaaya. divyo gandharvaH ketapuuH keta.m naH punaatu vaachaspatirvaaja.m naH svadatu svaahaa .1. Yajurveda/9/1
  • deva savitaH prasuva yaj~na.m prasuva yaj~napati.m bhagaaya. divyo gandharvaH ketapuuH ketannaH punaatu vaachaspatirvaacha.m naH svadatu .7 . Yajurveda/11/7
  • deva savitareSha te somasta.n rakShasva maa tvaa dabhan. etattva.m deva soma devo devaa.N2.aupaagaa.aidamaha.m manuShyaa.nntsaha raayaspoSheNa svaahaa nirvaruNasya paashaanmuchye .39. Yajurveda/5/39
  • deva tvapratisuurya . 10. Atharvaveda/20/130/10
  • deva tvaShTaryaddha chaarutvamaanaDyada~NgirasaamabhavaH sachaabhuuH . sa devaanaa.m paatha upa pra vidvaa.N ushanyakShi draviNodaH suratnaH . Rigveda/10/70/9
  • deva.aindro naraasha.nsasrivaruuthaH sarasvatyaashvibhyaamiiyate rathaH. reto na ruupamamRRita.m janitramindraaya tvaShTaa dadhadindriyaaNi vasuvane vasudheyasya vyantu yaja .55 . Yajurveda/21/55
  • deva.aindro naraasha.nsastrivaruuthastribandhuro devamindramavardhayat. shatena shitipRRiShThaanaamaahitaH sahasreNa pra varttate mitraavaruNedasya hotramarhato bRRihaspati stotramashvinaa.adhvaryava.m vasuvane vasudheyasya vetu yaja .19 . Yajurveda/28/19
  • deva.m barhiH sarasvatii sudevamindre.aashvinaa. tejo na chakShurakShyo.nrbarhiShaa dadhurindriya.m vasuvane vasudheyasya vyantu yaja .48 . Yajurveda/21/48
  • deva.m barhirindra.n sudeva.m devairviiravat stiirNa.m vedyaamavarddhayat. vastorvRRita.m praaktorbhRRita.n raayaa barhiShmato.atyagaad vasuvane vasudheyasya vetu yaja .12 . Yajurveda/28/12
  • deva.m barhirvaaritiinaa.m devamindra.m vayodhasa.m deva.m devamavardhayat. kakubhaa Chandasendriya.m yasha.aindre vayo dadhad vasuvane vasudheyasya vetu yaja .44 . Yajurveda/28/44
  • deva.m barhirvaaritiinaa.m devamindramavardhayat. svaasasthamindreNaasannamanyaa barhii.nShyabhya.nbhuud vasuvane vasudheyasya vetu yaja .21 . Yajurveda/28/21
  • deva.m barhirvaaritiinaamadhvare stiirNamashvibhyaamuurNamradaaH sarasvatyaa syonamindra te sadaH. iishaayai manyu.n raajaana.m barhiShaa dadhurindriya.m vasuvane vasudheyasya vyantu yaja .57 . Yajurveda/21/57
  • deva.m barhirvayodhasa.m devamindramavardhayat. gaayatryaa Chandasendriya.m chakShurindre vayo dadhad vasuvane vasudheyasya vetu yaja .35 . Yajurveda/28/35
  • deva.m naraH savitaara.m vipraa yaj~naiH suvRRiktibhiH. namasyanti dhiyeShitaaH. Rigveda/3/62/12
  • deva.m vo adya savitaarameShe bhaga.m cha ratna.m vibhajantamaayoH. aa vaa.m naraa purubhujaa vavRRityaa.m divedive chidashvinaa sakhiiyan .1. Rigveda/5/49/1
  • deva.m vo devayajyayaagnimiiLiita martyaH. samiddhaH shukra diidihyRRitasya yonimaasadaH sasasya yonimaasadaH .4. Rigveda/5/21/4
  • deva.mdeva.m raadhase chodayantyasmadryaksuunRRitaa iirayantii . vyuchChantii naH sanaye dhiyo dhaa yuuya.m paata svastibhiH sadaa naH . Rigveda/7/79/5
  • deva.mdeva.m vo.avasa indramindra.m gRRiNiiShaNi . adhaa yaj~naaya turvaNe vyaanashuH . Rigveda/8/12/19
  • deva.mdeva.m vo.avase deva.mdevamabhiShTaye . deva.mdeva.m huvema vaajasaataye gRRiNanto devyaa dhiyaa . Rigveda/8/27/13
  • devaa aduH suuryo dyauradaatpRRithivya᳡daat. tisraH sarasvatiraduH sachittaa viShaduuShaNam . 1. Atharvaveda/6/100/1
  • devaa agrenya᳡padyanta patniiH samaspRRishanta tanva᳡stanuubhiH. suuryeva naarivishvaruupaa mahitvaa prajaavatii patyaa sa.m bhaveha .32. Atharvaveda/14/2/32
  • devaa amRRitenodakraama.mstaa.m pura.m pra Nayaami vaH. taamaa vishata taa.m pra vishata saa vaH sharma cha varma cha yachChatu . 10. Atharvaveda/19/19/10
  • devaa dadatvaasura.m tadvo astu suchetanam. yuShmaa.N astu divedive pratyeva gRRibhaayata . 10. Atharvaveda/20/135/10
  • devaa daivyaa hotaaraa devamindra.m vayodhasa.m devau devamavardhataam. triShTubhaa Chandasendriya.m tviShimindre vayo dadhad vasuvane vasudheyasya viitaa.m yaja .40 . Yajurveda/28/40
  • devaa daivyaa hotaaraa devamindramavarddhataam. hataaghasha.nsaavaabhaarShTaa.m vasu vaaryaaNi yajamaanaaya shikShitau vasuvane vasudheyasya viitaa.m yaja .17 . Yajurveda/28/17
  • devaa devaanaa.m bhiShajaa hotaaraavindramashvinaa. vaShaTkaaraiH sarasvatii tviShi.m na hRRidaye mati.n hotRRibhyaa.m dadhurindriya.m vasuvane vasudheyasya vyantu yaja .53 . Yajurveda/21/53
  • devaa etasyaamavadanta puurve saptaRRiShayastapase ye niSheduH . bhiimaa jaayaa braahmaNasyopaniitaa durdhaa.m dadhaati parame vyoman . Rigveda/10/109/4
  • devaa gaatuvido gaatu.m vittvaa gaatumita. manasaspata.aima.m deva yaj~na.n svaahaa vaate dhaaH .21. Yajurveda/8/21
  • devaa ima.m madhunaa sa.myuta.m yava.m sarasvatyaamadhi maNaavacharkRRiShuH. indra aasiitsiirapatiH shatakratuH kiinaashaa aasanmarutaH sudaanavaH . 1. Atharvaveda/6/30/1
  • devaa vaa etasyaamavadanta puurve saptaRRiShayastapasaa ye niSheduH. bhiimaa jaayaa braahmaNasyopaniitaa durdhaa.m dadhaati parame vyoman . 6. Atharvaveda/5/17/6
  • devaa vashaa.m paryavadanna no.adaaditi hiiDitaaH. etaabhirRRigbhirbheda.m tasmaadvai sa paraabhavat . 49. Atharvaveda/12/4/49
  • devaa vashaamayaachanmukha.m kRRitvaa braahmaNam. teShaa.m sarveShaamadadaddheDa.m nye᳡ti maanuShaH . 20. Atharvaveda/12/4/20
  • devaa vashaamayaachanyasminnagre ajaayata. taametaa.m vidyaannaaradaH saha devairudaajata . 24. Atharvaveda/12/4/24
  • devaa yaj~namatanvata bheShaja.m bhiShajaashvinaa. vaachaa sarasvatii bhiShagindraayendriyaaNi dadhataH .12 . Yajurveda/19/12
  • devaaH kapota iShito yadiChanduuto nirRRityaa idamaajagaama. tasmaa archaama kRRiNavaama niShkRRiti.m sha.m no astu dvipade sha.m chatuShpade . 1. Atharvaveda/6/27/1
  • devaaH kapota iShito yadichChanduuto niRRItyaa idamaajagaama . tasmaa archaama kRRiNavaama niShkRRiti.m sha.m no astu dvipade sha.m chatuShpade . Rigveda/10/165/1
  • devaaH pitaraH pitaro devaaH. yo asmi so asmi . 3. Atharvaveda/6/123/3
  • devaaH pitaro manuShyaa᳡ gandharvaapsarasashcha ye. te tvaa sarve gopsyanti saatiraatramati drava . 9. Atharvaveda/10/9/9
  • devaaH pitaro manuShyaa᳡ gandharvaapsarasashcha ye. uchChiShTaajjaj~nire sarve divi devaa divishritaH . 27. Atharvaveda/11/7/27
  • devaan divamagan yaj~nastato maa draviNamaShTu manuShyaa.nnantarikShamagan yaj~nastato maa draviNamaShTu pitRRIn pRRithiviimagan yaj~nastato maa draviNamaShTu ya.m ka.m cha lokamagan yaj~nastato me bhadramabhuut .60. Yajurveda/8/60
  • devaanaa.m bhaaga upanaaha eShopaa.m rasa oShadhiinaa.m ghRRitasya. somasya bhakShamavRRiNiita shakro bRRihannadrirabhavadyachChariiram . 5. Atharvaveda/9/4/5
  • devaanaa.m bhadraa sumatirRRijuuyataa.m devaanaa.m raatirabhi no ni vartataam. devaanaa.m sakhyamupa sedimaa vaya.m devaa na aayuH pra tirantu jiivase . Rigveda/1/89/2
  • devaanaa.m bhadraa sumatirRRijuuyataa.m devaanaa.n raatirabhi no nivarttataam. devaanaa.n sakhyamupasedimaa vaya.m devaa na.aaayuH pratirantu jiivase .15 . Yajurveda/25/15
  • devaanaa.m chakShuH subhagaa vahantii shveta.m nayantii sudRRishiikamashvam . uShaa adarshi rashmibhirvyaktaa chitraamaghaa vishvamanu prabhuutaa . Rigveda/7/77/3
  • devaanaa.m duutaH purudha prasuuto.anaagaanno vochatu sarvataataa. shRRiNotu naH pRRithivii dyaurutaapaH suuryo nakShatrairurva1ntarikSham. Rigveda/3/54/19
  • devaanaa.m hetiH pari tvaa vRRiNaktu paarayaami tvaa rajasa uttvaa mRRityorapiiparam. aaraadagni.m kravyaada.m niruuha.m jiivaatave te paridhi.m dadhaami . 9. Atharvaveda/8/2/9
  • devaanaa.m maane prathamaa atiShThankRRintatraadeShaamuparaa udaayan . trayastapanti pRRithiviimanuupaa dvaa bRRibuuka.m vahataH puriiSham . Rigveda/10/27/23
  • devaanaa.m nihita.m nidhi.m yamindro.anvavindatpathibhirdevayaanaiH. aapo hiraNya.m jugupustrivRRidbhistaastvaa rakShantu trivRRitaa trivRRidbhiH . 9. Atharvaveda/19/27/9
  • devaanaa.m nu vaya.m jaanaa pra vochaama vipanyayaa . uktheShu shasyamaaneShu yaH pashyaaduttare yuge . Rigveda/10/72/1
  • devaanaa.m patniiH pRRiShTaya upasadaH parshavaH . 6. Atharvaveda/9/7/6
  • devaanaa.m patniinaa.m garbha yamasya kara yo bhadraH svapna. sa mama yaH paapastaddviShate pra hiNmaH. maa tRRiShTaanaamasi kRRiShNashakunermukham . 3. Atharvaveda/19/57/3
  • devaanaa.m patniirushatiiravantu naH praavantu nastujaye vaajasaataye. yaaH paarthivaaso yaa apaamapi vrate taa no deviiH suhavaaH sharma yachChantu . 1. Atharvaveda/7/49/1
  • devaanaa.m patniirushatiiravantu naH praavantu nastujaye vaajasaataye. yaaH paarthivaaso yaa apaamapi vrate taa no deviiH suhavaaH sharma yachChata .7. Rigveda/5/46/7
  • devaanaa.m yuge prathame.asataH sadajaayata . tadaashaa anvajaayanta taduttaanapadaspari . Rigveda/10/72/3
  • devaanaamasthi kRRishana.m babhuuva tadaatmanvachcharatyapsva1ntaH. tatte badhnaamyaayuShe varchase balaaya diirghaayutvaaya shatashaaradaaya kaarshanastvaabhi rakShatu . 7. Atharvaveda/4/10/7
  • devaanaamena.mghoraiH kruuraiH praiShairabhipreShyaami .2. Atharvaveda/16/7/2
  • devaanaametatpariShuutamanabhyaaruuDha.m charati rochamaanam. tasmaajjaata.m braahmaNa.m brahma jyeShTha.m devaashcha sarve amRRitena saakam . 23. Atharvaveda/11/5/23
  • devaanaamidavo mahattadaa vRRiNiimahe vayam . vRRiShNaamasmabhyamuutaye . Rigveda/8/83/1
  • devaanaamidavo mahattadaa vRRiNiimahe vayam . vRRiShNaamasmabhyamuutaye.138 Samveda/138
  • devaanhuve bRRihachChravasaH svastaye jyotiShkRRito adhvarasya prachetasaH . ye vaavRRidhuH pratara.m vishvavedasa indrajyeShThaaso amRRitaa RRItaavRRidhaH . Rigveda/10/66/1
  • devaanvaa yachchakRRimaa kachchidaagaH sakhaaya.m vaa sadamijjaaspati.m vaa. iya.m dhiirbhuuyaa avayaanameShaa.m dyaavaa rakShata.m pRRithivii no abhvaat . Rigveda/1/185/8
  • devaanvasiShTho amRRitaanvavande ye vishvaa bhuvanaabhi pratasthuH . te no raasantaamurugaayamadya yuuya.m paata svastibhiH sadaa naH . Rigveda/10/65/15
  • devaanvasiShTho amRRitaanvavande ye vishvaa bhuvanaabhi pratasthuH . te no raasantaamurugaayamadya yuuya.m paata svastibhiH sadaa naH . Rigveda/10/66/15
  • devaanyannaathito huve brahmacharya.m yaduuShima. akShaanyadbabhruunaalabhe te no mRRiDantviidRRishe . 7. Atharvaveda/7/109/7
  • devaasa aayanparashuu.Nrabibhranvanaa vRRishchanto abhi viDbhiraayan . ni sudrva.m1 dadhato vakShaNaasu yatraa kRRipiiTamanu taddahanti . Rigveda/10/28/8
  • devaasastvaa varuNo mitro aryamaa sa.m duuta.m pratnamindhate . vishva.m so agne jayati tvayaa dhana.m yaste dadaasha martyaH . Rigveda/1/36/4
  • devaashchitte amRRitaa jaatavedo mahimaana.m vaadhryashva pra vochan . yatsampRRichCha.m maanuShiirvisha aayantva.m nRRibhirajayastvaavRRidhebhiH . Rigveda/10/69/9
  • devaashchitte asurya prachetaso bRRihaspate yaj~niya.m bhaagamaanashuH. usraaiva suuryo jyotiShaa maho vishveShaamijjanitaa brahmaNaamasi. Rigveda/2/23/2
  • devaashchitte asuryaaya puurve.anu kShatraaya mamire sahaa.msi. indro maghaani dayate viShahyendra.m vaajasya johuvanta saatau .7. Rigveda/7/21/7
  • devaaso hi Shmaa manave samanyavo vishve saaka.m saraatayaH . te no adya te apara.m tuche tu no bhavantu varivovidaH . Rigveda/8/27/14
  • devaaso hi Shmaa manave samanyavo vishve saaka.nsaraatayaH. te no.aadya te apara.m tuche tu no bhavantu varivovidaH .94 . Yajurveda/33/94
  • devaaste chiitimavidanbrahmaaNa uta viirudhaH. chiiti.m te vishve devaa avidanbhuumyaamadhi . 4. Atharvaveda/2/9/4
  • devaavyo naH pariShichyamaanaaH kShaya.m suviira.m dhanvanta somaaH . aayajyavaH sumati.m vishvavaaraa hotaaro na diviyajo mandratamaaH . Rigveda/9/97/26
  • devaayaj~namRRitavaH kalpayanti haviH puroDaasha.m srucho yaj~naayudhaani.tebhiryaahi pathibhirdevayaanairyairiijaanaaH svarga.m yanti lokam .2. Atharvaveda/18/4/2
  • devaa~njana traikakuda.m pari maa paahi vishvataH. na tvaa tarantyoShadhayo baahyaaH parvatiiyaa uta . 6. Atharvaveda/19/44/6
  • devahetirhriyamaaNaa vyRRi᳡ddhirhRRitaa . 29. Atharvaveda/12/5/29
  • devahiti.m jugupurdvaadashasya RRItu.m naro na pra minantyete . sa.mvatsare praavRRiShyaagataayaa.m taptaa gharmaa ashnuvate visargam . Rigveda/7/103/9
  • devahuuryaj~na.aaa cha vakShat sumnahuuryaj~na.aaa cha vakShat. yakShadagnirdevo devaa.N2.aaa cha vakShat .62 . Yajurveda/17/62
  • devainasaadunmaditamunmatta.m rakShasaspari. kRRiNomi vidvaanbheShaja.m yadaanunmadito.asati . 3. Atharvaveda/6/111/3
  • devainasaatpitryaannaamagraahaatsa.mdeshyaa᳡dabhiniShkRRitaat. mu~nchantu tvaa viirudho viirye᳡Na brahmaNaa RRigbhiH payasa RRiShiiNaam . 12. Atharvaveda/10/1/12
  • devairdatta.mmanunaa saakametadvaadhuuya.m vaaso vadhva᳡shcha vastram. yo brahmaNechikituShe dadaati sa idrakShaa.msi talpaani hanti .41. Atharvaveda/14/2/41
  • devairdattena maNinaa ja~NgiDena mayobhuvaa. viShkandha.m sarvaa rakShaa.msi vyaayaame sahaamahe . 4. Atharvaveda/2/4/4
  • devairno devyaditirni paatu devastraataa traayataamaprayuchChan. nahi mitrasya varuNasya dhaasimarhaamasi pramiya.m saanvagneH .7. Rigveda/4/55/7
  • devairno devyaditirni paatu devastraataa traayataamaprayuchChan. tanno mitro varuNo maamahantaamaditiH sindhuH pRRithivii uta dyauH . Rigveda/1/106/7
  • devajanaa gudaa manuShyaa᳡ aantraaNyatraa udaram . 16. Atharvaveda/9/7/16
  • devakRRitasyainaso.avayajanamasi manuShya.nkRRitasyainaso.avayajanamasi pitRRikRRitasyainaso.avayajanama-syaatmakRRitasyainaso.avayajanamasyenasa.aenaso.avayajanamasi. yachchaahameno vidvaa.Nshchakaara yachchaavidvaa.Nstasya sarvasyainaso.avayajanamasi .13. Yajurveda/8/13
  • devandeva.m vo.avase devandevamabhiShTaye. devandeva.n huvema vaajasaataye gRRiNanto devyaa dhiyaa .91 . Yajurveda/33/91
  • devapiiyushcharati martyeShu garagiirNo bhavatyasthibhuuyaan. yo braahmaNa.m devabandhu.m hinasti na sa pitRRiyaaNamapyeti lokam . 13. Atharvaveda/5/18/13
  • devashrutau deveShvaaghoShata.m praachii pretamadhvara.m kalpayantii.auurdhva.m yaj~na.m nayata.m maa jihvaratam. sva.m goShThamaavadata.m devii durye.aaayurmaa nirvaadiShTa.m prajaa.m maa nirvaadiShTamatra ramethaa.m varShman pRRithivyaaH .17. Yajurveda/5/17
  • devaste savitaahasta.m gRRihNaatu somo raajaa suprajasa.m kRRiNotu. agniH subhagaa.m jatavedaaHpatye patnii.m jaradaShTi.m kRRiNotu .49. Atharvaveda/14/1/49
  • devastvaa savitodvapatu supaaNiH sva~NguriH subaahuruta shaktyaa. avyathamaanaa pRRithivyaamaashaa disha.aaapRRiNa .63 . Yajurveda/11/63
  • devastvaShTaa savitaa vishvaruupaH pupoSha prajaaH purudhaa jajaana. imaa cha vishvaa bhuvanaanyasya mahaddevaanaamasuratvamekam. Rigveda/3/55/19
  • devasya chetato mahii.m pra saviturhavaamahe. sumati.n satyaraadhasam .11 . Yajurveda/22/11
  • devasya savituH save karma kRRiNvantu maanuShaaH. sha.m no bhavantvapa oShadhiiH shivaaH . 3. Atharvaveda/6/23/3
  • devasya saviturbhaaga stha. apaa.m shukramaapo deviirvarcho asmaasu dhatta. prajaapatervo dhaamnaasmai lokaaya saadaye . 14. Atharvaveda/10/5/14
  • devasya saviturmatimaasava.m vishvadevyam. dhiyaa bhaga.m manaamahe .14 . Yajurveda/22/14
  • devasya saviturvaya.m vaajayantaH purandhyaa. bhagasya raatimiimahe. Rigveda/3/62/11
  • devasya tvaa savituH prasave.ashvinorbaahubhyaa.m puuShNo hastaabhyaa.m prasuuta aa rabhe .2. Atharvaveda/19/51/2
  • devasya tvaa savituH prasave.n.ashvinorbaahubhyaa.m puuShNo hastaabhyaam. aa dade naarirasi .1 . Yajurveda/37/1
  • devasya tvaa savituH prasave.n.ashvinorbaahubhyaa.m puuShNo hastaabhyaam. aa dade.adityai raasnaa.asi .1 . Yajurveda/38/1
  • devasya tvaa savituH prasave.n.ashvinorbaahubhyaa.m puuShNo hastaabhyaam. aadade gaayatreNa Chandasaa~Ngirasvat pRRithivyaaH sadhasthaadagni.m puriiShya.nma~Ngirasvadaabhara traiShTubhena Chandasaa~Ngirasvat .9 . Yajurveda/11/9
  • devasya tvaa savituH prasave.n.ashvinorbaahubhyaa.m puuShNo hastaabhyaam. aadade naaryasiidamaha.n rakShasaa.m griivaa.aapi kRRintaami. bRRihannasi bRRihadravaa bRRihatiimindraaya vaacha.m vada .22. Yajurveda/5/22
  • devasya tvaa savituH prasave.n.ashvinorbaahubhyaa.m puuShNo hastaabhyaam. aadade naaryasiidamaha.n rakShasaa.m griivaa.aapikRRintaami. yavo.asi yavayaasmad dveSho yavayaaraatiirdive tvaa.antarikShaaya tvaa pRRithivyai tvaa shundhantaa.NllokaaH pitRRiShadanaaH pitRRiShadanamasi .1. Yajurveda/6/1
  • devasya tvaa savituH prasave.n.ashvinorbaahubhyaa.m puuShNo hastaabhyaam. aadade naaryasiidamaha.n rakShasaa.m griivaa.aapikRRintaami. yavo.asi yavayaasmad dveSho yavayaaraatiirdive tvaa.antarikShaaya tvaa pRRithivyai tvaa shundhantaa.NllokaaH pitRRiShadanaaH pitRRiShadanamasi .26. Yajurveda/5/26
  • devasya tvaa savituH prasave.n.ashvinorbaahubhyaa.m puuShNo hastaabhyaam. aadade raavaasi gabhiiramimamadhvara.m kRRidhiindraaya suShuutamam. uttamena pavinorjasvanta.m madhumanta.m payasvanta.m nigraabhyaa.n stha devashrutastarpayata maa .30. Yajurveda/6/30
  • devasya tvaa savituH prasave.n.ashvinorbaahubhyaa.m puuShNo hastaabhyaam. aadade.adhvarakRRita.m devebhya.aindrasya baahurasi dakShiNaH sahasrabhRRiShTiH shatatejaa vaayurasi tigmatejaa dviShato vadhaH .24. Yajurveda/1/24
  • devasya tvaa savituH prasave.n.ashvinorbaahubhyaa.m puuShNo hastaabhyaam. agnaye juShTa.m gRRihNaamyagniiShomaabhyaa.m juShTa.m gRRihNaami .10. Yajurveda/1/10
  • devasya tvaa savituH prasave.n.ashvinorbaahubhyaa.m puuShNo hastaabhyaam. agniiShomaabhyaa.m juShTa.m niyunajmi. adbhyastvauShadhiibhyo.anu tvaa maataa manyataamanu pitaanu bhraataa sagarbhyo.anu sakhaa sayuuthyaH. agniiShomaabhyaa.m tvaa juShTa.m prokShaami .9. Yajurveda/6/9
  • devasya tvaa savituH prasave.n.ashvinorbaahubhyaa.m puuShNo hastaabhyaam. ashvinorbhaiShajyena tejase brahmavarchasaayaabhi Shi~nchaami sarasvatyai bhaiShajyena viiryaa.nyaannaadyaayaabhi Shi~nchaamiindrasyendriyeNa balaaya shriyai yashase.abhi Shi~nchaami .3 . Yajurveda/20/3
  • devasya tvaa savituH prasave.n.ashvinorbaahubhyaa.m puuShNo hastaabhyaam. pRRithivyaaH sadhasthaadagni.m puriiShya.nma~Ngirasvat khanaami. jyotiShmanta.m tvaagne supratiikamajasreNa bhaanunaa diidyatam. shiva.m prajaabhyo.ahi.nsanta.m pRRithivyaaH sadhasthaadagni.m puriiShya.nma~Ngirasvat khanaamaH .28 . Yajurveda/11/28
  • devasya tvaa savituH prasave.n.ashvinorbaahubhyaa.m puuShNo hastaabhyaam. sa.m vapaami samaapa.aoShadhiibhiH samoShadhayo rasena. sa.n revatiirjagatiibhiH pRRichyantaa.n sa.m madhumatiirmadhumatiibhiH pRRichyantaam .21. Yajurveda/1/21
  • devasya tvaa savituH prasave.n.ashvinorbaahubhyaa.m puuShNo hastaabhyaam. sarasvatyai vaacho yanturyantreNaagneH saamraajyenaabhiShi~nchaami .37 . Yajurveda/18/37
  • devasya tvaa savituH prasave.n.ashvinorbaahubhyaa.m puuShNo hastaabhyaam. sarasvatyai vaacho yanturyantriye dadhaami bRRihaspateShTvaa saamraajyenaabhiShi~nchaamyasau .30. Yajurveda/9/30
  • devasya tvaa savituH prasave.n.ashvinorbaahubhyaa.m puuShNo hastaabhyaam. upaa.nshorviirye.nNa juhomi hata.n rakShaH svaahaa rakShasaa.m tvaa vadhaayaavadhiShma rakSho.avadhiShmaamumasau hataH .38. Yajurveda/9/38
  • devasya vaya.m savituH saviimani shreShThe syaama vasunashcha daavane. yo vishvasya dvipado yashchatuShpado niveshane prasave chaasi bhuumanaH .2. Rigveda/6/71/2
  • devasyaaha.n savituH save satyaprasavaso bRRihaspatervaajajito vaaja.m jeSham. vaajino vaajajito.adhvana skabhnuvanto yojanaa mimaanaaH kaaShThaa.m gachChata .13. Yajurveda/9/13
  • devasyaaha.n savituH save satyasavaso bRRihaspateruttama.m naaka.n ruheyam. devasyaaha.n savituH save satyasavasa.aindrasyottama.m naaka.nruheyam. devasyaaha.n savituH save satyaprasavaso bRRihaspateruttama.m naakamaruham. devasyaaha.n savituH save satyaprasavasa.aindrasyottama.m naakamaruham .10. Yajurveda/9/10
  • devayanto yathaa matimachChaa vidadvasu.m giraH. mahaamanuuShata shrutam . 2. Atharvaveda/20/70/2
  • devayanto yathaa matimachChaa vidadvasu.m giraH. mahaamanuuShata shrutam. Rigveda/1/6/6
  • devebhirdevyadite.ariShTabharmannaa gahi . smatsuuribhiH purupriye susharmabhiH . Rigveda/8/18/4
  • devebhirnviShito yaj~niyebhiragni.m stoShaaNyajara.m bRRihantam . yo bhaanunaa pRRithivii.m dyaamutemaamaatataana rodasii antarikSham . Rigveda/10/88/3
  • devebhyaH kamavRRiNiita mRRityu.m prajaayai kamamRRita.m naavRRiNiita . bRRihaspati.m yaj~namakRRiNvata RRIShi.m priyaa.m yamastanva.m1 praarirechiit . Rigveda/10/13/4
  • devebhyaHkamavRRiNiita mRRityu.m prajaayai kimamRRita.m naavRRiNiita. bRRihaspatiryaj~namatanutaRRiShiH priyaa.m yamastanva1maa rirecha .41. Atharvaveda/18/3/41
  • devebhyastvaa madaaya ka.m sRRijaanamati meShyaH . sa.m gobhirvaasayaamasi.1182 Samveda/1182
  • devebhyastvaa madaaya ka.m sRRijaanamati meShyaH . sa.m gobhirvaasayaamasi . Rigveda/9/8/5
  • devebhyastvaa vRRithaa paajase.apo vasaana.m hari.m mRRijanti . Rigveda/9/109/21
  • devebhyo adhi jaato.asi somasyaasi sakhaa hitaH. sa praaNaaya vyaanaaya chakShuShe me asmai mRRiDa . 7. Atharvaveda/5/4/7
  • devebhyo hi prathama.m yaj~niyebhyo.amRRitatva.m suvasi bhaagamuttamam. aadiddaamaana.m savitarvyuurNuShe.anuuchiinaa jiivitaa maanuShebhyaH .2. Rigveda/4/54/2
  • devebhyo hi prathama.m yaj~niyebhyo.amRRitatva.n suvasi bhaagamuttamam. aadid daamaana.n savitarvyuurNuShe.anuuchiinaa jiivitaa maanuShebhyaH .54 . Yajurveda/33/54
  • devena no manasaa deva soma raayo bhaaga.m sahasaavannabhi yudhya. maa tvaa tanadiishiShe viiryasyobhayebhyaH pra chikitsaa gaviShTau . Rigveda/1/91/23
  • devena no manasaa deva soma raayo bhaaga.n sahasaavannabhi yudhya. maa tvaa tanadiishiShe viiryya.nsyobhayebhyaH pra chikitsaa gaviShTau .23 . Yajurveda/34/23
  • devii devasya rodasii janitrii bRRihaspati.m vaavRRidhaturmahitvaa . dakShaayyaaya dakShataa sakhaayaH karadbrahmaNe sutaraa sugaadhaa . Rigveda/7/97/8
  • devii devebhiryajate yajatrairaminatii tasthaturukShamaaNe. RRItaavarii adruhaa devaputre yaj~nasya netrii shuchayadbhirarkaiH .2. Rigveda/4/56/2
  • devii devyaamadhi jaataa pRRithivyaamasyoShadhe. taa.m tvaa nitatni keshebhyo dRRi.mhaNaaya khanaamasi . 1. Atharvaveda/6/136/1
  • devii divo duhitaraa sushilpe uShaasaanaktaa sadataa.m ni yonau . aa vaa.m devaasa ushatii ushanta urau siidantu subhage upasthe . Rigveda/10/70/6
  • devii dyaavaapRRithivii makhasya vaamadya shiro raadhyaasa.m devayajane pRRithivyaaH. makhaaya tvaa makhasya tvaa shiirShNe .3 . Yajurveda/37/3
  • devii hanatkuhanat . 11. Atharvaveda/20/132/11
  • devii joShTrii sarasvatyashvinendramavardhayan. shrotra.m na karNayoryasho joShTriibhyaa.m dadhurindriya.m vasuvane vasudheyasya vyantu yaja .51 . Yajurveda/21/51
  • devii joShTrii vasudhitii devamindra.m vayodhasa.m devii devamavardhataam. bRRihatyaa Chandasendriya.n shrotramindre vayo dadhad vasuvane vasudheyasya viitaa.m yaja .38 . Yajurveda/28/38
  • devii joShTrii vasudhitii devamindramavardhataam. ayaavyanyaaghaa dveShaa.nsyaanyaa vakShadvasu vaaryaaNi yajamaanaaya shikShite vasuvane vasudheyasya viitaa.m yaja .15 . Yajurveda/28/15
  • devii yadi taviShii tvaavRRidhotaya indra.m siShaktyuShasa.m na suuryaH. yo dhRRiShNunaa shavasaa baadhate tama iyarti reNu.m bRRihadarhariShvaNiH . Rigveda/1/56/4
  • devii.a uShaasaanaktendra.m yaj~ne prayatya.nhvetaam. daiviirvishaH praayaasiShTaa.n supriite sudhite vasuvane vasudheyasya viitaa.m yaja .14 . Yajurveda/28/14
  • devii.auShaasaanaktaa devamindra.m vayodhasa.m devii devamavardhataam. anuShTubhaa Chandasendriya.m balamindre vayo dadhad vasuvane vasudheyasya viitaa.m yaja .37 . Yajurveda/28/37
  • devii.auShaasaavashvinaa sutraamendre sarasvatii. bala.m na vaachamaasya.n.auShaabhyaa.m dadhurindriya.m vasuvane vasudheyasya vyantu yaja .50 . Yajurveda/21/50
  • devii.auurjaahutii dughe sudughe payasendra.m vayodhasa.m devii devamavardhataam. pa~Nktyaa Chandasendriya.n shukramindre vayo dadhad vasuvane vasudheyasya viitaa.m yaja .39 . Yajurveda/28/39
  • devii.auurjaahutii dughe sudughe payasendramavarddhataam. iShamuurjamanyaa vakShatsagdhi.n sapiitimanyaa navena puurva.m dayamaane puraaNena navamadhaataamuurjamuurjaahutii.a uurjayamaane vasu vaaryaaNi yajamaanaaya shikShite vasuvane vasudheyasya viitaa.m yaja .16 . Yajurveda/28/16
  • devii.auurjaahutii dughe sudughendre sarasvatyashvinaa bhiShajaavataH. shukra.m na jyoti stanayoraahutii dhatta.aindriya.m vasuvane vasudheyasya vyantu yaja .52 . Yajurveda/21/52
  • devii.m vaachamajanayanta devaastaa.m vishvaruupaaH pashavo vadanti . saa no mandreShamuurja.m duhaanaa dhenurvaagasmaanupa suShTutaitu . Rigveda/8/100/11
  • deviiH ShaLurviiruru naH kRRiNota vishve devaasa iha viirayadhvam . maa haasmahi prajayaa maa tanuubhirmaa radhaama dviShate soma raajan . Rigveda/10/128/5
  • deviiraapa.aeSha vo garbhasta.n supriita.n subhRRita.m bibhRRita. deva somaiSha te lokastasmi~nCha~ncha vakShva pari cha vakShva .26. Yajurveda/8/26
  • deviiraapaH shuddhaa voDhva.n supariviShTaa devaShu supariviShTaa vaya.m pariveShTaaro bhuuyaasma .13. Yajurveda/6/13
  • deviiraapo.aapaa.m napaadyo va.auurmirhaviShya.n.aindriyaavaan madintamaH. ta.m devebhyo devatraa datta shukrapebhyo yeShaa.m bhaaga stha svaahaa .27. Yajurveda/6/27
  • deviirdvaara.a indra.nsa~Nghaate viiDviiryaamannavarddhayan. aa vatsena taruNena kumaareNa cha miivataapaarvaaNa.n reNukakaaTa.m nudantaa.m vasuvane vasudheyasya vyantu yaja .13 . Yajurveda/28/13
  • deviirdvaaro vayodhasa.n shuchimindramavardhayan. uShNihaa Chandasendriya.m praaNamindre vayo dadhad vasuvane vasudheyasya vyantu yaja .36 . Yajurveda/28/36
  • deviirdvaaro vi shrayadhva.m supraayaNaa na uutaye. prapra yaj~na.m pRRiNiitana .5. Rigveda/5/5/5
  • deviirdvaaro.aashvinaa bhiShajendre sarasvatii. praaNa.m na viiryya.m.n nasi dvaaro dadhurindriya.m vasuvane vasudheyasya vyantu yaja .49 . Yajurveda/21/49
  • deviistisrastisro deviiH patimindramavardhayan. aspRRikShad bhaaratii diva.n rudrairyaj~na.n sarasvatiiDaa vasumatii gRRihaan vasuvane vasudheyasya vyantu yaja .18 . Yajurveda/28/18
  • deviistisrastisro deviirashvineDaa sarasvatii. shuuSha.m na madhye naabhyaamindraaya dadhurindriya.m vasuvane vasudheyasya vyantu yaja .54 . Yajurveda/21/54
  • deviistisrastisro deviirvayodhasa.m patimindramavardhayan. jagatyaa Chandasendriya.n shuuShamindre vayo dadhad vasuvane vasudheyasya vyantu yaja .41 . Yajurveda/28/41
  • devo agniH sa.mkasuko divaspRRiShThaanyaaruhat. muchyamaano nireNaso.amogasmaa.N ashastyaaH . 12. Atharvaveda/12/2/12
  • devo bhagaH savitaa raayo a.msha indro vRRitrasya sa.mjito dhanaanaam. RRIbhukShaa vaaja uta vaa pura.mdhiravantu no amRRitaasasturaasaH .5. Rigveda/5/42/5
  • devo devaanaamasi mitro adbhuto vasurvasuunaamasi chaaruradhvare. sharmantsyaama tava saprathastame.agne sakhye maa riShaamaa vaya.m tava . Rigveda/1/94/13
  • devo devaanmarchayasyantashcharasyarNave. samaanamagnimindhate ta.m viduH kavayaH pare . 40. Atharvaveda/13/1/40
  • devo devaanparibhuuRRItena vahaa no havya.m prathamashchikitvaan . dhuumaketuH samidhaa bhaaRRijiiko mandro hotaa nityo vaachaa yajiiyaan . Rigveda/10/12/2
  • devo devaaya dhaarayendraaya pavate sutaH . payo yadasya piipayat . Rigveda/9/6/7
  • devo devaaya gRRiNate vayodhaa vipro vipraaya stuvate sumedhaaH. ajiijano hi varuNa svadhaavannatharvaaNa.m pitara.m devabandhum. tasmaa u raadhaH kRRiNuhi suprashasta.m sakhaa no asi parama.m cha bandhuH .11. Atharvaveda/5/11/11
  • devo devairvanaspatirhiraNyaparNo madhushaakhaH supippalo devamindramavardhayat. divamagreNaaspRRikShadaantarikSha.m pRRithiviimadRRi.nhiidvasuvane vasudheyasya vetu yaja .20 . Yajurveda/28/20
  • devo devairvanaspatirhiraNyaparNo.aashvibhyaa.n sarasvatyaa supippala.aindraaya pachyate madhu. ojo na juutirRRiShabho na bhaama.m vanaspatirno dadhadindriyaaNi vasuvane vasudheyasya vyantu yaja .56 . Yajurveda/21/56
  • devo deveShu devaH patho anakti madhvaa ghRRitena . 2. Atharvaveda/5/27/2
  • devo draviNodaaH potraatsuShTubhaH svarkaadRRitunaa soma.m pibatu .4. Atharvaveda/20/2/4
  • devo maNiH sapatnahaa dhanasaa dhanasaataye. pashorannasya bhuumaana.m gavaa.m sphaati.m ni yachChatu . 8. Atharvaveda/19/31/8
  • devo na yaH pRRithivii.m vishvadhaayaa upakSheti hitamitro na raajaa. puraHsadaH sharmasado na viiraa anavadyaa patijuShTeva naarii . Rigveda/1/73/3
  • devo na yaH savitaa satyamanmaa kratvaa nipaati vRRijanaani vishvaa. puruprashasto amatirna satya aatmeva shevo didhiShaayyo bhuut . Rigveda/1/73/2
  • devo naraasha.nso devamindra.m vayodhasa.m devo devamavarddhayat. viraajaa Chandasendriya.n ruupamindre vayo dadhad vasuvane vasudheyasya vetu yaja .42 . Yajurveda/28/42
  • devo vanaspatirdevamindra.m vayodhasa.m devo devamavardhayat. dvipadaa Chandasendriya.m bhagamindre vayo dadhad vasuvane vasudheyasya vetu yaja .43 . Yajurveda/28/43
  • devo vo draviNodaaH puurNaa.m vivaShTvaasicham . udvaa si~nchadhvamupa vaa pRRiNadhvamaadidvo deva ohate.1513 Samveda/1513
  • devo vo draviNodaaH puurNaa.m vivaShTvaasicham . udvaa si~nchadhvamupa vaa pRRiNadhvamaadidvo deva ohate.55 Samveda/55
  • devo vo draviNodaaH puurNaa.m vivaShTyaasicham. udvaa si~nchadhvamupa vaa pRRiNadhvamaadidvo deva ohate .11. Rigveda/7/16/11
  • devo.aagniH sviShTakRRid devamindra.m vayodhasa.m devo devamavardhayat. atiChandasaa Chandasendriya.m kShatramindre vayo dadhad vasudheyasya vasuvane vetu yaja .45 . Yajurveda/28/45
  • devo.aagniH sviShTakRRiddevaan yakShad yathaayatha.n hotaaraavindramashvinaa vaachaa vaacha.n sarasvatiimagni.n soma.n sviShTakRRitsviShTa.aindraH sutraamaa savitaa varuNo bhiShagiShTo devo vanaspatiH svi.nShTaa devaa.aaajyapaaH sviShTo.aagniragninaa hotaa hotre sviShTakRRid yasho na dadhadindriyamuurjamapachiti.n svadhaa.m vasuvane vasudheyasya vyantu yaja .58 . Yajurveda/21/58
  • devo.aagniH sviShTakRRiddevamindramavardhayat. sviShTa.m kurvantsviShTakRRit sviShTamadya karotu no vasuvane vasudheyasya vetu yaja .22 . Yajurveda/28/22
  • devodevaanparibhuurRRitena vahaa no havya.m prathamashchikitvaan. dhuumaketuHsamidhaa bhaaRRijiiko mandro hotaa nityo vaachaa yajiiyaan .30. Atharvaveda/18/1/30
  • devyo vamryo bhuutasya prathamajaa makhasya vo.adya shiro raadhyaasa.m devayajane pRRithivyaaH. makhaaya tvaa makhasya tvaa shiirShNe .4 . Yajurveda/37/4
  • dhaamachChadagnirindro brahmaa devo bRRihaspatiH. sachetaso vishve devaa yaj~na.m praavantu naH shubhe .76 . Yajurveda/18/76
  • dhaamante vishva.m bhuvanamadhi shritamantaH samudre hRRidya.nntaraayuShi. apaamaniike samithe ya.aaabhRRitastamashyaama madhumanta.m ta.auurmim .99 . Yajurveda/17/99
  • dhaamante vishva.m bhuvanamadhi shritamantaH samudre hyadya1ntaraayuShi. apaamaniike samithe ya aabhRRitastamashyaama madhumanta.m ta uurmim .11. Rigveda/4/58/11
  • dhaamnodhaamno raajannito varuNa mu~ncha naH. yadaapo aghnyaa iti varuNeti yaduuchima tato varuNa mu~ncha naH . 2. Atharvaveda/7/83/2
  • dhaanaadhenurabhavadvatso asyaastilo᳡.abhavat. taa.m vai yamasya raajye akShitaamupajiivati .32. Atharvaveda/18/4/32
  • dhaanaaH karambhaH saktavaH pariivaapaH payo dadhi. somasya ruupa.n haviSha.aaamikShaa vajina.m madhu .21 . Yajurveda/19/21
  • dhaanaanaa.n ruupa.m kuvala.m pariivaapasya godhuumaaH. saktuunaa.n ruupa.m badaramupavaakaaH karambhasya .22 . Yajurveda/19/22
  • dhaanaavanta.m karambhiNamapuupavantamukthinam . indra praatarjuShasva naH.210 Samveda/210
  • dhaanaavanta.m karambhiNamapuupavantamukthinam. indra praatarjuShasva naH .29 . Yajurveda/20/29
  • dhaanaavanta.m karambhiNamapuupavantamukthinam. indra praatarjuShasva naH. Rigveda/3/52/1
  • dhaanya.nmasi dhinuhi devaan praaNaaya tvodaanaaya tvaa vyaanaaya tvaa. diirghaamanu prasitimaayuShe dhaa.m devo vaH savitaa hiraNyapaaNiH pratigRRibhNaatvachChidreNa paaNinaa chakShuShe tvaa mahiinaa.m payo.asi .20. Yajurveda/1/20
  • dhaaraavaraa maruto dhRRiShNvojaso mRRigaa na bhiimaastaviShiibhirarchinaH. agnayo na shushuchaanaa RRIjiiShiNo bhRRimi.m dhamanto apa gaa avRRiNvata. Rigveda/2/34/1
  • dhaarayanta aadityaaso jagatsthaa devaa vishvasya bhuvanasya gopaaH. diirghaadhiyo rakShamaaNaa asuryamRRitaavaanashchayamaanaa RRINaani. Rigveda/2/27/4
  • dhaasi.m kRRiNvaana oShadhiirbapsadagnirna vaayati . punaryantaruNiirapi . Rigveda/8/43/7
  • dhaataa cha savitaa chaaShThiivantau ja~Nghaa gandharvaa apsarasaH kuShThikaa aditiH shaphaa . 10. Atharvaveda/9/7/10
  • dhaataa daadhaara pRRithivii.m dhaataa dyaamuta suuryam. dhaataasyaa agruvai pati.m dadhaatu pratikaamya᳡m .3. Atharvaveda/6/60/3
  • dhaataa dadhaatu daashuShe praachii.m jiivaatumakShitaam. vaya.m devasya dhiimahi sumati.m vishvaraadhasaH . 2. Atharvaveda/7/17/2
  • dhaataa dadhaatu no rayimiishaano jagataspatiH. sa naH puurNena yachChatu . 1. Atharvaveda/7/17/1
  • dhaataa dhaatRRINaa.m bhuvanasya yaspatirdeva.m traataaramabhimaatiShaaham . ima.m yaj~namashvinobhaa bRRihaspatirdevaaH paantu yajamaana.m nyarthaat . Rigveda/10/128/7
  • dhaataa maanirRRityaa dakShiNaayaa dishaH paatu baahuchyutaa pRRithivii dyaamiivopari.lokakRRitaH pathikRRito yajaamahe ye devaanaa.m hutabhaagaa iha stha .26. Atharvaveda/18/3/26
  • dhaataa raatiH saviteda.m juShantaa.m prajaapatirnidhipaa devo.aagniH. tvaShTaa viShNuH prajayaa sa.nraraaNaa yajamaanaaya draviNa.m dadhaata svaahaa .17. Yajurveda/8/17
  • dhaataa raatiH saviteda.m juShantaa.m prajaapatirnidhipatirno agniH. tvaShTaa viShNuH prajayaa sa.mraraaNo yajamaanaaya draviNa.m dadhaatu .4. Atharvaveda/7/17/4
  • dhaataa raatiH saviteda.m juShantaamindrastvaShTaa prati haryantu me vachaH. huve deviimaditi.m shuuraputraa.m sajaataanaa.m madhyameShThaa yathaasaani . 2. Atharvaveda/3/8/2
  • dhaataa vidhaataa bhuvanasya yaspatirdevaH savitaabhimaatiShaahaH. aadityaa rudraa ashvinobhaa devaaH paantu yajamaana.m nirRRithaat . 9. Atharvaveda/5/3/9
  • dhaataa vishvaa vaaryaa dadhaatu prajaakaamaaya daashuShe duroNe. tasmai devaa amRRita.m sa.m vyayantu vishve devaa aditiH sajoShaaH . 3. Atharvaveda/7/17/3
  • dhaataH shreShThena ruupeNaasyaa naaryaa gaviinyoH. pumaa.msa.m putramaa dhehi dashame maasi suutave . 10. Atharvaveda/5/25/10
  • dhaayobhirvaa yo yujyebhirarkairvidyunna davidyotsvebhiH shuShmaiH. shardho vaa yo marutaa.m tatakSha RRIbhurna tveSho rabhasaano adyaut .8. Rigveda/6/3/8
  • dhana.m na spandra.m bahula.m yo asmai tiivraantsomaa.N aasunoti prayasvaan. tasmai shatruuntsutukaanpraatarahno ni svaShTraanyuvati hanti vRRitram . 5. Atharvaveda/20/89/5
  • dhana.m na syandra.m bahula.m yo asmai tiivraantsomaa.N aasunoti prayasvaan . tasmai shatruuntsutukaanpraatarahno ni svaShTraanyuvati hanti vRRitram . Rigveda/10/42/5
  • dhanurbibharShi harita.m hiraNyaya.m sahasraghni shatavadha.m shikhaNDin. rudrasyeShushcharati devahetistasyai namo yatamasyaa.m dishiitaH . 12. Atharvaveda/11/2/12
  • dhanurhastaadaadadaano mRRitasya saha kShatreNa varchasaa balena. samaagRRibhaayavasu bhuuri puShTamarvaa~Ntvamehyupa jiivalokam .60. Atharvaveda/18/2/60
  • dhanurhastaadaadadaano mRRitasyaasme kShatraaya varchase balaaya . atraiva tvamiha vaya.m suviiraa vishvaaH spRRidho abhimaatiirjayema . Rigveda/10/18/9
  • dhanva cha yatkRRintatra.m cha kati svittaa vi yojanaa . nediiyaso vRRiShaakape.astamehi gRRihaa.N upa vishvasmaadindra uttaraH . Rigveda/10/86/20
  • dhanva cha yatkRRintatra.m cha kati svittaa vi yojanaa. nediiyaso vRRiShaakape.astamehi gRRihaa.N upa vishvasmaadindra uttaraH . 20. Atharvaveda/20/126/20
  • dhanvanaa gaa dhanvanaaji.m jayema dhanvanaa tiivraaH samado jayema. dhanuH shatrorapakaama.m kRRiNoti dhanvanaa sarvaaH pradisho jayema .2. Rigveda/6/75/2
  • dhanvanaa gaa dhanvanaaji.m jayema dhanvanaa tiivraaH samado jayema. dhanuH shatrorapakaama.m kRRiNoti dhanvanaa sarvaaH pradisho jayema .39 . Yajurveda/29/39
  • dhanvantsrotaH kRRiNute gaatumuurmi.m shukrairuurmibhirabhi nakShati kShaam. vishvaa sanaani jaThareShu dhatte.antarnavaasu charati prasuuShu . Rigveda/1/95/10
  • dhanyaa chiddhi tve dhiShaNaa vaShTi pra devaa~njanma gRRiNate yajadhyai. vepiShTho a~Ngirasaa.m yaddha vipro madhuchChando bhanati rebha iShTau .3. Rigveda/6/11/3
  • dharmaNaa mitraavaruNaa vipashchitaa vrataa rakShethe asurasya maayayaa. RRItena vishva.m bhuvana.m vi raajathaH suuryamaa dhattho divi chitrya.m ratham .7. Rigveda/5/63/7
  • dhartaa dhriyasva dharuNe pRRithivyaa achyuta.m tvaa devataashchyaavayantu. ta.m tvaa da.mpatii jiivantau jiivaputraavudvaasayaataH paryagnidhaanaat . 35. Atharvaveda/12/3/35
  • dhartaa divaH pavate kRRitvyo raso dakSho devaanaamanumaadyo nRRibhiH . hariH sRRijaano atyo na satvabhirvRRithaa paajaa.m si kRRiNuShe nadiiShvaa.558 Samveda/558
  • dhartaa divaH pavate kRRitvyo raso dakSho devaanaamanumaadyo nRRibhiH . hariH sRRijaano atyo na satvabhirvRRithaa paajaa.msi kRRiNute nadiiShvaa . Rigveda/9/76/1
  • dhartaa divo rajasaspRRiShTa uurdhvo ratho na vaayurvasubhirniyutvaan. kShapaa.m vastaa janitaa suuryasya vibhaktaa bhaaga.m dhiShaNeva vaajam. Rigveda/3/49/4
  • dhartaa ha tvaadharuNo dhaarayaataa uurdhva.m bhaanu.m savitaa dyaamivopari. lokakRRitaH pathikRRitoyajaamahe ye devaanaa.m hutabhaagaa iha stha .29. Atharvaveda/18/3/29
  • dhartaaro diva RRIbhavaH suhastaa vaataaparjanyaa mahiShasya tanyatoH . aapa oShadhiiH pra tirantu no giro bhago raatirvaajino yantu me havam . Rigveda/10/66/10
  • dhartaasidharuNo.asi va.msago.asi .36. Atharvaveda/18/3/36
  • dharttaa divaH pavate kRRitvyo raso dakSho devaanaamanumaadyo nRRibhiH . hariH sRRijaano atyo na satvabhirvRRithaa paajaa.m si kRRiNuShe nadiiShvaa.1228 Samveda/1228
  • dharttaa divo vi bhaati tapasaspRRithivyaa.m dharttaa devo devaanaamamartyastapojaaH. vaachamasme ni yachCha devaayuvam .16 . Yajurveda/37/16
  • dharuNyasi shaale bRRihaChandaaH puutidhaanyaa. aa tvaa vatso gamedaa kumaara aa dhenavaH saayamaaspandamaanaaH . 3. Atharvaveda/3/12/3
  • dhenu.m na tvaa suuyavase dudukShannupa brahmaaNi sasRRije vasiShThaH. tvaaminme gopati.m vishva aahaa na indraH sumati.m gantvachCha .4. Rigveda/7/18/4
  • dhenuH pratnasya kaamya.m duhaanaantaH putrashcharati dakShiNaayaaH. aa dyotani.m vahati shubhrayaamoShasaH stomo ashvinaavajiigaH. Rigveda/3/58/1
  • dhenuShTa indra suunRRitaa yajamaanaaya sunvate . gaamashva.m pipyuShii duhe . Rigveda/8/14/3
  • dhenuShTa indra suunRRitaa yajamaanaaya sunvate . gaamashva.m pipyuShii duhe.1836 Samveda/1836
  • dhenuShTa indra suunRRitaa yajamaanaaya sunvate. gaamashva.m pipyuShii duhe . 3. Atharvaveda/20/27/3
  • dhenuurjinvatamuta jinvata.m visho hata.m rakShaa.msi sedhatamamiivaaH . sajoShasaa uShasaa suuryeNa cha soma.m sunvato ashvinaa . Rigveda/8/35/18
  • dhiibhiH kRRitaH pra vadaati vaachamuddharShaya satvanaamaayudhaani. indramedii satvano ni hvayasva mitrairamitraa.N ava ja~Nghaniihi . 8. Atharvaveda/5/20/8
  • dhiibhiH saataani kaaNvasya vaajinaH priyamedhairabhidyubhiH . ShaShTi.m sahasraanu nirmajaamaje niryuuthaani gavaamRRiShiH . Rigveda/8/4/20
  • dhiibhirarvadbhirarvato vaajaa.N indra shravaayyaan. tvayaa jeShma hita.m dhanam .12. Rigveda/6/45/12
  • dhiibhirhinvanti vaajina.m vane kriiLantamatyavim . abhi tripRRiShTha.m matayaH samasvaran . Rigveda/9/106/11
  • dhiibhirmRRijanti vaajina.m vane kriiDantamatyavim . abhi tripRRiShTha.m matayaH samasvaran.941 Samveda/941
  • dhiiraa tvasya mahinaa januu.mShi vi yastastambha rodasii chidurvii . pra naakamRRiShva.m nunude bRRihanta.m dvitaa nakShatra.m paprathachcha bhuuma . Rigveda/7/86/1
  • dhiiraasaH pada.m kavayo nayanti naanaa hRRidaa rakShamaaNaa ajuryam. siShaasantaH paryapashyanta sindhumaavirebhyo abhavatsuuryo nRRIn . Rigveda/1/146/4
  • dhiiro hyasyadmasadvipro na jaagRRiviH sadaa . agne diidayasi dyavi . Rigveda/8/44/29
  • dhiitii vaa ye anayanvaacho agra.m manasaa vaa ye.avadannRRitaani. tRRitiiyena brahmaNaa vaavRRidhaanaasturiiyeNaamanvata naama dhenoH . 1. Atharvaveda/7/1/1
  • dhiShaa yadi dhiShaNyantaH saraNyaantsadanto adrimaushijasya gohe. aa duroShaaH paastyasya hotaa yo no mahaantsa.mvaraNeShu vahniH .6. Rigveda/4/21/6
  • dhiShva vajra.m gabhastyo rakShohatyaaya vajrivaH. saasahiiShThaa abhi spRRidhaH .18. Rigveda/6/45/18
  • dhiShvaa shavaH shuura yena vRRitramavaabhinaddaanumaurNavaabham. apaavRRiNorjyotiraaryaaya ni savyataH saadi dasyurindra. Rigveda/2/11/18
  • dhiya.m puuShaa jinvatu vishvaminvo rayi.m somo rayipatirdadhaatu. avatu devyaditiranarvaa bRRihadvadema vidathe suviiraaH. Rigveda/2/40/6
  • dhiya.m vo apsu dadhiShe svarShaa.m yayaatarandasha maaso navagvaaH. ayaa dhiyaa syaama devagopaa ayaa dhiyaa tuturyaamaatya.mhaH .11. Rigveda/5/45/11
  • dhiyaa chakre vareNyo bhuutaanaa.m garbhamaa dadhe . dakShasya pitara.m tanaa.1479 Samveda/1479
  • dhiyaa chakre vareNyo bhuutaanaa.m garbhamaa dadhe. dakShasya pitara.m tanaa. Rigveda/3/27/9
  • dhiye samashvinaa praavata.m na uruShyaa Na urujmannaprayuchChan. dyauShpitaryaavaya duchChunaa yaa .3. Atharvaveda/6/4/3
  • dhRRiShatashchiddhRRiShanmanaH kRRiNoShiindra yattvam . tiivraiH somaiH saparyato namobhiH pratibhuuShato bhadraa indrasya raatayaH . Rigveda/8/62/5
  • dhRRiShatpiba kalashe somamindra vRRitrahaa shuura samare vasuunaam. maadhya.mdine savana aa vRRiShasva rayisthaano rayimasmaasu dhehi .6. Rigveda/6/47/6
  • dhRRiShatpiba kalashe somamindra vRRitrahaa shuura samare vasuunaam. maadhyandine savana aa vRRiShasva rayiShThaano rayimasmaasu dhehi .6. Atharvaveda/7/76/6
  • dhRRiShTirasyapaa.agne.aagnimaamaada.m jahi niShkravyaada.n sedhaa devayaja.m vaha. dhruvamasi pRRithivii.m dRRi.nha brahmavani tvaa kShatravani sajaatavanyupadadhaami bhraatRRivyasya vadhaaya .17. Yajurveda/1/17
  • dhRRitavrataa aadityaa iShiraa aare matkarta rahasuurivaagaH. shRRiNvato vo varuNa mitra devaa bhadrasya vidvaa.N avase huve vaH. Rigveda/2/29/1
  • dhRRitavrataaH kShatriyaa yaj~naniShkRRito bRRihaddivaa adhvaraaNaamabhishriyaH . agnihotaara RRItasaapo adruho.apo asRRijannanu vRRitratuurye . Rigveda/10/66/8
  • dhRRitavrato dhanadaaH somavRRiddhaH sa hi vaamasya vasunaH purukShuH. sa.m jagmire pathyaa3 raayo asmintsamudre na sindhavo yaadamaanaaH .5. Rigveda/6/19/5
  • dhruva aa rohapRRithivii.m vishvabhojasamantarikShamupabhRRidaa kramasva. juhu dyaa.m gachCha yajamaanenasaaka.m sruveNa vatsena dishaH prapiinaaH sarvaa dhukShvaahRRiNiiyamaanaH .6. Atharvaveda/18/4/6
  • dhruva.m dhruveNa haviShaabhi soma.m mRRishaamasi . atho ta indraH kevaliirvisho balihRRitaskarat . Rigveda/10/173/6
  • dhruva.m dhruveNa haviShaava soma.m nayaamasi. yathaa na indraH kevaliirvishaH sa.mmanasaskarat .1. Atharvaveda/7/94/1
  • dhruva.m jyotirnihita.m dRRishaye ka.m mano javiShTha.m patayatsvantaH. vishve devaaH samanasaH saketaa eka.m kratumabhi vi yanti saadhu .5. Rigveda/6/9/5
  • dhruva.m te raajaa varuNo dhruva.m devo bRRihaspatiH . dhruva.m ta indrashchaagnishcha raaShTra.m dhaarayataa.m dhruvam . Rigveda/10/173/5
  • dhruva.m te raajaa varuNo dhruvamdevo bRRihaspatiH. dhruva.m ta indrashchaagnishcha raaShTra.m dhaarayataa.m dhruvam . 2. Atharvaveda/6/88/2
  • dhruvaa digviShNuradhipatiH kalmaaShagriivo rakShitaa viirudha iShavaH. tebhyo namo.adhipatibhyo namo rakShitRRibhyo nama iShubhyo nama ebhyo astu. yosmaandveShTi ya.m vaya.m dviShmasta.m vo jambhe dadhmaH . 5. Atharvaveda/3/27/5
  • dhruvaa dyaurdhruvaa pRRithivii dhruva.m vishvamida.m jagat. dhruvaasaH parvataa ime dhruvo raajaa vishaamayam . 1. Atharvaveda/6/88/1
  • dhruvaa dyaurdhruvaa pRRithivii dhruvaasaH parvataa ime . dhruva.m vishvamida.m jagaddhruvo raajaa vishaamayam . Rigveda/10/173/4
  • dhruvaa eva vaH pitaro yugeyuge kShemakaamaasaH sadaso na yu~njate . ajuryaaso hariShaacho haridrava aa dyaa.m raveNa pRRithiviimashushravuH . Rigveda/10/94/12
  • dhruvaasi dharuNaastRRitaa vishvakarmaNaa. maa tvaa samudra.a udvadhiinmaa suparNo.aavyathamaanaa pRRithivii.m dRRi.nha .16 . Yajurveda/13/16
  • dhruvaasi dharuNeto jaj~ne prathamamebhyo yonibhyo.aadhi jaatavedaaH. sa gaayatryaa triShTubhaa.anuShTubhaa cha devebhyo havya.m vahatu prajaanan .34 . Yajurveda/13/34
  • dhruvaasi dhruvo.n.aya.m yajamaano.asminnaayatane prajayaa pashubhirbhuuyaat. ghRRitena dyaavaapRRithivii puuryethaamindrasya Chadirasi vishvajanasya Chaayaa .28. Yajurveda/5/28
  • dhruvaasu tvaasu kShitiShu kShiyanto vya1smatpaasha.m varuNo mumochat . avo vanvaanaa aditerupasthaadyuuya.m paata svastibhiH sadaa naH . Rigveda/7/88/7
  • dhruvaayaa dishaH shaalaayaa namo mahimne svaahaa devebhyaH svaahye᳡bhyaH . 29. Atharvaveda/9/3/29
  • dhruvaayaa.m tvaadishi puraa sa.mvRRitaH svadhaayaamaa dadhaami baahuchyutaa pRRithivii dyaamivopari.lokakRRitaH pathikRRito yajaamahe ye devaanaa.m hutabhaagaa iha stha .34. Atharvaveda/18/3/34
  • dhruvaayai tvaa dishe viShNave.adhipataye kalmaaShagriivaaya rakShitra oShadhiibhya iShumatiibhyaH. eta.m pari dadmasta.m no gopaayataasmaakamaitoH. diShTa.m no atra jarase ni neShajjaraa mRRityave pari No dadaatvatha pakvena saha sa.m bhavema . 59. Atharvaveda/12/3/59
  • dhruvakShitirdhruvayonirdhruvaasi dhruva.m yonimaasiida saadhuyaa. ukhyasya ketu.m prathama.m juShaaNaa.a ashvinaa.adhvaryuu saadayataamiha tvaa .1 . Yajurveda/14/1
  • dhruvasada.m tvaa nRRiShada.m manaHsadamupayaamagRRihiito.asiindraaya tvaa juShTa.m gRRihNaamyeSha te yonirindraaya tvaa juShTatamam. apsuShada.m tvaa ghRRitasada.m vyomasadamupayaamagRRihiito.asiindraaya tvaa juShTa.m gRRihNaamyeSha te yonirindraaya tvaa juShTatamam. pRRithivisada.m tvaa.antarikShasada.m divisada.m devasada.m naakasadamupayaamagRRihiito.asiindraaya tvaa juShTa.m gRRihNaamyeSha te yonirindraaya tvaa juShTatamam .2. Yajurveda/9/2
  • dhruveya.m viraaNnamo astvasyai shivaa putrebhya uta mahyamastu. saa no devyadite vishvavaara irya iva gopaa abhi rakSha pakvam . 11. Atharvaveda/12/3/11
  • dhruvo.achyutaH pra mRRiNiihi shatruunChatruuyato.adharaanpaadayasva. sarvaa dishaH sa.mmanasaH sadhriichiirdhruvaaya te samitiH kalpataamiha . 3. Atharvaveda/6/88/3
  • dhunetayaH supraketa.m madanto bRRihaspate abhi ye nastatasre. pRRiShanta.m sRRipramadabdhamuurva.m bRRihaspate rakShataadasya yonim . 2. Atharvaveda/20/88/2
  • dhunetayaH supraketa.m madanto bRRihaspate abhi ye nastatasre. pRRiShanta.m sRRipramadabdhamuurva.m bRRihaspate rakShataadasya yonim .2. Rigveda/4/50/2
  • dhuumaakShii sa.m patatu kRRidhukarNii cha kroshatu. triShandheH senayaa jite aruNaaH santu ketavaH . 7. Atharvaveda/11/10/7
  • dhuumraa babhruniikaashaaH pitRRINaa.nsomavataa.m babhravo dhuumraniikaashaaH pitRRINaa.m barhiShadaa.m kRRiShNaa babhruniikaashaaH pitRRINaamagniShvaattaanaa.m kRRiShNaaH pRRiShantastraiyambakaaH .18 . Yajurveda/24/18
  • dhuumraan vasantaayaalabhate shvetaan griiShmaaya kRRiShNaan varShaabhyo.aruNaa~nCharade pRRiShato hemantaaya pisha~Ngaa~nChishiraaya .11 . Yajurveda/24/11
  • dhuunutha dyaa.m parvataandaashuShe vasu ni vo vanaa jihate yaamano bhiyaa. kopayatha pRRithivii.m pRRishnimaataraH shubhe yadugraaH pRRiShatiirayugdhvam .3. Rigveda/5/57/3
  • dhuurasi dhuurva dhuurvanta.m dhuurva ta.m yo.asmaan dhuurvati ta.m dhuurva ya.m vaya.m dhuurvaamaH. devaanaamasi vahnitama.n sasnitama.m papritama.m juShTatama.m devahuutamam .8. Yajurveda/1/8
  • dhuvo.n.asi pRRithivii.m dRRi.nha dhruvakShidasyantarikSha.m dRRi.nhaachyutakShidasi diva.m dRRi.nhaagneH puriiShamasi .13. Yajurveda/5/13
  • dhvasrayoH puruShantyoraa sahasraaNi dadmahe . taratsa mandii dhaavati . Rigveda/9/58/3
  • dhvasrayoH puruShantyoraa sahasraaNi dadmahe . taratsa mandii dhaavati.1059 Samveda/1059
  • didRRikShanta uShaso yaamannaktorvivasvatyaa mahi chitramaniikam. vishve jaananti mahinaa yadaagaadindrasya karma sukRRitaa puruuNi. Rigveda/3/30/13
  • didRRikSheNyaH pari kaaShThaasu jenya iiLenyo maho arbhaaya jiivase. purutraa yadabhavatsuurahaibhyo garbhebhyo maghavaa vishvadarshataH . Rigveda/1/146/5
  • digbhyaH svaahaa chandraaya svaahaa nakShatrebhyaH svaahaa.adbhyaH svaahaa varuNaaya svaahaa. naabhyai svaahaa puutaaya svaahaa .2 . Yajurveda/39/2
  • diidivaa.msamapuurvya.m vasviibhirasya dhiitibhiH. RRIkvaaNo agnimindhate hotaara.m vishpati.m vishaam. Rigveda/3/13/5
  • diikShaayai ruupa.n shaShpaaNi praayaNiiyasya tokmaani. krayasya ruupa.n somasya laajaaH somaa.nshavo madhu .13 . Yajurveda/19/13
  • diirgha.m hya~Nkusha.m yathaa shakti.m bibharShi mantumaH . puurveNa maghavanpadaa vayaamajo yathaa yamaH . devii janitryajiijanadbhadraa janitryajiijanat.1091 Samveda/1091
  • diirgha.m hya~Nkusha.m yathaa shakti.m bibharShi mantumaH . puurveNa maghavanpadaajo vayaa.m yathaa yamo devii janitryajiijanadbhadraa janitryajiijanat . Rigveda/10/134/6
  • diirghaayusta.aoShadhe khanitaa yasmai cha tvaa khanaamyaham. atho tva.m diirghaayurbhuutvaa shatavalshaa virohataat .100 . Yajurveda/12/100
  • diirghaayutvaaya bRRihate raNaayaariShyanto dakShamaaNaaH sadaiva. maNi.m viShkandhaduuShaNa.m ja~NgiDa.m bibhRRimo vayam . 1. Atharvaveda/2/4/1
  • diirghaste astva~Nkusho yenaa vasu prayachChasi . yajamaanaaya sunvate . Rigveda/8/17/10
  • diirghaste astva~Nkusho yenaa vasu prayachChasi. yajamaanaaya sunvate . 4. Atharvaveda/20/5/4
  • diirghatamaa maamateyo jujurvaandashame yuge. apaamartha.m yatiinaa.m brahmaa bhavati saarathiH . Rigveda/1/158/6
  • diirghatanturbRRihadukShaayamagniH sahasrastariiH shataniitha RRIbhvaa . dyumaandyumatsu nRRibhirmRRijyamaanaH sumitreShu diidayo devayatsu . Rigveda/10/69/7
  • dikShu chandraaya samanamantsa aardhnot. yathaa dikShu chandraaya samanamannevaa mahya.m sa.mnamaH sa.m namantu . 7. Atharvaveda/4/39/7
  • dishaa.m praj~naanaa.m svarayantamarchiShaa supakShamaashu.m patayantamarNave. stavaama suurya.m bhuvanasya gopaa.m yo rashmibhirdisha aabhaati sarvaaH . 2. Atharvaveda/13/2/2
  • dishaH suuryo na minaati pradiShTaa divedive haryashvaprasuutaaH. sa.m yadaanaLadhvana aadidashvairvimochana.m kRRiNute tattvasya. Rigveda/3/30/12
  • dishashchatasro.ashvataryo᳡ devarathasya puroDaashaaH shaphaa antarikShamuddhiH. dyaavaapRRithivii pakShasii RRitavo.abhiishavo.antardeshaaH ki.mkaraa vaakparirathyam . 22. Atharvaveda/8/8/22
  • disho dhenavastaasaa.m chandro vatsaH. taa me chandreNa vatseneShamuurja.m kaama.m duhaam. aayuH prathama.m prajaa.m poSha.m rayi.m svaahaa . 8. Atharvaveda/4/39/8
  • disho jyotiShmatiirabhyaavarte. taa me draviNa.m yachChantu taa me braahmaNavarchasam . 38. Atharvaveda/10/5/38
  • dishodishaH shaalaayaa namo mahimne svaahaa devebhyaH svaahye᳡bhyaH . 31. Atharvaveda/9/3/31
  • diteH putraaNaamaditerakaariShamava devaanaa.m bRRihataamanarmaNaam. teShaa.m hi dhaama gabhiShaksamudriya.m nainaannamasaa paro asti kashchana .1. Atharvaveda/7/7/1
  • diteshcha vai so.aditeshcheDaayaashchendraaNyaashcha priya.m dhaama bhavati ya eva.m veda .21. Atharvaveda/15/6/21
  • ditiH shuurpamaditiH shuurpagraahii vaato.apaavinak . 4. Atharvaveda/11/3/4
  • diva.m bruumo nakShatraaNi bhuumi.m yakShaaNi parvataan. samudraa nadyo᳡ veshantaaste no mu~nchantva.mhasaH . 10. Atharvaveda/11/6/10
  • diva.m cha roha pRRithivii.m cha roha raaShTra.m cha roha draviNa.m cha roha. prajaa.m cha rohaamRRita.m cha roha rohitena tanva.m1 sa.m spRRishasva . 34. Atharvaveda/13/1/34
  • diva.m pRRithiviimanvantarikSha.m ye vidyutamanusa.mcharanti. ye dikShva1ntarye vaate antastebhyo agnibhyo hutamastvetat . 7. Atharvaveda/3/21/7
  • divaa chittamaH kRRiNvanti parjanyenodavaahena . yatpRRithivii.m vyundanti . Rigveda/1/38/9
  • divaa maa nakta.m yatamo dadambha kravyaadyaatuunaa.m shayane shayaanam. tadaatmanaa prajayaa pishaachaa vi yaatayantaamagadoyamastu . 9. Atharvaveda/5/29/9
  • divaa yaanti maruto bhuumyaagniraya.m vaato antarikSheNa yaati. adbhiryaati varuNaH samudrairyuShmaa.N ichChantaH shavaso napaataH . Rigveda/1/161/14
  • divaH piiyuuSha.m puurvya.m yadukthya.m maho gaahaaddiva aa niradhukShata . indramabhi jaayamaana.m samasvaran . Rigveda/9/110/8
  • divaH piiyuuShamuttama.m somamindraaya vajriNe . sunotaa madhumattamam.1227 Samveda/1227
  • divaH piiyuuShamuttama.m somamindraaya vajriNe . sunotaa madhumattamam . Rigveda/9/51/2
  • divaH pRRithivyaaH paryoja.audbhRRita.m vanaspatibhyaH paryyaabhRRita.n sahaH. apaamojmaana.m pari gobhiraavRRitamindrasya vajra.n haviShaa ratha.m yaja .53 . Yajurveda/29/53
  • divakShaso agnijihvaa RRItaavRRidha RRItasya yoni.m vimRRishanta aasate . dyaa.m skabhitvya1pa aa chakrurojasaa yaj~na.m janitvii tanvii3 ni maamRRijuH . Rigveda/10/65/7
  • divakShaso dhenavo vRRiShNo ashvaa deviiraa tasthau madhumadvahantiiH. RRItasya tvaa sadasi kShemayanta.m paryekaa charati vartani.m gauH. Rigveda/3/7/2
  • divashchidaa puurvyaa jaayamaanaa vi jaagRRivirvidathe shasyamaanaa. bhadraa vastraaNyarjunaa vasaanaa seyamasme sanajaa pitryaa dhiiH. Rigveda/3/39/2
  • divashchidaa te ruchayanta rokaa uSho vibhaatiiranu bhaasi puurviiH. apo yadagna ushadhagvaneShu hoturmandrasya panayanta devaaH. Rigveda/3/6/7
  • divashchidaa vo.amavattarebhyo vibhvanaa chidaashvapastarebhyaH . vaayoshchidaa somarabhastarebhyo.agneshchidarcha pitukRRittarebhyaH . Rigveda/10/76/5
  • divashchidasya varimaa vi papratha indra.m na mahnaa pRRithivii chana prati. bhiimastuviShmaa~ncharShaNibhya aatapaH shishiite vajra.m tejase na va.msagaH . Rigveda/1/55/1
  • divashchidghaa duhitara.m mahaanmahiiyamaanaam. uShaasamindra sa.m piNak .9. Rigveda/4/30/9
  • divashchidrochanaadadhyaa no ganta.m svarvidaa . dhiibhirvatsaprachetasaa stomebhirhavanashrutaa . Rigveda/8/8/7
  • divashchitte bRRihato jaatavedo vaishvaanara pra ririche mahitvam. raajaa kRRiShTiinaamasi maanuShiiNaa.m yudhaa devebhyo varivashchakartha . Rigveda/1/59/5
  • divaskaNvaasa indavo vasu sindhuunaa.m pade . sva.m vavri.m kuha dhitsathaH . Rigveda/1/46/9
  • divaspari prathama.m jaj~ne agnirasmaddvitiiya.m pari jaatavedaaH . tRRitiiyamapsu nRRimaNaa ajasramindhaana ena.m jarate svaadhiiH . Rigveda/10/45/1
  • divaspari prathama.m jaj~ne.aagnirasmad dvitiiya.m pari jaatavedaaH. tRRitiiyamapsu nRRimaNaa.aajasramindhaana.aena.m jarate svaadhiiH .18 . Yajurveda/12/18
  • divaspRRiShThe dhaavamaana.m suparNamadityaaH putra.m naathakaama upa yaami bhiitaH. sa naH suurya pra tira diirghamaayurmaa riShaama sumatau te syaama . 37. Atharvaveda/13/2/37
  • divaspRRithivyaa adhi bhavendo dyumnavardhanaH . bhavaa vaajaanaa.m patiH . Rigveda/9/31/2
  • divaspRRithivyaa antarikShaatsamudraadagnervaataanmadhukashaa hi jaj~ne. taa.m chaayitvaamRRita.m vasaanaa.m hRRidbhiH prajaaH prati nandanti sarvaaH . 1. Atharvaveda/9/1/1
  • divaspRRithivyaaH paryantarikShaadvanaspatibhyo adhyoShadhiibhyaH. yatrayatra vibhRRito jaatavedaastata stuto juShamaaNo na ehi . 1. Atharvaveda/19/3/1
  • divaspRRithivyaaH paryoja udbhRRita.m vanaspatibhyaH paryaabhRRita.m sahaH. apaamojmaana.m pari gobhiraavRRitamindrasya vajra.m haviShaa ratha.m yaja . 2. Atharvaveda/6/125/2
  • divaspRRithivyaaH paryoja udbhRRita.m vanaspatibhyaH paryaabhRRita.m sahaH. apaamojmaana.m pari gobhiraavRRitamindrasya vajra.m haviShaa ratha.m yaja .27. Rigveda/6/47/27
  • divaspRRithivyorava aa vRRiNiimahe maatRRIntsindhuunparvataa~nCharyaNaavataH . anaagaastva.m suuryamuShaasamiimahe bhadra.m somaH suvaano adyaa kRRiNotu naH . Rigveda/10/35/2
  • divastvaa paatu harita.m madhyaattvaa paatvarjunam. bhuumyaa ayasmaya.m paatu praagaaddevapuraa ayam . 9. Atharvaveda/5/28/9
  • dive chakShuShe nakShatrebhyaH suuryaayaadhipataye svaahaa . 3. Atharvaveda/6/10/3
  • dive svaahaa .1.1. Atharvaveda/5/9/1
  • dive svaahaa .5. Atharvaveda/5/9/5
  • divedive sadRRishiiranyamardha.m kRRiShNaa asedhadapa sadmano jaaH. ahandaasaa vRRiShabho vasnayantodavraje varchina.m shambara.m cha .21. Rigveda/6/47/21
  • divi dhaa.aima.m yaj~namima.m yaj~na.m divi dhaaH. svaahaa.agnaye yaj~niyaaya sha.m yajurbhyaH .11 . Yajurveda/38/11
  • divi jaataH samudrajaH sindhutasparyaabhRRitaH. sa no hiraNyajaaH sha~Nkha aayuShprataraNo maNiH . 4. Atharvaveda/4/10/4
  • divi kShayantaa rajasaH pRRithivyaa.m pra vaa.m ghRRitasya nirNijo dadiiran . havya.m no mitro aryamaa sujaato raajaa sukShatro varuNo juShanta . Rigveda/7/64/1
  • divi me anyaH pakSho3.adho anyamachiikRRiSham . kuvitsomasyaapaamiti . Rigveda/10/119/11
  • divi na keturadhi dhaayi haryato vivyachadvajro harito na ra.mhyaa . tudadahi.m harishipro ya aayasaH sahasrashokaa abhavaddharimbharaH . Rigveda/10/96/4
  • divi na keturadhi dhaayi haryato vivyachadvajro harito na ra.mhyaa. tudadahi.m harishipro ya aayasaH sahasrashokaa abhavaddharimbharaH . 4. Atharvaveda/20/30/4
  • divi pRRiShTo.aarochataagnirvaishvaanaro bRRihan. kShmayaa vRRidhaana.aojasaa chanohito jyotiShaa baadhate tamaH .92 . Yajurveda/33/92
  • divi spRRiShTo yajataH suuryatvagavayaataa haraso daivyasya. mRRiDaadgandharvo bhuvanasya yaspatireka eva namasyaH sushevaaH . 2. Atharvaveda/2/2/2
  • divi svano yatate bhuumyoparyananta.m shuShmamudiyarti bhaanunaa . abhraadiva pra stanayanti vRRiShTayaH sindhuryadeti vRRiShabho na roruvat . Rigveda/10/75/3
  • divi te naabhaa paramo ya aadade pRRithivyaaste ruruhuH saanavi kShipaH . adrayastvaa bapsati goradhi tvachya1psu tvaa hastairduduhurmaniiShiNaH . Rigveda/9/79/4
  • divi te tuulamoShadhe pRRithivyaamasi niShThitaH. tvayaa sahasrakaaNDenaayuH pra vardhayaamahe . 3. Atharvaveda/19/32/3
  • divi tvaattriradhaarayatsuuryaa maasaaya kartave. sa eShi sudhRRitastapanvishvaa bhuutaavachaakashat . 12. Atharvaveda/13/2/12
  • divi viShNurvya.nkra.nsta jaagatena chChandasaa tato nirbhakto yo.n.asmaan dveShTi ya.m cha vaya.m dviShmo.n.antarikShe viShNurvya.nkra.nsta traiShTubhena chChandasaa tato nirbhakto yo.n.asmaan dveShTi ya.m cha vaya.m dviShmaH. pRRithivyaa.m viShNurvya.nkra.nsta gaayatreNa chChandasaa tato nirbhakto yo.n.asmaan dveShTi ya.m cha vaya.m dviShmo.n.asmaadannaadasyai pratiShThaayaa.aaganma svaH.n sa.m jyotiShaabhuuma .25. Yajurveda/2/25
  • divispRRisha.m yaj~namasmaakamashvinaa jiiraadhvara.m kRRiNuta.m sumnamiShTaye . praachiinarashmimaahuta.m ghRRitena taddevaanaamavo adyaa vRRiNiimahe . Rigveda/10/36/6
  • divo dhaamabhirvaruNa mitrashchaa yaatamadruhaa . pibata.m somamaatujii . Rigveda/7/66/18
  • divo dhartaa bhuvanasya prajaapatiH pisha~Nga.m draapi.m prati mu~nchate kaviH. vichakShaNaH prathayannaapRRiNannurvajiijanatsavitaa sumnamukthyam .2. Rigveda/4/53/2
  • divo dhartaasi shukraH piiyuuShaH satye vidharmanvaajii pavasva . Rigveda/9/109/6
  • divo dharttaasi shukraH piiyuuShaH satye vidharmanvaajii pavasva.1243 Samveda/1243
  • divo maadityaa rakShantu bhuumyaa rakShantvagnayaH. indraagnii rakShataa.m maa purastaadashvinaavabhitaH sharma yachChataam. tirashchiinaghnyaa rakShatu jaatavedaa bhuutakRRito me sarvataH santu varma . 2. Atharvaveda/19/16/2
  • divo maadityaa rakShantu bhuumyaa rakShantvagnayaH. indraagnii rakShataa.m maa purastaadashvinaavabhitaH sharma yachChataam. tirashchiinaghnyaa rakShatu jaatavedaa bhuutakRRito me sarvataH santu varma .15. Atharvaveda/19/27/15
  • divo maana.m notsadantsomapRRiShThaaso adrayaH . ukthaa brahma cha sha.msyaa . Rigveda/8/63/2
  • divo muulamavatata.m pRRithivyaa adhyuttatam. tena sahasrakaaNDena pari NaH paahi vishvataH . 3. Atharvaveda/2/7/3
  • divo muurddhaasi pRRithivyaa naabhiruurgapaamoShadhiinaam. vishvaayuH sharma saprathaa namaspathe .54 . Yajurveda/18/54
  • divo na saanu pipyuShii dhaaraa sutasya vedhasaH . vRRithaa pavitre arShati . Rigveda/9/16/7
  • divo na saanu stanayannachikradaddyaushcha yasya pRRithivii cha dharmabhiH . indrasya sakhya.m pavate vivevidatsomaH punaanaH kalasheShu siidati . Rigveda/9/86/9
  • divo na sargaa asasRRigramahnaa.m raajaa na mitra.m pra minaati dhiiraH . piturna putraH kratubhiryataana aa pavasva vishe asyaa ajiitim . Rigveda/9/97/30
  • divo na tubhyamanvindra satraasurya.m devebhirdhaayi vishvam. ahi.m yadvRRitramapo vavrivaa.msa.m hannRRijiiShinviShNunaa sachaanaH .2. Rigveda/6/20/2
  • divo na yasya retaso dughaanaaH panthaaso yanti shavasaapariitaaH. taraddveShaaH saasahiH pau.msyebhirmarutvaanno bhavatvindra uutii . Rigveda/1/100/3
  • divo na yasya vidhato naviinodvRRiShaa rukSha oShadhiiShu nuunot. ghRRiNaa na yo dhrajasaa patmanaa yannaa rodasii vasunaa da.m supatnii .7. Rigveda/6/3/7
  • divo naabhaa vichakShaNo.avyo vaare mahiiyate . somo yaH sukratuH kaviH . Rigveda/9/12/4
  • divo naabhaa vichakShaNo.avyo vaare mahiiyate . somo yaH sukratuH kaviH.1199 Samveda/1199
  • divo naake madhujihvaa asashchato venaa duhantyukShaNa.m giriShThaam . apsu drapsa.m vaavRRidhaana.m samudra aa sindhoruurmaa madhumanta.m pavitra aa . Rigveda/9/85/10
  • divo no vRRiShTi.m maruto rariidhva.m pra pinvata vRRiShNo ashvasya dhaaraaH. arvaa~Netena stanayitnunehyapo niShi~nchannasuraH pitaa naH .6. Rigveda/5/83/6
  • divo nu maa.m bRRihato antarikShaadapaa.m stoko abhya᳡paptadrasena. samindriyeNa payasaahamagne Chandobhiryaj~naiH sukRRitaa.m kRRitena . 1. Atharvaveda/6/124/1
  • divo rukma uruchakShaa udeti duurearthastaraNirbhraajamaanaH . nuuna.m janaaH suuryeNa prasuutaa ayannarthaani kRRiNavannapaa.msi . Rigveda/7/63/4
  • divo vaa saanu spRRishataa variiyaH pRRithivyaa vaa maatrayaa vi shrayadhvam . ushatiirdvaaro mahinaa mahadbhirdeva.m ratha.m rathayurdhaarayadhvam . Rigveda/10/70/5
  • divo vaa viShNa.auta vaa pRRithivyaa maho vaa viShNa.aurorantarikShaat. ubhaa hi hastaa vasunaa pRRiNasvaa prayachCha dakShiNaadota savyaadviShNave tvaa .19. Yajurveda/5/19
  • divo varaahamaruSha.m kapardina.m tveSha.m ruupa.m namasaa ni hvayaamahe. haste bibhradbheShajaa vaaryaaNi sharma varma chChardirasmabhya.m ya.msat . Rigveda/1/114/5
  • divo viShNa uta vaa pRRithivyaa maho viShNa urorantarikShaat. hastau pRRiNasva bahubhirvasavyairaaprayachCha dakShiNaadota savyaat .8. Atharvaveda/7/26/8
  • divo yaH skambho dharuNaH svaatata aapuurNo a.mshuH paryeti vishvataH . seme mahii rodasii yakShadaavRRitaa samiichiine daadhaara samiShaH kaviH . Rigveda/9/74/2
  • divya.m suparNa.m payasa.m bRRihantamapaa.m garbha.m vRRiShabhamoShadhiinaam. abhiipato vRRiShTyaa tarpayantamaa no goShThe rayiShThaa.m sthaapayaati .1. Atharvaveda/7/39/1
  • divya.m suparNa.m vaayasa.m bRRihantamapaa.m garbha.m darshatamoShadhiinaam. abhiipato vRRiShTibhistarpayanta.m sarasvantamavase johaviimi . Rigveda/1/164/52
  • divya1nyaH sadana.m chakra uchchaa pRRithivyaamanyo adhyantarikShe. taavasmabhya.m puruvaara.m purukShu.m raayaspoSha.m vi Shyataa.m naabhimasme. Rigveda/2/40/4
  • divyaa aapo abhi yadenamaayandRRiti.m na shuShka.m sarasii shayaanam . gavaamaha na maayurvatsiniinaa.m maNDuukaanaa.m vagnuratraa sameti . Rigveda/7/103/2
  • divyaadityaaya samanamantsa aardhnot. yathaa divyaadityaaya samanamannevaa mahya.m sa.mnamaH sa.m namantu . 5. Atharvaveda/4/39/5
  • divyaH suparNo.ava chakShi soma pinvandhaaraaH karmaNaa devaviitau . endo visha kalasha.m somadhaana.m krandannihi suuryasyopa rashmim . Rigveda/9/97/33
  • divyasya suparNasya tasya haasi kaniinikaa. saa bhuumimaa rurohitha vahya.m shraantaa vadhuuriva . 3. Atharvaveda/4/20/3
  • divyo gandharvo bhuvanasya yaspatireka eva namasyo vikShviiDyaH. ta.m tvaa yaumi brahmaNaa divya deva namaste astu divi te sadhastham . 1. Atharvaveda/2/2/1
  • dohena gaamupa shikShaa sakhaaya.m pra bodhaya jaritarjaaramindram . kosha.m na puurNa.m vasunaa nyRRiShTamaa chyaavaya maghadeyaaya shuuram . Rigveda/10/42/2
  • dohena gaamupa shikShaa sakhaaya.m pra bodhaya jaritarjaaramindram. kosha.m na puurNa.m vasunaa nyRRiShTamaa chyaavaya maghadeyaaya shuuram . 2. Atharvaveda/20/89/2
  • doSho aagaadbRRihadgaaya dyumadgaamannaatharvaNa . stuhi deva.m savitaaram.177 Samveda/177
  • doSho gaaya bRRihadgaaya dyumaddhehyaatharvaNa. stuhi deva.m savitaaram . 1. Atharvaveda/6/1/1
  • draape.aandhasaspate daridra niilalohita. aasaa.m prajaanaameShaa.m pashuunaa.m maa bhermaa ro~N mo cha naH ki.m chanaamamat .47 . Yajurveda/16/47
  • draapi.m vasaano yajato divispRRishamantarikShapraa bhuvaneShvarpitaH . svarjaj~naano nabhasaabhyakramiitpratnamasya pitaramaa vivaasati . Rigveda/9/86/14
  • drapsaH samudramabhi yajjigaati pashyangRRidhrasya chakShasaa vidharman . bhaanuH shukreNa shochiShaa chakaanastRRitiiye chakre rajasi priyaaNi . Rigveda/10/123/8
  • drapsaH samudramabhi yajjigaati pashyangRRidhrasya chakShasaa vidharman . bhaanuH shukreNa shochiShaa chakaanastRRitiiye chakre rajasi priyaaNi.1848 Samveda/1848
  • drapsamapashya.m viShuNe charantamupahvare nadyo a.mshumatyaaH . nabho na kRRiShNamavatasthivaa.msamiShyaami vo vRRiShaNo yudhyataajau . Rigveda/8/96/14
  • drapsamapashya.m viShuNe charantamupahvare nadyo᳡ a.mshumatyaaH. nabho na kRRiShNamavatasthivaa.msamiShyaami vo vRRiShaNo yudhyataajau . 8. Atharvaveda/20/137/8
  • drapsashchaskanda prathamaa.N anu dyuunima.m cha yonimanu yashcha puurvaH . samaana.m yonimanu sa.mcharanta.m drapsa.m juhomyanu sapta hotraaH . Rigveda/10/17/11
  • drapsashchaskanda pRRithiviimanu dyaamima.m cha yonimanu yashcha puurvaH. samaana.m yonimanu sa.mcharanta.m drapsa.m juhomyanu sapta hotraaH .5 . Yajurveda/13/5
  • drapsashchaskanda pRRithiviimanu dyaamima.m cha yonimanu yashcha puurvaH. samaana.myonimanu sa.mcharanta.m drapsa.m juhomyanu sapta hotraaH .28. Atharvaveda/18/4/28
  • dravataa.m ta uShasaa vaajayantii agne vaatasya pathyaabhirachCha. yatsiima~njanti puurvya.m harvirbhiraa bandhureva tasthaturduroNe. Rigveda/3/14/3
  • draviNodaa dadaatu no vasuuni yaani shRRiNvire. deveShu taa vanaamahe. Rigveda/1/15/8
  • draviNodaa draviNasasturasya draviNodaaH sanarasya pra ya.msat. draviNodaa viiravatiimiSha.m no draviNodaa raasate diirghamaayuH . Rigveda/1/96/8
  • draviNodaa draviNaso graavahastaaso adhvare. yaj~neShu devamiiLate. Rigveda/1/15/7
  • draviNodaaH pipiiShati juhota pra cha tiShThata. neShTraadRRitubhiriShyata .22 . Yajurveda/26/22
  • draviNodaaH pipiiShati juhota pra cha tiShThata. neShTraadRRitubhiriShyata. Rigveda/1/15/9
  • dRRi.mha muulamaagra.m yachCha vi madhya.m yaamayauShadhe. keshaa naDaa iva vardhantaa.m shiirShNaste asitaaH pari . 3. Atharvaveda/6/137/3
  • dRRi.mha pratnaan janayaajaataan jaataanu varShiiyasaskRRidhi . 2. Atharvaveda/6/136/2
  • dRRi.nhasva devi pRRithivi svastaya.aaasurii maayaa svadhayaa kRRitaasi. juShTa.m devebhya.aidamastu havyamariShTaa tvamudihi yaj~ne.aasmin .69 . Yajurveda/11/69
  • dRRiDho dRRi.mhasthiro nyo brahma vishvasRRijo dasha. naabhimiva sarvatashchakramuchChiShTe devataaH shritaaH . 4. Atharvaveda/11/7/4
  • dRRiLhaa chidasmaa anu duryathaa vide tejiShThaabhiraraNibhirdaaShTyavase.agnaye daaShTyavase. pra yaH puruuNi gaahate takShadvaneva shochiShaa. sthiraa chidannaa ni riNaatyojasaa ni sthiraaNi chidojasaa . Rigveda/1/127/4
  • dRRiLhaa chidyaa vanaspatiinkShmayaa dardharShyojasaa. yatte abhrasya vidyuto divo varShanti vRRiShTayaH .3. Rigveda/5/84/3
  • dRRishaano rukma urviyaa vyadyauddurmarShamaayuH shriye ruchaanaH . agniramRRito abhavadvayobhiryadena.m dyaurjanayatsuretaaH . Rigveda/10/45/8
  • dRRishaano rukma.aurvyaa vyadyaud durmarShamaayuH shriye ruchaanaH. agniramRRito.aabhavad vayobhiryadena.m dyaurajanayat suretaaH .1 . Yajurveda/12/1
  • dRRishaano rukma.aurvyaa vyadyaud durmarShamaayuH shriye ruchaanaH. agniramRRito.aabhavad vayobhiryadena.m dyaurajanayat suretaaH .25 . Yajurveda/12/25
  • dRRishenyo yo mahinaa samiddho.arochata diviyonirvibhaavaa . tasminnagnau suuktavaakena devaa havirvishva aajuhavustanuupaaH . Rigveda/10/88/7
  • dRRiShTamadRRiShTamatRRihamatho kuruurumatRRiham. algaNDuuntsarvaanChalunaankrimiinvachasaa jambhayaamasi . 2. Atharvaveda/2/31/2
  • dRRiShTvaa parisruto rasa.n shukreNa shukra.m vyapibat payaH soma.m prajaapatiH. RRitena satyamindriya.m vipaana.n shukramandhasa.aindrasyendriyamida.m payo.amRRita.m madhu .79 . Yajurveda/19/79
  • dRRiShTvaa ruupe vyaakarot satyaanRRite prajaapatiH. ashraddhaamanRRite.adadhaachChraddhaa.n satye prajaapatiH. RRitena satyamindriya.m vipaana.n shukramandhasa.aindrasyendriyamida.m payo.amRRita.m madhu .77 . Yajurveda/19/77
  • dRRite dRRi.nha maa mitrasya maa chakShuShaa sarvaaNi bhuutaani samiikShantaam. mitrasyaa.aha.m chakShuShaa sarvaaNi bhuutaani samiikShe. mitrasya chakShuShaa samiikShaamahe .18 . Yajurveda/36/18
  • dRRite dRRi.nha maa. jyokte sa.mdRRishi jiivyaasa.m jyokte sa.mdRRishi jiivyaasam .19 . Yajurveda/36/19
  • dRRiteriva te.avRRikamastu sakhyam. achChidrasya dadhanvataH supuurNasya dadhanvataH .18. Rigveda/6/48/18
  • druha.m jighaa.msandhvarasamanindraa.m tetikte tigmaa tujase aniikaa. RRINaa chidyatra RRINayaa na ugro duure aj~naataa uShaso babaadhe .7. Rigveda/4/23/7
  • druho niShattaa pRRishanii chidevaiH puruu sha.msena vaavRRidhuShTa indram . abhiivRRiteva taa mahaapadena dhvaantaatprapitvaadudaranta garbhaaH . Rigveda/10/73/2
  • drupadaadiva mumuchaanaH svinnaH snaato malaadiva. puuta.m pavitreNevaajyamaapaH shundhantu mainasaH .20 . Yajurveda/20/20
  • drupadaadiva mumuchaanaH svinnaH snaatvaa malaadiva. puuta.m pavitreNevaajya.m vishve shumbhantu mainasaH .3. Atharvaveda/6/115/3
  • drvannaH sarpiraasutiH pratno hotaa vareNyaH. sahasasputro adbhutaH. Rigveda/2/7/6
  • drvannaH sarpiraasutiH pratno hotaa vareNyaH. sahasasputro.aadbhutaH .70 . Yajurveda/11/70
  • duhaana uudhardivya.m madhu priya.m pratna.m sadhasthamaasadat . aapRRichChya.m dharuNa.m vaajyarShasi nRRibhirdhaato vichakShaNaH.676 Samveda/676
  • duhaana uudhardivya.m madhu priya.m pratna.m sadhasthamaasadat . aapRRichChya.m dharuNa.m vaajyarShati nRRibhirdhuuto vichakShaNaH . Rigveda/9/107/5
  • duhaanaH pratnamitpayaH pavitre pari Shichyase . kranda.m devaa.m ajiijanaH.760 Samveda/760
  • duhaanaH pratnamitpayaH pavitre pari Shichyate . krandandevaa.N ajiijanat . Rigveda/9/42/4
  • duhanti saptaikaamupa dvaa pa~ncha sRRijataH . tiirthe sindhoradhi svare . Rigveda/8/72/7
  • duhe saaya.m duhe praatarduhe madhya.mdina.m pari. dohaa ye asya sa.myanti taanvidmaanupadasvataH . 12. Atharvaveda/4/11/12
  • duhiiyanmitradhitaye yuvaaku raaye cha no mimiita.m vaajavatyai. iShe cha no mimiita.m dhenumatyai . Rigveda/1/120/9
  • duhraa.m me pa~ncha pradisho duhraamurviiryathaabalam. praapeya.m sarvaa aakuutiirmanasaa hRRidayena cha . 9. Atharvaveda/3/20/9
  • duHShvapnya.m kaama durita.m cha kamaaprajastaamasvagataamavartim. ugra iishaanaH prati mu~ncha tasminyo asmabhyama.mhuuraNaa chikitsaat . 3. Atharvaveda/9/2/3
  • dundubhervaacha.m prayataa.m vadantiimaashRRiNvatii naathitaa ghoShabuddhaa. naarii putra.m dhaavatu hastagRRihyaamitrii bhiitaa samare vadhaanaam . 5. Atharvaveda/5/20/5
  • duraadhyo3 aditi.m srevayanto.achetaso vi jagRRibhre paruShNiim. mahnaavivyakpRRithivii.m patyamaanaH pashuShkavirashayachchaayamaanaH .8. Rigveda/7/18/8
  • duradabhnainamaa shaye yaachitaa.m cha na ditsati. naasmai kaamaaH samRRidhyante yaamadattvaa chikiirShati . 19. Atharvaveda/12/4/19
  • durge chinnaH suga.m kRRidhi gRRiNaana indra girvaNaH . tva.m cha maghavanvashaH . Rigveda/8/93/10
  • durhaardaH sa.mghora.m chakShuH paapakRRitvaanamaagamam. taa.mstva.m sahasrachakSho pratiibodhena naashaya paripaaNo.asi ja~NgiDaH . 3. Atharvaveda/19/35/3
  • durmantvatraamRRitasya naama salakShmaa yadviShuruupaa bhavaati . yamasya yo manavate sumantvagne tamRRiShva paahyaprayuchChan . Rigveda/10/12/6
  • durmantvatraamRRitasya naama salakShmaa yadviShuruupaa bhavaati. yamasya yomanavate sumantvagne tamRRiShva paahyaprayuchChan .34. Atharvaveda/18/1/34
  • durNaamaa cha sunaamaa chobhaa sa.mvRRitamichChataH. araayaanapa hanmaH sunaamaa straiNamichChataam . 4. Atharvaveda/8/6/4
  • duro ashvasya dura indra gorasi duro yavasya vasuna inaspatiH. shikShaanaraH pradivo akaamakarshanaH sakhaa sakhibhyastamida.m gRRiNiimasi . Rigveda/1/53/2
  • duro ashvasya dura indra gorasi duro yavasya vasuna inaspatiH. shikShaanaraH pradivo akaamakarshanaH sakhaa sakhibhyastamida.m gRRiNiimasi . 2. Atharvaveda/20/21/2
  • duro deviirdisho mahiirbrahmaa devo bRRihaspatiH. pa~NktishChanda.aihendriya.m turyyavaaD gaurvayo dadhuH .16 . Yajurveda/21/16
  • durokashochiH kraturna nityo jaayeva yonaavara.m vishvasmai . Rigveda/1/66/5
  • duShTyai hi tvaa bhartsyaami duuShayiShyaami kaabavam. udaashavo rathaa iva shapathebhiH sariShyatha . 5. Atharvaveda/3/9/5
  • duuNaasha.m sakhya.m tava gaurasi viira gavyate. ashvo ashvaayate bhava .26. Rigveda/6/45/26
  • duura.m kila prathamaa jagmuraasaamindrasya yaaH prasave sasruraapaH . kva svidagra.m kva budhna aasaamaapo madhya.m kva vo nuunamantaH . Rigveda/10/111/8
  • duuraachchakamaanaaya pratipaaNaayaakShaye. aasmaa ashRRiNvannaashaaH kaamenaajanayantsvaH᳡ . 3. Atharvaveda/19/52/3
  • duuraachchidaa vasato asya karNaa ghoShaadindrasya tanyati bruvaaNaH. eyamena.m devahuutirvavRRityaanmadrya1gindramiyamRRichyamaanaa .2. Rigveda/6/38/2
  • duuraadiheva yatsato.aruNapsurashishvitat . vi bhaanu.m vishvathaatanat.219 Samveda/219
  • duuraadiheva yatsatyaruNapsurashishvitat . vi bhaanu.m vishvadhaatanat . Rigveda/8/5/1
  • duuraadindramanayannaa sutena tiro vaishantamati paantamugram. paashadyumnasya vaayatasya somaatsutaadindro.avRRiNiitaa vasiShThaan .2. Rigveda/7/33/2
  • duuramita paNayo variiya udgaavo yantu minatiiRRItena . bRRihaspatiryaa avindanniguuLhaaH somo graavaaNa RRIShayashcha vipraaH . Rigveda/10/108/11
  • duure chitsantamaruShaasa indramaa chyaavayantu sakhyaaya vipram. yadgaayatrii.m bRRihatiimarkamasmai sautraamaNyaa dadhRRiShanta devaaH . 2. Atharvaveda/3/3/2
  • duure puurNena vasati duura uunena hiiyate. mahadyakSha.m bhuvanasya madhye tasmai bali.m raaShTrabhRRito bharanti . 15. Atharvaveda/10/8/15
  • duure tannaama guhya.m paraachairyattvaa bhiite ahvayetaa.m vayodhai . udastabhnaaH pRRithivii.m dyaamabhiike bhraatuH putraanmaghavantitviShaaNaH . Rigveda/10/55/1
  • duuShyaa duuShirasi hetyaa hetirasi menyaa menirasi. aapnuhi shreyaa.msamati sama.m kraama . 1. Atharvaveda/2/11/1
  • duuta.m vo vishvavedasa.m havyavaahamamartyam . yajiShThamRRi~njase giraa.12 Samveda/12
  • duuta.m vo vishvavedasa.m havyavaahamamartyam. yajiShThamRRi~njase giraa .1. Rigveda/4/8/1
  • dvaa suparNaa sayujaa sakhaayaa samaana.m vRRikSha.m pari Shasvajaate. tayoranyaH pippala.m svaadvattyanashnannanyo abhi chaakashiiti . Rigveda/1/164/20
  • dvaa suparNaa sayujaa sakhaayaa samaana.m vRRikSha.m pari Shasvajaate. tayoranyaH pippala.m svaadvattyanashnannanyo abhi chaakashiiti . 20. Atharvaveda/9/9/20
  • dvaadasha dyuunyadagohyasyaatithye raNannRRibhavaH sasantaH. sukShetraakRRiNvannanayanta sindhuundhanvaatiShThinnoShadhiirnimnamaapaH .7. Rigveda/4/33/7
  • dvaadasha pradhayashchakrameka.m triiNi nabhyaani ka u tachchiketa. tasmintsaaka.m trishataa na sha~Nkavo.arpitaaH ShaShTirna chalaachalaasaH . Rigveda/1/164/48
  • dvaadasha pradhayashchakrameka.m triiNi nabhyaani ka u tachchiketa. tatraahataastriiNi shataani sha~NkavaH ShaShTishcha khiilaa avichaachalaa ye . 4. Atharvaveda/10/8/4
  • dvaadasha vaa etaa raatriirvratyaa aahuH prajaapateH. tatropa brahma yo veda tadvaa anaDuho vratam . 11. Atharvaveda/4/11/11
  • dvaadashaara.m nahi tajjaraaya varvarti chakra.m pari dyaamRRitasya. aa putraa agne mithunaaso atra sapta shataani vi.mshatishcha tasthuH . Rigveda/1/164/11
  • dvaadashaara.m nahi tajjaraaya varvarti chakra.m pari dyaamRRitasya. aa putraa agne mithunaaso atra sapta shataani vi.mshatishcha tasthuH . 13. Atharvaveda/9/9/13
  • dvaadashadhaa nihita.m tritasyaapamRRiShTa.m manuShyainasaani. tato yadi tvaa graahiraanashe taa.m te devaa brahmaNaa naashayantu . 3. Atharvaveda/6/113/3
  • dvaadasharchebhyaH svaahaa . 9. Atharvaveda/19/23/9
  • dvaaro deviiranvasya vishve vrata.m rakShanti vishvahaa . 7. Atharvaveda/5/27/7
  • dvaaro deviiranvasya vishve vrataa dadante.a agneH. uruvyachaso dhaamnaa patyamaanaaH .16 . Yajurveda/27/16
  • dvaavimau vaatau vaata aa sindhoraa paraavataH . dakSha.m te anya aa vaatu paraanyo vaatu yadrapaH . Rigveda/10/137/2
  • dvaavimau vaatau vaata aa sindhoraa paraavataH. dakSha.m te anya aavaatu vyanyo vaatu yadrapaH . 2. Atharvaveda/4/13/2
  • dvau cha te vi.mshatishcha te raatryekaadashaavamaaH. tebhirno adya paayubhirnu paahi duhitardivaH . 5. Atharvaveda/19/47/5
  • dvau vaa ye shishavaH . 15. Atharvaveda/20/132/15
  • dvayaa.N agne rathino vi.mshati.m gaa vadhuumanto maghavaa mahya.m samraaT. abhyaavartii chaayamaano dadaati duuNaasheya.m dakShiNaa paarthavaanaam .8. Rigveda/6/27/8
  • dve cha me vi.mshatishcha me.apavaktaara oShadhe. RRitajaata RRitaavari madhu me madhulaa karaH . 2. Atharvaveda/5/15/2
  • dve idasya kramaNe svardRRisho.abhikhyaaya martyo bhuraNyati. tRRitiiyamasya nakiraa dadharShati vayashchana patayantaH patatriNaH . Rigveda/1/155/5
  • dve napturdevavataH shate gordvaa rathaa vadhuumantaa sudaasaH. arhannagne paijavanasya daana.m hoteva sadma paryemi rebhan .22. Rigveda/7/18/22
  • dve samiichii bibhRRitashcharanta.m shiirShato jaata.m manasaa vimRRiShTam . sa pratya~Nvishvaa bhuvanaani tasthaavaprayuchChantaraNirbhraajamaanaH . Rigveda/10/88/16
  • dve sRRitii.aashRRiNava.m pitRRINaamaha.m devaanaamuta martyaanaam. taabhyaamida.m vishvamejatsameti yadantaraa pitara.m maatara.m cha .47 . Yajurveda/19/47
  • dve srutii ashRRiNava.m pitRRINaamaha.m devaanaamuta martyaanaam . taabhyaamida.m vishvamejatsameti yadantaraa pitara.m maatara.m cha . Rigveda/10/88/15
  • dve te chakre suurye brahmaaNa RRItuthaa viduH . athaika.m chakra.m yadguhaa tadaddhaataya idviduH . Rigveda/10/85/16
  • dve te chakresuurye brahmaaNa RRituthaa viduH. athaika.m chakra.m yadguhaa tadaddhaatayaidviduH .16. Atharvaveda/14/1/16
  • dve viruupe charataH svarthe anyaanyaa vatsamupa dhaapayete. hariranyasyaa.m bhavati svadhaavaa~nChukro anyasyaa.m dadRRishe suvarchaaH . Rigveda/1/95/1
  • dve viruupe charataH svarthe.aanyaanyaa vatsamupa dhaapayete. hariranyasyaa.m bhavati svadhaavaa~nChukro.aanyasyaa.m dadyshe suvarchaaH .5 . Yajurveda/33/5
  • dveShTi shvashruurapa jaayaa ruNaddhi na naathito vindate marDitaaram . ashvasyeva jarato vasnyasya naaha.m vindaami kitavasya bhogam . Rigveda/10/34/3
  • dvibhaagadhanamaadaaya pra kShiNaatyavartyaa. agniH putrasya jyeShThasya yaH kravyaadaniraahitaH . 35. Atharvaveda/12/2/35
  • dvidhaa suunavo.asura.m svarvidamaasthaapayanta tRRitiiyena karmaNaa . svaa.m prajaa.m pitaraH pitrya.m saha aavareShvadadhustantumaatatam . Rigveda/10/56/6
  • dvimaataa hotaa vidatheShu samraaLanvagra.m charati kSheti budhnaH. pra raNyaani raNyavaacho bharante mahaddevaanaamasuratvamekam. Rigveda/3/55/7
  • dvipadaa yaashchatuShpadaastripadaa yaashcha ShaTpadaaH. vichChandaa yaashcha sachChandaaH suuchiibhiH shamyantu tvaa .34 . Yajurveda/23/34
  • dvirya.m pa~ncha jiijanantsa.mvasaanaaH svasaaro agni.m maanuShiiShu vikShu. uSharbudhamatharyo3 na danta.m shukra.m svaasa.m parashu.m na tigmam .8. Rigveda/4/6/8
  • dvirya.m pa~ncha svayashasa.m sakhaayo adrisa.m hatam . priyamindrasya kaamya.m prasnaapayanta uurmayaH.1330 Samveda/1330
  • dvirya.m pa~ncha svayashasa.m svasaaro adrisa.mhatam . priyamindrasya kaamya.m prasnaapayantyuurmiNam . Rigveda/9/98/6
  • dviShatastaapayanhRRidaH shatruuNaa.m taapayanmanaH. durhaardaH sarvaa.mstva.m darbha gharma ivaabhiintsa.mtaapayan . 2. Atharvaveda/19/28/2
  • dviShatetatparaa vaha shapate tatparaa vaha .3. Atharvaveda/16/6/3
  • dviSho no vishvatomukhaati naaveva paaraya. apa naH shoshuchadagham . Rigveda/1/97/7
  • dviSho no vishvatomukhaati naaveva paaraya. apa naH shoshuchadagham . 7. Atharvaveda/4/33/7
  • dvitaa vi vavre sanajaa saniiLe ayaasyaH stavamaanebhirarkaiH. bhago na mene parame vyomannadhaarayadrodasii suda.msaaH . Rigveda/1/62/7
  • dvitaa vyuurNvannamRRitasya dhaama svarvide bhuvanaani prathanta . dhiyaH pinvaanaaH svasare na gaava RRItaayantiirabhi vaavashra indum . Rigveda/9/94/2
  • dvitaa yadii.m kiistaaso abhidyavo namasyanta upavochanta bhRRigavo mathnanto daashaa bhRRigavaH. agniriishe vasuunaa.m shuchiryo dharNireShaam. priyaa.N apidhii.NrvaniShiiShTa medhira aa vaniShiiShTa medhiraH . Rigveda/1/127/7
  • dvitaa yo vRRitrahantamo vida indraH shatakratuH . upa no haribhiH sutam . Rigveda/8/93/32
  • dvitaa yo vRRitrahantamo vida indraH shatakratuH . upa no haribhiH sutam.1791 Samveda/1791
  • dvitaaya mRRiktavaahase svasya dakShasya ma.mhanaa. indu.m sa dhatta aanuShakstotaa chitte amartya .2. Rigveda/5/18/2
  • dvitiiyebhyaH sha~NkhebhyaH svaahaa . 9. Atharvaveda/19/22/9
  • dvyaa᳡syaachchaturakShaatpa~nchapaadaadana~NgureH. vRRintaadabhi prasarpataH pari paahi variivRRitaat . 22. Atharvaveda/8/6/22
  • dyaa.m maa lekhiirantarikSha.m maa hi.nsiiH pRRithivyaa sambhava. aya.nhi tvaa svadhitistetijaanaH praNinaaya mahate saubhagaaya. atastva.m deva vanaspate shatavalsho viroha sahasravalshaa vi vaya.n ruhema .43. Yajurveda/5/43
  • dyaamindro haridhaayasa.m pRRithivii.m harivarpasam. adhaarayaddharitorbhuuri bhojana.m yayorantarharishcharat. Rigveda/3/44/3
  • dyaavaa chidasmai pRRithivii namete shuShmaachchidasya parvataa bhayante. yaH somapaa nichito vajrabaahuryo vajrahastaH sa janaasa indraH . 14. Atharvaveda/20/34/14
  • dyaavaa chidasmai pRRithivii namete shuShmaachchidasya parvataa bhayante. yaH somapaa nichito vajrabaahuryo vajrahastaH sa janaasa indraH. Rigveda/2/12/13
  • dyaavaa ha kShaamaa prathame RRItenaabhishraave bhavataH satyavaachaa . devo yanmartaanyajathaaya kRRiNvantsiidaddhotaa pratya~Nsvamasu.m yan . Rigveda/10/12/1
  • dyaavaa hakShaamaa prathame RRitenaabhishraave bhavataH satyavaachaa. devo yanmartaanyajathaayakRRiNvantsiidaddhotaa pratya~N svamasu.m yan .29. Atharvaveda/18/1/29
  • dyaavaa naH pRRithivii ima.m sidhramadya divispRRisham. yaj~na.m deveShu yachChataam. Rigveda/2/41/20
  • dyaavaa no adya pRRithivii anaagaso mahii traayetaa.m suvitaaya maataraa . uShaa uchChantyapa baadhataamagha.m svastya1gni.m samidhaanamiimahe . Rigveda/10/35/3
  • dyaavaa yamagni.m pRRithivii janiShTaamaapastvaShTaa bhRRigavo ya.m sahobhiH . iiLenya.m prathama.m maatarishvaa devaastatakShurmanave yajatram . Rigveda/10/46/9
  • dyaavaabhuumii adite traasiithaa.m no ye vaa.m jaj~nuH sujanimaana RRIShve . maa heLe bhuuma varuNasya vaayormaa mitrasya priyatamasya nRRiNaam . Rigveda/7/62/4
  • dyaavaapRRithivii anu maa diidhiithaa.m vishve devaaso anu maa rabhadhvam. a~NgirasaH pitaraH somyaasaH paapamaarChatvapakaamasya kartaa . 5. Atharvaveda/2/12/5
  • dyaavaapRRithivii daatRRINaamadhipatnii sa maavatu. asminbrahmaNyasminkarmaNyasyaa.m purodhaayaamasyaa.m pratiShThaayaamasyaa.m chittyaamasyaamaakuutyaamasyaamaashiShyasyaa.m devahuutyaa.m svaahaa . 3. Atharvaveda/5/24/3
  • dyaavaapRRithivii janayannabhi vrataapa oShadhiirvaninaani yaj~niyaa . antarikSha.m sva1raa papruruutaye vasha.m devaasastanvii3 ni maamRRijuH . Rigveda/10/66/9
  • dyaavaapRRithivii shrotre suuryaachandramasaavakShiNii saptaRRiShayaH praaNaapaanaaH . 2. Atharvaveda/11/3/2
  • dyaavaapRRithivii upashrutyaa maa paata.m svaahaa . 2. Atharvaveda/2/16/2
  • dyaavaapRRithivii urva1ntarikSha.m kShetrasya patnyurugaayo.adbhutaH. utaantarikShamuru vaatagopa.m ta iha tapyantaa.m mayi tapyamaane . 1. Atharvaveda/2/12/1
  • dyaavo na stRRibhishchitayanta khaadino vya1bhriyaa na dyutayanta vRRiShTayaH. rudro yadvo maruto rukmavakShaso vRRiShaajani pRRishnyaaH shukra uudhani. Rigveda/2/34/2
  • dyaavo na yasya panayantyabhva.m bhaasaa.msi vaste suuryo na shukraH. vi ya inotyajaraH paavako.ashnasya chichChishnathatpuurvyaaNi .3. Rigveda/6/4/3
  • dyau3ShpitaH pRRithivi maataradhrugagne bhraatarvasavo mRRiLataa naH. vishva aadityaa adite sajoShaa asmabhya.m sharma bahula.m vi yanta .5. Rigveda/6/51/5
  • dyauH shaantirantarikSha.n shaantiH pRRithivii shaantiraapaH shaantiroShadhayaH shaantiH. vanaspatayaH shaantirvishve devaaH shaantirbrahma shaantiH sarva.n shaantiH shaantireva shaantiH saa maa shaantiredhi .17 . Yajurveda/36/17
  • dyauraasiitpuurvachittirashva.aaasiid bRRihadvayaH. aviraasiitpilippilaa raatriraasiitpisha~Ngilaa .12 . Yajurveda/23/12
  • dyauraasiitpuurvachittirashva.aaasiid bRRihadvayaH. aviraasiitpilippilaa raatriraasiitpisha~Ngilaa .54 . Yajurveda/23/54
  • dyaurdhenustasyaa aadityo vatsaH. saa ma aadityena vatseneShamuurja.m kaama.m duhaam. aayuH prathama.m prajaa.m poSha.m rayi.m svaahaa . 6. Atharvaveda/4/39/6
  • dyaurme pitaa janitaa naabhiratra bandhurme maataa pRRithivii mahiiyam. uttaanayoshchamvo3ryonirantaratraa pitaa duhiturgarbhamaadhaat . Rigveda/1/164/33
  • dyaurna ya indraabhi bhuumaaryastasthau rayiH shavasaa pRRitsu janaan. ta.m naH sahasrabharamurvaraasaa.m daddhi suuno sahaso vRRitraturam .1. Rigveda/6/20/1
  • dyaurnaH pitaa janitaa naabhiratra bandhurno maataa pRRithivii mahiiyam. uttaanayoshchamvoryonirantaratraa pitaa duhiturgarbhamaadhaat . 12. Atharvaveda/9/10/12
  • dyaurvaH pitaa pRRithivii maataa somo bhraataaditiH svasaa. adRRiShTaa vishvadRRiShTaastiShThatelayataa su kam . Rigveda/1/191/6
  • dyaushcha ma ida.m pRRithivii cha prachetasau shukro bRRihandakShiNayaa pipartu. anu svadhaa chikitaa.m somo agnirvaayurnaH paatu savitaa bhagashcha . 1. Atharvaveda/6/53/1
  • dyaushcha ma ida.m pRRithivii chaantarikSha.m cha me vyachaH. agniH suurya aapo medhaa.m vishve devaashcha sa.m daduH . 53. Atharvaveda/12/1/53
  • dyaushcha naH pRRithivii cha prachetasa RRItaavarii rakShataama.mhaso riShaH . maa durvidatraa niRRItirna iishata taddevaanaamavo adyaa vRRiNiimahe . Rigveda/10/36/2
  • dyaushcha tvaa pRRithivii yaj~niyaaso ni hotaara.m saadayante damaaya. yadii visho maanuShiirdevayantiiH prayasvatiiriiLate shukramarchiH. Rigveda/3/6/3
  • dyaushchidasyaamavaa.N aheH svanaadayoyaviidbhiyasaa vajra indra te. vRRitrasya yadbadbadhaanasya rodasii made sutasya shavasaabhinachChiraH . Rigveda/1/52/10
  • dyauShTvaa pitaa pRRithivii maataa jaraamRRityu.m kRRiNutaa.m sa.mvidaane. yathaa jiivaa aditerupasthe praaNaapaanaabhyaa.m gupitaH shata.m himaaH . 4. Atharvaveda/2/28/4
  • dyauste pRRiShTha.m pRRithivii sadhasthamaatmaantarikSha.n samudro yoniH. vikhyaaya chakShuShaa tvamabhi tiShTha pRRitanyataH .20 . Yajurveda/11/20
  • dyauste pRRithivya.nntarikSha.m vaayushChidra.m pRRiNaatu te. suuryaste nakShatraiH saha loka.m kRRiNotu saadhuyaa .43 . Yajurveda/23/43
  • dyubhiraktubhiH pari paatamasmaanariShTebhirashvinaa saubhagebhiH. tanno mitro varuNo maamahantaamaditiH sindhuH pRRithivii uta dyauH . Rigveda/1/112/25
  • dyubhiraktubhiH pari paatamasmaanariShTebhirashvinaa saubhagebhiH. tanno mitro varuNo maamahantaamaditiH sindhuH pRRithivii.auta dyauH .30 . Yajurveda/34/30
  • dyubhirhita.m mitramiva prayoga.m pratnamRRitvijamadhvarasya jaaram . baahubhyaamagnimaayavo.ajananta vikShu hotaara.m nyasaadayanta . Rigveda/10/7/5
  • dyukSha.m sudaanu.m taviShiibhiraavRRita.m giri.m na purubhojasam . kShumanta.m vaaja.m shatina.m sahasriNa.m makShuu gomantamiimahe.686 Samveda/686
  • dyukSha.m sudaanu.m taviShiibhiraavRRita.m giri.m na purubhojasam . kShumanta.m vaaja.m shatina.m sahasriNa.m makShuu gomantamiimahe . Rigveda/8/88/2
  • dyukSha.m sudaanu.m taviShiibhiraavRRita.m giri.m na purubhojasam. kShumanta.m vaaja.m shatina.m sahasriNa.m makShuu gomantamiimahe . 2. Atharvaveda/20/9/2
  • dyukSha.m sudaanu.m taviShiibhiraavRRita.m giri.m na purubhojasam. kShumanta.m vaaja.m shatina.m sahasriNa.m makShuu gomantamiimahe . 5. Atharvaveda/20/49/5
  • dyumantastvedhiimahi dyumantaH samidhiimahi. dyumaandyumata aa vahapitRRInhaviShe attave .57. Atharvaveda/18/1/57
  • dyumattama.m dakSha.m dhehyasme sedhaa janaanaa.m puurviiraraatiiH. varShiiyo vayaH kRRiNuhi shachiibhirdhanasya saataavasmaa.N aviDDhi .9. Rigveda/6/44/9
  • dyumneShu pRRitanaajye pRRitsutuurShu shravaHsu cha. indra saakShvaabhimaatiShu . 7. Atharvaveda/20/19/7
  • dyumneShu pRRitanaajye pRRitsutuurShu shravaHsu cha. indra saakShvaabhimaatiShu. Rigveda/3/37/7
  • dyumnii vaa.m stomo ashvinaa krivirna seka aa gatam . madhvaH sutasya sa divi priyo naraa paata.m gauraaviveriNe . Rigveda/8/87/1
  • dyutaana.m vo atithi.m svarNaramagni.m hotaara.m manuShaH svadhvaram. vipra.m na dyukShavachasa.m suvRRiktibhirhavyavaahamarati.m devamRRi~njase . Rigveda/6/15/4
  • dyutadyaamaana.m bRRihatiimRRitena RRItaavariimaruNapsu.m vibhaatiim. deviimuShasa.m svaraavahantii.m prati vipraaso matibhirjarante .1. Rigveda/5/80/1