Donation Appeal
Found 47 Results.
  • ओ चित्सखायं सख्या ववृत्यां तिरः पुरू चिदर्णवं जगन्वान् . पितुर्नपातमा दधीत वेधा अधि क्षमि प्रतरं दीध्यानः . ऋग्वेद/10/10/1
  • ओ चित्सखायंसख्या ववृत्यां तिरः पुरु चिदर्णवं जगन्वान्. पितुर्नपातमा दधीतवेधा अधि क्षमि प्रतरं दीध्यानः .1. आथर्ववेद/18/1/1
  • ओ श्रुष्टिर्विदथ्या3 समेतु प्रति स्तोमं दधीमहि तुराणाम्. यदद्य देवः सविता सुवाति स्यामास्य रत्निनो विभागे .1. ऋग्वेद/7/40/1
  • ओ षु घृष्विराधसो यातनान्धांसि पीतये. इमा वो हव्या मरुतो ररे हि कं मो ष्व1न्यत्र गन्तन .5. ऋग्वेद/7/59/5
  • ओ षु प्र याहि वाजेभिर्मा हृणीथा अभ्य1स्मान् . महाँ इव युवजानिः . ऋग्वेद/8/2/19
  • ओ षु स्वसारः कारवे शृणोत ययौ वो दूरादनसा रथेन. नि षू नमध्वं भवता सुपारा अधोअक्षाः सिन्धवः स्रोत्याभिः. ऋग्वेद/3/33/9
  • ओ षु वृष्णः प्रयज्यूना नव्यसे सुविताय . ववृत्यां चित्रवाजान् . ऋग्वेद/8/7/33
  • ओ षू णो अग्ने शृणुहि त्वमीळितो देवेभ्यो ब्रवसि यज्ञियेभ्यो राजभ्यो यज्ञियेभ्यः. यद्ध त्यामङ्गिरोभ्यो धेनुं देवा अदत्तन. वि तां दुह्रे अर्यमा कर्तरि सचाँ एष तां वेद मे सचा . ऋग्वेद/1/139/7
  • ओ सुष्टुत इन्द्र याह्यर्वाङुप ब्रह्माणि मान्यस्य कारोः. विद्याम वस्तोरवसा गृणन्तो विद्यामेषं वृजनं जीरदानुम् . ऋग्वेद/1/177/5
  • ओ त्यमह्व आ रथमद्या दंसिष्ठमूतये . यमश्विना सुहवा रुद्रवर्तनी आ सूर्यायै तस्थथुः . ऋग्वेद/8/22/1
  • ओ त्ये नर इन्द्रमूतये गुर्नू चित्तान्त्सद्यो अध्वनो जगम्यात्. देवासो मन्युं दासस्य श्चम्नन्ते न आ वक्षन्त्सुविताय वर्णम् . ऋग्वेद/1/104/2
  • ओभे सुश्चन्द्र विश्पते दर्वी श्रीणीष आसनि . उतो न उत्पुपूर्या उक्थेषु शवसस्पत इषं स्तोतृभ्य आ भर.1024 Samveda/1024
  • ओदन एवौदनं प्राशीत् . 31. आथर्ववेद/11/3/31
  • ओदनेन यज्ञवचः सर्वे लोकाः समाप्याः᳡ . 19. आथर्ववेद/11/3/19
  • ओजश्च मे सहश्च ma.aaatmaa च मे तनूश्च मे शर्म च मे वर्म च मेऽङ्गानि च मेऽस्थीनि च मे परूंषि च मे शरीराणि च ma.aaayushcha मे जरा च मे यज्ञेन कल्पन्ताम् .3 . Yajurveda/18/3
  • ओजश्च तेजश्च सहश्च बलं च वाक्चेन्द्रियं च श्रीश्च धर्मश्च . 7. आथर्ववेद/12/5/7
  • ओजस्तदस्य तित्विष उभे यत्समवर्तयत् . इन्द्रश्चर्मेव रोदसी . ऋग्वेद/8/6/5
  • ओजस्तदस्य तित्विष उभे यत्समवर्तयत् . इन्द्रश्चर्मेव रोदसी.182 Samveda/182
  • ओजस्तदस्य तित्विष उभे यत्समवर्तयत्. इन्द्रश्चर्मेव रोदसी . 2. आथर्ववेद/20/107/2
  • ओजस्तदस्य तित्विष उभे यत्समवर्त्तयत् . इन्द्रश्चर्मेव रोदसी.1653 Samveda/1653
  • ओजिष्ठं ते मध्यतो मेद उद्भृतं प्र ते वयं ददामहे. श्चोतन्ति ते वसो स्तोका अधि त्वचि प्रति तान्देवशो विहि. ऋग्वेद/3/21/5
  • ओजोऽस्योजो मे दाः स्वाहा . 1. आथर्ववेद/2/17/1
  • ओकिवांसा सुते सचाँ अश्वा सप्तीइवादने. इन्द्रा nva1ग्नी अवसेह वज्रिणा वयं देवा हवामहे .3. ऋग्वेद/6/59/3
  • ओको अस्य मूजवन्त ओको अस्य महावृषाः. यावज्जातस्तक्मंस्तावानसि बल्हिकेषु न्योचरः . 5. आथर्ववेद/5/22/5
  • ओमानमापो मानुषीरमृक्तं धात तोकाय तनयाय शं योः. यूयं हि ष्ठा भिषजो मातृतमा विश्वस्य स्थातुर्जगतो जनित्रीः .7. ऋग्वेद/6/50/7
  • ओमासश्चर्षणीधृतो विश्वे देवास आगत. दाश्वांसो दाशुषः सुतम्. ऋग्वेद/1/3/7
  • ओमासश्चर्षणीधृतो विश्वे devaasa.aaagata. दाश्वांसो दाशुषः सुतम्. उपयामगृहीतोऽसि विश्वेभ्यस्त्वा devebhya.aeSha ते योनिर्विश्वेभ्यस्त्वा देवेभ्यः .33. Yajurveda/7/33
  • ओर्वप्रा अमर्त्या निवतो देव्यु1द्वतः . ज्योतिषा बाधते तमः . ऋग्वेद/10/127/2
  • ओष दर्भ सपत्नान्मे ओष मे पृतनायतः. ओष मे सर्वान्दुर्हार्दो ओष मे द्विषतो मणे . 7. आथर्ववेद/19/29/7
  • ओषधयः प्रतिगृभ्णीत पुष्पवतीः सुपिप्पलाः. अयं वो garbha.aRRitviyaH प्रत्नं सधस्थमासदत् .48 . Yajurveda/11/48
  • ओषधयः सं वदन्ते सोमेन सह राज्ञा . यस्मै कृणोति ब्राह्मणस्तं राजन्पारयामसि . ऋग्वेद/10/97/22
  • ओषधयः समवदन्त सोमेन सह राज्ञा. यस्मै कृणोति ब्राह्मणस्तं राजन् पारयामसि .96 . Yajurveda/12/96
  • ओषधयो भूतभव्यमहोरात्रे वनस्पतिः. संवत्सरः सहर्तुभिस्ते जाता ब्रह्मचारिणः . 20. आथर्ववेद/11/5/20
  • ओषधीभिरन्नादीभिरन्नमत्ति य एवं वेद .12. आथर्ववेद/15/14/12
  • ओषधीः प्रति मोदध्वं पुष्पवतीः प्रसूवरीः . अश्वा इव सजित्वरीर्वीरुधः पारयिष्ण्वः . ऋग्वेद/10/97/3
  • ओषधीः प्रतिमोदध्वं पुष्पवतीः प्रसूवरीः. अश्वाऽइव सजित्वरीर्वीरुधः पारयिष्ण्वःं .77 . Yajurveda/12/77
  • ओषधीनामहं वृण उर्वरीरिव साधुया. नयाम्यर्वतीरिवाहे निरैतु ते विषम् . 21. आथर्ववेद/10/4/21
  • ओषधीरेव रथन्तरेण देवा अदुह्रन्व्यचो बृहता . 7. आथर्ववेद/8/10/2/7
  • ओषधीरेवास्मै रथन्तरं दुहे व्यचो बृहत् . 9. आथर्ववेद/8/10/2/9
  • ओषधीरिति मातरस्तद्वो देवीरुप ब्रुवे . सनेयमश्वं गां वास आत्मानं तव पूरुष . ऋग्वेद/10/97/4
  • ओषधीरिति मातरस्तद्वो देवीरुप ब्रुवे. सनेयमश्वं गां vaasa.aaatmaana.m तव पूरुष .78 . Yajurveda/12/78
  • ओषमित्पृथिवीमहं जङ्घनानीह वेह वा . कुवित्सोमस्यापामिति . ऋग्वेद/10/119/10
  • ओषन्ती समोषन्ती ब्रह्मणो वज्रः . 54. आथर्ववेद/12/5/54
  • ओष्ठाविव मध्वास्ने वदन्ता स्तनाविव पिप्यतं जीवसे नः. नासेव नस्तन्वो रक्षितारा कर्णाविव सुश्रुता भूतमस्मे. ऋग्वेद/2/39/6
  • ओता आपः कर्मण्या मुञ्चन्त्वितः प्रणीतये. सद्यः कृण्वन्त्वेतवे . 2. आथर्ववेद/6/23/2
  • ओते मे द्यावापृथिवी ओता देवी सरस्वती. ओतौ म इन्द्रश्चाग्निश्च क्रिमिं जम्भयतामिति . 1. आथर्ववेद/5/23/1
  • ओते मे द्यावापृथिवी ओता देवी सरस्वती. ओतौ म इन्द्रश्चाग्निश्चर्ध्यास्मेदं सरस्वति .3. आथर्ववेद/6/94/3