Donation Appeal
Found 2422 Results.
  • स आ गमदिन्द्रो यो वसूनां चिकेतद्दातुं दामनो रयीणाम्. धन्वचरो न वंसगस्तृषाणश्चकमानः पिबतु दुग्धमंशुम् .1. ऋग्वेद/5/36/1
  • स आ नो योनिं सदतु प्रेष्ठो बृहस्पतिर्विश्ववारो यो अस्ति . कामो रायः सुवीर्यस्य तं दात्पर्षन्नो अति सश्चतो अरिष्टान् . ऋग्वेद/7/97/4
  • स आ वक्षि महि न आ च सत्सि दिवस्पृथिव्योररतिर्युवत्योः . अग्निः सुतुकः सुतुकेभिरश्वै रभस्वद्भी रभस्वाँ एह गम्याः . ऋग्वेद/10/3/7
  • स आहुतो वि रोचतेऽग्निरीळेन्यो गिरा . स्रुचा प्रतीकमज्यते . ऋग्वेद/10/118/3
  • स भक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे . तेजिष्ठा अपो मं हना परि व्यत यदी देवस्य श्रवसा सदो विदुः.1424 Samveda/1424
  • स भन्दना उदियर्ति प्रजावतीर्विश्वायुर्विश्वाः सुभरा अहर्दिवि . ब्रह्म प्रजावद्रयिमश्वपस्त्यं पीत इन्दविन्द्रमस्मभ्यं याचतात् . ऋग्वेद/9/86/41
  • स भिक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे . तेजिष्ठा अपो मंहना परि व्यत यदी देवस्य श्रवसा सदो विदुः . ऋग्वेद/9/70/2
  • स भ्रातरं वरुणमग्न आ ववृत्स्व देवाँ अच्छा सुमतीयज्ञवनसं ज्येष्ठं यज्ञवनसम्. ॠतावानमादित्यं चर्षणीधृतं राजानं चर्षणीधृतम् .2. ऋग्वेद/4/1/2
  • स भूतु यो ह प्रथमाय धायस ओजो मिमानो महिमानमातिरत्. शूरो यो युत्सु तन्वं परिव्यत शीर्षणि द्यां महिना प्रत्यमुञ्चत. ऋग्वेद/2/17/2
  • स बोधि सूरिर्मघवा वसुपते वसुदावन्. युयोध्यंस्मद् द्वेषांसि विश्वकर्मणे स्वाहा .43 . Yajurveda/12/43
  • स बोधि सूरिर्मघवा वसुपते वसुदावन्. युयोध्य1स्मद्द्वेषांसि. ऋग्वेद/2/6/4
  • स बृहतींदिशमनु व्य᳡चलत् .10. आथर्ववेद/15/6/10
  • स बुध्न्यादाष्ट्र जनुषोऽभ्यग्रं बृहस्पतिर्देवता तस्य सम्राट्. अहर्यच्छुक्रं ज्योतिषो जनिष्टाथ द्युमन्तो वि वसन्तु विप्राः . 5. आथर्ववेद/4/1/5
  • स चक्रमे महतो निरुरुक्रमः समानस्मात्सदस एवयामरुत्. यदायुक्त त्मना स्वादधि ष्णुभिर्विष्पर्धसो विमहसो जिगाति शेवृधो नृभिः .4. ऋग्वेद/5/87/4
  • स चन्द्रो विप्र मर्त्यो महो व्राधन्तमो दिवि. प्रप्रेत्ते अग्ने वनुषः स्याम . ऋग्वेद/1/150/3
  • स चेतयन्मनुषो यज्ञबन्धुः प्र तं मह्या रशनया नयन्ति. स क्षेत्यस्य दुर्यासु साधन्देवो मर्तस्य सधनित्वमाप .9. ऋग्वेद/4/1/9
  • स चिकेत सहीयसाग्निश्चित्रेण कर्मणा . स होता शश्वतीनां दक्षिणाभिरभीवृत इनोति च प्रतीव्यं1 नभन्तामन्यके समे . ऋग्वेद/8/39/5
  • स चित्र चित्रं चितयन्तमस्मे चित्रक्षत्र चित्रतमं वयोधाम्. चन्द्रं रयिं पुरुवीरं बृहन्तं चन्द्र चन्द्राभिर्गृणते युवस्व .7. ऋग्वेद/6/6/7
  • स दर्शतश्रीरतिथिर्गृहेगृहे वनेवने शिश्रिये तक्ववीरिव . जनंजनं जन्यो नाति मन्यते विश आ क्षेति विश्यो3 विशंविशम् . ऋग्वेद/10/91/2
  • स देवानामीशांपर्यैत्स ईशानोऽभवत् .5. आथर्ववेद/15/1/5
  • स देवः कविनेषितो3.अभि द्रोणानि धावति . इन्दुरिन्द्राय मं हयन्.1297 Samveda/1297
  • स देवः कविनेषितो3.अभि द्रोणानि धावति . इन्दुरिन्द्राय मंहना . ऋग्वेद/9/37/6
  • स धारयत्पृथिवीं पप्रथच्च वज्रेण हत्वा निरपः ससर्ज. अहन्नहिमभिनद्रौहिणं व्यहन्व्यंसं मघवा शचीभिः . ऋग्वेद/1/103/2
  • स धाता स विधर्ता स वायुर्नभ उच्छ्रितम् . 3. आथर्ववेद/13/4/3
  • स ध्रुवांदिशमनु व्य᳡चलत् .1. आथर्ववेद/15/6/1
  • स दिशोऽनुव्य᳡चलत्तं विराडनु व्य᳡चलत्सर्वे च देवाः सर्वाश्च देवताः .22. आथर्ववेद/15/6/22
  • स दृळ्हे चिदभि तृणत्ति वाजमर्वता स धत्ते अक्षिति श्रवः . त्वे देवत्रा सदा पुरूवसो विश्वा वामानि धीमहि . ऋग्वेद/8/103/5
  • स द्रुह्वणे मनुष ऊर्ध्वसान आ साविषदर्शसानाय शरुम् . स नृतमो नहुषोऽस्मत्सुजातः पुरोऽभिनदर्हन्दस्युहत्ये . ऋग्वेद/10/99/7
  • स दुद्रवत् स्वांहुतः स दुद्रवत् स्वांहुतः. सुब्रह्मा यज्ञः सुशमी वसूनां देवंराधो जनानाम् .34 . Yajurveda/15/34
  • स दूतो विश्वेदभि वष्टि सद्मा होता हिरण्यरथो रंसुजिह्वः. रोहिदश्वो वपुष्यो विभावा सदा रण्वः पितुमतीव संसत् .8. ऋग्वेद/4/1/8
  • स द्विबन्धुर्वैतरणो यष्टा सबर्धुं धेनुमस्वं दुहध्यै . सं यन्मित्रावरुणा वृञ्ज उक्थैर्ज्येष्ठेभिरर्यमणं वरूथैः . ऋग्वेद/10/61/17
  • स एकव्रात्यो᳡.अभवत्स धनुरादत्त तदेवेन्द्रधनुः .6. आथर्ववेद/15/1/6
  • स एति सविता स्व᳡र्दिवस्पृष्ठे᳡वचाकशत् . 1. आथर्ववेद/13/4/1
  • स एव मृत्युः सोमृतं सोभ्वं1 स रक्षः . 25. आथर्ववेद/13/4/25
  • स एव सं भुवनान्याभरत्स एव सं भुवनानि पर्यैत्. पिता सन्नभवत्पुत्र एषां तस्माद्वै नान्यत्परमस्ति तेजः . 4. आथर्ववेद/19/53/4
  • स घा नः सूनुः शवसा पृथुप्रगामा सुशेवः . मीढ्वां अस्माकं बभूयात्.1635 Samveda/1635
  • स घा नः सूनुः शवसा पृथुप्रगामा सुशेवः. मीढ्वाँ अस्माकं बभूयात्. ऋग्वेद/1/27/2
  • स घा नो देवः सविता साविषदमृतानि भूरि. उभे सुष्टुती सुगातवे .3. आथर्ववेद/6/1/3
  • स घा नो देवः सविता सहावा साविषद्वसुपतिर्वसूनि. विश्रयमाणो अमतिमुरूचीं मर्तभोजनमध रासते नः .3. ऋग्वेद/7/45/3
  • स घा नो योग अ भुवत्स राये स पुरंध्याम्. गमद्वाजेभिरा स नः. ऋग्वेद/1/5/3
  • स घा नो योग आ भुवत्स राये स पुरंध्याम्. गमद्वाजेभिरा स नः . 1. आथर्ववेद/20/69/1
  • स घा नो योग आ भुवत्स राये स पुरन्ध्या . गमद्वाजेभिरा स नः.742 Samveda/742
  • स घा राजा सत्पतिः शूशुवज्जनो रातहव्यः प्रति यः शासमिन्वति. उक्था वा यो अभिगृणाति राधसा दानुरस्मा उपरा पिन्वते दिवः . ऋग्वेद/1/54/7
  • स घा तं वृषणं रथमधि तिष्ठाति गोविदम् . यः पात्रं हारियोजनं पूर्णमिन्द्राचिकेतति योजा न्विन्द्र ते हरी.424 Samveda/424
  • स घा तं वृषणं रथमधि तिष्ठाति गोविदम्. यः पात्रं हारियोजनं पूर्णमिन्द्र चिकेतति योजा न्विन्द्र ते हरी . ऋग्वेद/1/82/4
  • स घा वीरो न रिष्यति यमिन्द्रो ब्रह्मणस्पतिः. सोमो हिनोति मर्त्यम्. ऋग्वेद/1/18/4
  • स घा यस्ते ददाशति समिधा जातवेदसे. सो अग्ने धत्ते सुवीर्यं स पुष्यति. ऋग्वेद/3/10/3
  • स घा यस्ते दिवो नरो धिया मर्तस्य शमतः . ऊती स बृहतो दिवो द्विषो अं हो न तरति.365 Samveda/365
  • स घेदुतासि वृत्रहन्त्समान इन्द्र गोपतिः. यस्ता विश्वानि चिच्युषे .22. ऋग्वेद/4/30/22
  • स गोमघा जरित्रे अश्वश्चन्द्रा वाजश्रवसो अधि धेहि पृक्षः. पीपिहीषः सुदुघामिन्द्र धेनुं भरद्वाजेषु सुरुचो रुरुच्याः .4. ऋग्वेद/6/35/4
  • स गोरश्वस्य वि व्रजं मन्दानः सोम्येभ्यः . पुरं न शूर दर्षसि . ऋग्वेद/8/32/5
  • स ग्राह्याःपाशान्मा मोचि .3. आथर्ववेद/16/8/3
  • स ग्रामेभिः सनिता स रथेभिर्विदे विश्वाभिः कृष्टिभिर्न्व1द्य. स पौंस्येभिरभिभूरशस्तीर्मरुत्वान्नो भवत्विन्द्र ऊती . ऋग्वेद/1/100/10
  • स गृणानो अद्भिर्देववानिति सुबन्धुर्नमसा सूक्तैः . वर्धदुक्थैर्वचोभिरा हि नूनं व्यध्वैति पयस उस्रियायाः . ऋग्वेद/10/61/26
  • स गृत्सो अग्निस्तरुणश्चिदस्तु यतो यविष्ठो अजनिष्ट मातुः. सं यो वना युवते शुचिदन्भूरि चिदन्ना समिदत्ति सद्यः .2. ऋग्वेद/7/4/2
  • स ह श्रुत इन्द्रो नाम देव ऊर्ध्वो भुवन्मनुषे दस्मतमः. अव प्रियमर्शसानस्य साह्वाञ्छिरो भरद्दासस्य स्वधावान्. ऋग्वेद/2/20/6
  • स havyavaaDamartya.aushigduutashchanohitaH. अग्निर्धिया समृण्वति .16 . Yajurveda/22/16
  • स हव्यवाळमर्त्य उशिग्दूतश्चनोहितः. अग्निर्धिया समृण्वति. ऋग्वेद/3/11/2
  • स हि धीभिर्हव्यो अस्त्युग्र ईशानकृन्महति वृत्रतूर्ये. स तोकसाता तनये स वज्री वितन्तसाय्यो अभवत्समत्सु .6. ऋग्वेद/6/18/6
  • स हि दिवः स पृथिव्या ऋतस्था मही क्षेमं रोदसी अस्कभायत्. महान्मही अस्कभायद्वि जातो द्यां सद्म पार्थिवं च रजः . 4. आथर्ववेद/4/1/4
  • स हि द्वरो द्वरिषु वव्र ऊधनि चन्द्रबुध्नो मदवृद्धो मनीषिभिः. इन्द्रं तमह्वे स्वपस्यया धिया मंहिष्ठरातिं स हि पप्रिरन्धसः . ऋग्वेद/1/52/3
  • स हि द्युभिर्जनानां होता दक्षस्य बाह्वोः. वि हव्यमग्निरानुषग्भगो न वारमृण्वति .2. ऋग्वेद/5/16/2
  • स हि द्युता विद्युता वेति साम पृथुं योनिमसुरत्वा ससाद . स सनीळेभिः प्रसहानो अस्य भ्रातुर्न ॠते सप्तथस्य मायाः . ऋग्वेद/10/99/2
  • स हि क्रतुः स मर्यः स साधुर्मित्रो न भूदद्भुतस्य रथीः. तं मेधेषु प्रथमं देवयन्तीर्विश उप ब्रुवते दस्ममारीः . ऋग्वेद/1/77/3
  • स हि क्षपावाँ अग्नी रयीणां दाशद्यो अस्मा अरं सूक्तैः . ऋग्वेद/1/70/5
  • स हि क्षयेण क्षम्यस्य जन्मनः साम्राज्येन दिव्यस्य चेतति. अवन्नवन्तीरुप नो दुरश्चरानमीवो रुद्र जासु नो भव .2. ऋग्वेद/7/46/2
  • स हि क्षेमो हविर्यज्ञः श्रुष्टीदस्य गातुरेति . अग्निं देवा वाशीमन्तम् . ऋग्वेद/10/20/6
  • स हि पुरू चिदोजसा विरुक्मता दीद्यानो भवति द्रुहन्तरः परशुर्न द्रुहन्तरः . वीडु चिद्यस्य समृतौ श्रुवद्वनेव यत्स्थिरम् . निष्षहमाणो यमते नायते धन्वासहा नायते.1815 Samveda/1815
  • स हि पुरू चिदोजसा विरुक्मता दीद्यानो भवति द्रुहन्तरः परशुर्न द्रुहन्तरः. वीळु चिद्यस्य समृतौ श्रुवद्वनेव यत्स्थिरम्. निःषहमाणो यमते नायते धन्वासहा नायते . ऋग्वेद/1/127/3
  • स हि रत्नानि दाशुषे सुवाति सविता भगः. तं भागं चित्रमीमहे .3. ऋग्वेद/5/82/3
  • स हि सत्यो यं पूर्वे चिद्देवासश्चिद्यमीधिरे. होतारं मन्द्रजिह्वमित्सुदीतिभिर्विभावसुम् .2. ऋग्वेद/5/25/2
  • स हि शर्धो न मारुतं तुविष्वणिरप्नस्वतीषूर्वरास्विष्टनिरार्तनास्विष्टनिः. आदद्धव्यान्याददिर्यज्ञस्य केतुरर्हणा. अध स्मास्य हर्षतो हृषीवतो विश्वे जुषन्त पन्थां नरः शुभे न पन्थाम् . ऋग्वेद/1/127/6
  • स हि ष्मा धन्वाक्षितं दाता न दात्या पशुः. हिरिश्मश्रुः शुचिदन्नृभुरनिभृष्टतविषिः .7. ऋग्वेद/5/7/7
  • स हि ष्मा जरितृभ्य आ वाजं गोमन्तमिन्वति . पवमानः सहस्रिणम् . ऋग्वेद/9/20/2
  • स हि ष्मा जरितृभ्य आ वाजं गोमन्तमिन्वति . पवमानः सहस्रिणम्.969 Samveda/969
  • स हि ष्मा विश्वचर्षणिरभिमाति सहो दधे. अग्न एषु क्षयेष्वा रेवन्नः शुक्र दीदिहि द्युमत्पावक दीदिहि .4. ऋग्वेद/5/23/4
  • स हि श्रवस्युः सदनानि कृत्रिमा क्ष्मया वृधान ओजसा विनाशयन्. ज्योतींषि कृण्वन्नवृकाणि यज्यवेऽव सुक्रतुः सर्तवा अपः सृजत् . ऋग्वेद/1/55/6
  • स हि शुचिः शतपत्रः स शुन्ध्युर्हिरण्यवाशीरिषिरः स्वर्षाः . बृहस्पतिः स स्वावेश ॠष्वः पुरू सखिभ्य आसुतिं करिष्ठः . ऋग्वेद/7/97/7
  • स हि स्वसृत्पृषदश्वो युवा गणो3या ईशानस्तविषीभिरावृतः. असि सत्य ॠणयावानेद्योऽस्या धियः प्राविताथा वृषा गणः . ऋग्वेद/1/87/4
  • स हि त्वं देव शश्वते वसु मर्ताय दाशुषे . इन्दो सहस्रिणं रयिं शतात्मानं विवाससि . ऋग्वेद/9/98/4
  • स हि वेदा वसुधितिं महाँ आरोधनं दिवः. स देवाँ एह वक्षति .2. ऋग्वेद/4/8/2
  • स हि विश्वानि पार्थिवाँ एको वसूनि पत्यते. गिर्वणस्तमो अध्रिगुः .20. ऋग्वेद/6/45/20
  • स हि विश्वाति पार्थिवा रयिं दाशन्महित्वना. वन्वन्नवातो अस्तृतः .20. ऋग्वेद/6/16/20
  • स होता सेदु दूत्यं चिकित्वाँ अन्तरीयते. विद्वाँ आरोधनं दिवः .4. ऋग्वेद/4/8/4
  • स होता विश्वं परि भूत्वध्वरं तमु हव्यैर्मनुष ॠञ्जते गिरा. हिरिशिप्रो वृधसानासु जर्भुरद्द्यौर्न स्तृभिश्चितयद्रोदसी अनु. ऋग्वेद/2/2/5
  • स होता यस्य रोदसी चिदुर्वी यज्ञंयज्ञमभि वृधे गृणीतः. प्राची अध्वरेव तस्थतुः सुमेके ॠतावरी ॠतजातस्य सत्ये. ऋग्वेद/3/6/10
  • स इच्छकं सघाघते . 12. आथर्ववेद/20/129/12
  • स इदग्निः कण्वतमः कण्वसखार्यः परस्यान्तरस्य तरुषः . अग्निः पातु गृणतो अग्निः सूरीनग्निर्ददातु तेषामवो नः . ऋग्वेद/10/115/5
  • स इदस्तेव प्रति धादसिष्यञ्छिशीत तेजोऽयसो न धाराम्. चित्रध्रजतिररतिर्यो अक्तोर्वेर्न द्रुषद्वा रघुपत्मजंहाः .5. ऋग्वेद/6/3/5
  • स इद्भोजो यो गृहवे ददात्यन्नकामाय चरते कृशाय . अरमस्मै भवति यामहूता उतापरीषु कृणुते सखायम् . ऋग्वेद/10/117/3
  • स इद्दानाय दभ्याय वन्वञ्च्यवानः सूदैरमिमीत वेदिम् . तूर्वयाणो गूर्तवचस्तमः क्षोदो न रेत इतौउति सिञ्चत् . ऋग्वेद/10/61/2
  • स इद्दासं तुवीरवं पतिर्दन्षळक्षं त्रिशीर्षाणं दमन्यत् . अस्य त्रितो न्वोजसा वृधानो विपा वराहमयोअग्रया हन् . ऋग्वेद/10/99/6
  • स इधान उषसो राम्या अनु sva1र्ण दीदेदरुषेण भानुना. होत्राभिरग्निर्मनुषः स्वध्वरो राजा विशामतिथिश्चारुरायवे. ऋग्वेद/2/2/8
  • स इधानो वसुष्कविरग्निरीडेन्यो गिरा . रेवदस्मभ्यं पुर्वणीक दीदिहि.1562 Samveda/1562
  • स इधानो वसुष्कविरग्निरीळेन्यो गिरा. रेवदस्मभ्यं पुर्वणीक दीदिहि . ऋग्वेद/1/79/5
  • स इद्राजा प्रतिजन्यानि विश्वा शुष्मेण तस्थावभि वीर्येण. बृहस्पतिं यः सुभृतं बिभर्ति वल्गूयति वन्दते पूर्वभाजम् .7. ऋग्वेद/4/50/7
  • स इद्वने नमस्युभिर्वचस्यते चारु जनेषु प्रब्रुवाण इन्द्रियम्. वृषा छन्दुर्भवति हर्यतो वृषा क्षेमेण धेनां मघवा यदिन्वति . ऋग्वेद/1/55/4
  • स इद्व्याघ्रो भवत्यथो सिंहो अथो वृषा. अथो सपत्नकर्शनो यो बिभर्तीमं मणिम् . 12. आथर्ववेद/8/5/12
  • स ईं रथो न भुरिषाडयोजि महः पुरूणि सातये वसूनि . आदीं विश्वा नहुष्याणि जाता स्वर्षाता वन ऊर्ध्वा नवन्त.1472 Samveda/1472
  • स ईं महीं धुनिमेतोररम्णात्सो अस्नातॄनपारयत्स्वस्ति. त उत्स्नाय रयिमभि प्र तस्थुः सोमस्य ता मद इन्द्रश्चकार. ऋग्वेद/2/15/5
  • स ईं मृगो अप्यो वनर्गुरुप त्वच्युपमस्यां नि धायि. व्यब्रवीद्वयुना मर्त्येभ्योऽग्निर्विद्वाँ ॠतचिद्धि सत्यः . ऋग्वेद/1/145/5
  • स ईं पाहि य ॠजीषी तरुत्रो यः शिप्रवान्वृषभो यो मतीनाम्. यो गोत्रभिद्वज्रभृद्यो हरिष्ठाः स इन्द्र चित्राँ अभि तृन्धि वाजान् .2. ऋग्वेद/6/17/2
  • स ईं रथो न भुरिषाळयोजि महः पुरूणि सातये वसूनि . आदीं विश्वा नहुष्याणि जाता स्वर्षाता वन ऊर्ध्वा नवन्त . ऋग्वेद/9/88/2
  • स ईं रेभो न प्रति वस्त उस्राः शोचिषा रारपीति मित्रमहाः. नक्तं य ईमरुषो यो दिवा नॄनमर्त्यो अरुषो यो दिवा नॄन् .6. ऋग्वेद/6/3/6
  • स ईं सत्येभिः सखिभिः शुचद्भिर्गोधायसं वि धनसैरदर्दः . ब्रह्मणस्पतिर्वृषभिर्वराहैर्घर्मस्वेदेभिर्द्रविणं व्यानट् . ऋग्वेद/10/67/7
  • स ईं सत्येभिः सखिभिः शुचद्भिर्गोधायसं वि धनसैरदर्दः. ब्रह्मणस्पतिर्वृषभिर्वराहैर्घर्मस्वेदेभिर्द्रविणं व्या᳡नट् . 7. आथर्ववेद/20/91/7
  • स ईं स्पृधो वनते अप्रतीतो बिभ्रद्वज्रं वृत्रहणं गभस्तौ. तिष्ठद्धरी अध्यस्तेव गर्ते वचोयुजा वहत इन्द्रमृष्वम् .9. ऋग्वेद/6/20/9
  • स ईं वृषा न फेनमस्यदाजौ स्मदा परैदप दभ्रचेताः . सरत्पदा न दक्षिणा परावृङ्न ता नु मे पृशन्यो जगृभ्रे . ऋग्वेद/10/61/8
  • स ईं वृषाजनयत्तासु गर्भं स ईं शिशुर्धयति तं रिहन्ति. सो अपां नपादनभिम्लातवर्णोऽन्यस्येवेह तन्वा विवेष. ऋग्वेद/2/35/13
  • स इज्जनेन स विशा स जन्मना स पुत्रैर्वाजं भरते धना नृभिः. देवानां यः पितरमाविवासति श्रद्धामना हविषा ब्रह्मणस्पतिम्. ऋग्वेद/2/26/3
  • स इन्महानि समिथानि मज्मना कृणोति युध्म ओजसा जनेभ्यः. अधा चन श्रद्दधति त्विषीमत इन्द्राय वज्रं निघनिघ्नते वधम् . ऋग्वेद/1/55/5
  • स इन्नु रायः सुभृतस्य चाकनन्मदं यो अस्य रंह्यं चिकेतति . त्वावृधो मघवन्दाश्वध्वरो मक्षू स वाजं भरते धना नृभिः . ऋग्वेद/10/147/4
  • स इषुहस्तैः स निषङ्गिभिर्वशी सं स्रष्टा स युध इन्द्रो गणेन . सं सृष्टजित्सोमपा बाहुशर्ध्यू3ग्रधन्वा प्रतिहिताभिरस्ता.1851 Samveda/1851
  • स इषुहस्तैः स निषङ्गिभिर्वशी संस्रष्टा स युध इन्द्रो गणेन . संसृष्टजित्सोमपा बाहुशर्ध्यु1ग्रधन्वा प्रतिहिताभिरस्ता . ऋग्वेद/10/103/3
  • स इषुहस्तैः स निषङ्गिभिर्वशी संस्रष्टा स युध इन्द्रो गणेन. संसृष्टजित्सोमपा बाहुशर्ध्यु1ग्रधन्वा प्रतिहिताभिरस्ता . 4. आथर्ववेद/19/13/4
  • स इत्क्षेति सुधित ओकसि स्वे तस्मा इळा पिन्वते विश्वदानीम्. तस्मै विशः स्वयमेवा नमन्ते यस्मिन्ब्रह्मा राजनि पूर्व एति .8. ऋग्वेद/4/50/8
  • स इत्सुदानुः स्ववाँ ॠतावेन्द्रा यो वां वरुण दाशति त्मन्. इषा स द्विषस्तरेद्दास्वान्वंसद्रयिं रयिवतश्च जनान् .5. ऋग्वेद/6/68/5
  • स इत्स्वपा भुवनेष्वास य इमे द्यावापृथिवी जजान. उर्वी गभीरे रजसी सुमेके अवंशे धीरः शच्या समैरत् .3. ऋग्वेद/4/56/3
  • स इत्तमोऽवयुनं ततन्वत्सूर्येण वयुनवच्चकार. कदा ते मर्ता अमृतस्य धामेयक्षन्तो न मिनन्ति स्वधावः .3. ऋग्वेद/6/21/3
  • स इत्तन्तुं स वि जानात्योतुं स वक्त्वान्यृतुथा वदाति. य ईं चिकेतदमृतस्य गोपा अवश्चरन्परो अन्येन पश्यन् .3. ऋग्वेद/6/9/3
  • स इत्तत्स्योनंहरति ब्रह्मा वासः सुमङ्गलम्. प्रायश्चित्तिं यो अध्येति येन जाया नरिष्यति .30. आथर्ववेद/14/1/30
  • स जामिभिर्यत्समजाति मीळ्हेऽजामिभिर्वा पुरुहूत एवैः. अपां तोकस्य तनयस्य जेषे मरुत्वान्नो भवत्विन्द्र ऊती . ऋग्वेद/1/100/11
  • स जातेभिर्वृत्रहा सेदु हव्यैरुदुस्रिया असृजदिन्द्रो अर्कैः. उरूच्यस्मै घृतवद्भरन्ती मधु स्वाद्म दुदुहे जेन्या गौः. ऋग्वेद/3/31/11
  • स जातो गर्भो असि रोदस्योरग्ने चारुर्विभृत ओषधीषु . चित्रः शिशुः परि तमांस्यक्तून्प्र मातृभ्यो अधि कनिक्रदद्गाः . ऋग्वेद/10/1/2
  • स जातो गर्भोऽअसि रोदस्योरग्ने chaarurvibhRRita.aoShadhiiShu. चित्रः शिशुः परि तमांस्यक्तून् प्र मातृभ्योऽअधि कनिक्रदद् गाः .43 . Yajurveda/11/43
  • स जातूभर्मा श्रद्दधान ओजः पुरो विभिन्दन्नचरद्वि दासीः. विद्वान्वज्रिन्दस्यवे हेतिमस्यार्यं सहो वर्धया द्युम्नमिन्द्र . ऋग्वेद/1/103/3
  • स जायमानः परमे व्योमनि व्रतान्यग्निर्व्रतपा अरक्षत. vya1न्तरिक्षममिमीत सुक्रतुर्वैश्वानरो महिना नाकमस्पृशत् .2. ऋग्वेद/6/8/2
  • स जायमानः परमे व्योमन्वायुर्न पाथः परि पासि सद्यः. त्वं भुवना जनयन्नभि क्रन्नपत्याय जातवेदो दशस्यन् .7. ऋग्वेद/7/5/7
  • स जायमानः परमे व्योमन्याविरग्निरभवन्मातरिश्वने. अस्य क्रत्वा समिधानस्य मज्मना प्र द्यावा शोचिः पृथिवी अरोचयत् . ऋग्वेद/1/143/2
  • स जायत प्रथमः पस्त्यासु महो बुध्ने रजसो अस्य योनौ. अपादशीर्षा गुहमानो अन्तायोयुवानो वृषभस्य नीळे .11. ऋग्वेद/4/1/11
  • स जङ्गिडस्य महिमा परि णः पातु विश्वतः. विष्कन्धं येन सासह संस्कन्धमोज ओजसा . 5. आथर्ववेद/19/34/5
  • स जिह्वया चतुरनीक ॠञ्जते चारु वसानो वरुणो यतन्नरिम्. न तस्य विद्म पुरुषत्वता वयं यतो भगः सविता दाति वार्यम् .5. ऋग्वेद/5/48/5
  • स जिन्वते जठरेषु प्रजज्ञिवान्वृषा चित्रेषु नानदन्न सिंहः. वैश्वानरः पृथृपाजा अमर्त्यो वसु रत्ना दयमानो वि दाशुषे. ऋग्वेद/3/2/11
  • स केतुरध्वराणामग्निर्देवेभिरा गमत्. अञ्जानः सप्त होतृभिर्हविष्मते. ऋग्वेद/3/10/4
  • स क्षपः परि षस्वजे nyu1स्रो मायया दधे स विश्वं परि दर्शतः . तस्य वेनीरनु व्रतमुषस्तिस्रो अवर्धयन्नभन्तामन्यके समे . ऋग्वेद/8/41/3
  • स मा जीवीत्तंप्राणो जहातु .13. आथर्ववेद/16/7/13
  • स माहिन इन्द्रो अर्णो अपां प्रैरयदहिहाच्छा समुद्रम्. अजनयत्सूर्यं विदद्गा अक्तुनाह्नां वयुनानि साधत्. ऋग्वेद/2/19/3
  • स मामृजे तिरो अण्वानि मेष्यो मीड्वान्त्सप्तिर्न वाजयुः . अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिरृक्वभिः.1690 Samveda/1690
  • स मामृजे तिरो अण्वानि मेष्यो मीळ्हे सप्तिर्न वाजयुः . अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिॠक्वभिः . ऋग्वेद/9/107/11
  • स मानुषे वृजने शंतमो हितो3.अग्निर्यज्ञेषु जेन्यो न विश्पतिः प्रियो यज्ञेषु विश्पतिः. स हव्या मानुषाणामिळा कृतानि पत्यते. स नस्त्रासते वरुणस्य धूर्तेर्महो देवस्य धूर्तेः . ऋग्वेद/1/128/7
  • स मानुषीषु दूळभो विक्षु प्रावीरमर्त्यः. दूतो विश्वेषां भुवत् .2. ऋग्वेद/4/9/2
  • स मातरा न ददृशान उस्रियो नानददेति मरुतामिव स्वनः . जानन्नृतं प्रथमं यत्स्वर्णरं प्रशस्तये कमवृणीत सुक्रतुः . ऋग्वेद/9/70/6
  • स मातरा सूर्येणा कवीनामवासयद्रुजदद्रिं गृणानः. स्वाधीभिरृक्वभिर्वावशान उदुस्रियाणामसृजन्निदानम् .2. ऋग्वेद/6/32/2
  • स मातरा विचरन्वाजयन्नपः प्र मेधिरः स्वधया पिन्वते पदम् . अंशुर्यवेन पिपिशे यतो नृभिः सं जामिभिर्नसते रक्षते शिरः . ऋग्वेद/9/68/4
  • स मातरिश्वा पुरुवारपुष्टिर्विदद्गातुं तनयाय स्वर्वित्. विशां गोपा जनिता रोदस्योर्देवा अग्निं धारयन्द्रविणोदाम् . ऋग्वेद/1/96/4
  • स महिमासद्रुर्भूत्वान्तं पृथिव्या अगच्छत्स समुद्रो᳡.अभवत् .1. आथर्ववेद/15/7/1
  • स मह्ना विश्वा दुरितानि साह्वानग्नि ष्टवे दम आ जातवेदाः . स नो रक्षिषद्दुरितादवद्यादस्मान्गृणत उत नो मघोनः.1305 Samveda/1305
  • स मह्ना विश्वा दुरितानि साह्वानग्निः ष्टवे दम आ जातवेदाः. स नो रक्षिषद्दुरितादवद्यादस्मान्गृणत उत नो मघोनः .2. ऋग्वेद/7/12/2
  • स मज्मना जनिम मानुषाणाममर्त्येन नाम्नाति प्र सर्स्रे. स द्युम्नेन स शवसोत राया स वीर्येण नृतमः समोकाः .7. ऋग्वेद/6/18/7
  • स मन्दस्वा ह्यन्धसो राधसे तन्वा महे. न स्तोतारं निदे करः .27. ऋग्वेद/6/45/27
  • स मन्दस्वा ह्यन्धसो राधसे तन्वा महे. न स्तोतारं निदे करः. ऋग्वेद/3/41/6
  • स मन्दस्वा ह्यन्धसो राधसे तन्वा᳡ महे. न स्तोतारं निदे करः . 6. आथर्ववेद/20/23/6
  • स मन्दस्वा ह्यनु जोषमुग्र प्र त्वा यज्ञास इमे अश्नुवन्तु. प्रेमे हवासः पुरुहूतमस्मे आ त्वेयं धीरवस इन्द्र यम्याः .8. ऋग्वेद/6/23/8
  • स मन्द्रया च जिह्वया वह्निरासा विदुष्टरः. अग्ने रयिं मघवद्भ्यो न आ वह हव्यदातिं च सूदय .9. ऋग्वेद/7/16/9
  • स मन्युं मर्त्यानामदब्धो नि चिकीषते . पुरा निदश्चिकीषते . ऋग्वेद/8/78/6
  • स मन्युमीः समदनस्य कर्तास्माकेभिर्नृभिः सूर्यं सनत्. अस्मिन्नहन्त्सत्पतिः पुरुहूतो मरुत्वान्नो भवत्विन्द्र ऊती . ऋग्वेद/1/100/6
  • स मर्मृजान आयुभिः प्रयस्वान्प्रयसे हितः . इन्दुरत्यो विचक्षणः . ऋग्वेद/9/66/23
  • स मर्मृजान आयुभिरिभो राजेव सुव्रतः . श्येनो न वं सु षीदति.1763 Samveda/1763
  • स मर्मृजान आयुभिरिभो राजेव सुव्रतः . श्येनो न वंसु षीदति . ऋग्वेद/9/57/3
  • स मर्मृजान इन्द्रियाय धायस ओभे अन्ता रोदसी हर्षते हितः . वृषा शुष्मेण बाधते वि दुर्मतीरादेदिशानः शर्यहेव शुरुधः . ऋग्वेद/9/70/5
  • स मर्तो अग्ने स्वनीक रेवानमर्त्ये य आजुहोति हव्यम्. स देवता वसुवनिं दधाति यं सूरिरर्थी पृच्छमान एति .23. ऋग्वेद/7/1/23
  • स मत्सरः पृत्सु वन्वन्नवातः सहस्ररेता अभि वाजमर्ष . इन्द्रायेन्दो पवमानो मनीष्यं1शोरूर्मिमीरय गा इषण्यन् . ऋग्वेद/9/96/8
  • स मे वपुश्छदयदश्विनोर्यो रथो विरुक्मान्मनसा युजानः. येन नरा नासत्येषयध्यै वर्तिर्याथस्तनयाय त्मने च .5. ऋग्वेद/6/49/5
  • स मृज्यमानो दशभिः सुकर्मभिः प्र मध्यमासु मातृषु प्रमे सचा . व्रतानि पानो अमृतस्य चारुण उभे नृचक्षा अनु पश्यते विशौ . ऋग्वेद/9/70/4
  • स मृज्यते सुकर्मभिर्देवो देवेभ्यः सुतः . विदे यदासु संददिर्महीरपो वि गाहते . ऋग्वेद/9/99/7
  • स न ईळानया सह देवाँ अग्ने दुवस्युवा . चिकिद्विभानवा वह . ऋग्वेद/8/102/2
  • स न इन्द्र त्वयताया इषे धास्त्मना च ये मघवानो जुनन्ति. वस्वी षु ते जरित्रे अस्तु शक्तिर्यूयं पात स्वस्तिभिः सदा नः .10. ऋग्वेद/7/20/10
  • स न इन्द्र त्वयताया इषे धास्त्मना च ये मघवानो जुनन्ति. वस्वी षु ते जरित्रे अस्तु शक्तिर्यूयं पात स्वस्तिभिः सदा नः .10. ऋग्वेद/7/21/10
  • स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः . वरिवोवित्परि स्रव . ऋग्वेद/9/61/12
  • स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः . वरिवोवित्परि स्रव.673 Samveda/673
  • स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः . वरिवोवित्परिस्रव.592 Samveda/592
  • स न इन्द्रः शिवः सखाश्वावद्गोमद्यवमत् . उरुधारेव दोहते . ऋग्वेद/8/93/3
  • स न इन्द्रः शिवः सखाश्वावद्गोमद्यवमत् . उरुधारेव दोहते.1452 Samveda/1452
  • स न इन्द्रः शिवः सखाश्वावद्गोमद्यवमत्. उरुधारेव दोहते . 3. आथर्ववेद/20/7/3
  • स न ऊर्जे vya1व्ययं पवित्रं धाव धारया . देवासः शृणवन्हि कम् . ऋग्वेद/9/49/4
  • स न ऊर्जे vya3व्ययं पवित्रं धाव धारया . देवासः शृणवन्हि कम्.1438 Samveda/1438
  • स na.aindraaya यज्यवे वरुणाय मरुद्भ्यः. वरिवोवित्परि स्रव .17 . Yajurveda/26/17
  • स नः क्षुमन्तं सदने व्यूर्णुहि गोअर्णसं रयिमिन्द्र श्रवाय्यम् . स्याम ते जयतः शक्र मेदिनो यथा वयमुश्मसि तद्वसो कृधि . ऋग्वेद/10/38/2
  • स नः पावक दीदिहि द्युमदस्मे सुवीर्यम्. भवा स्तोतृभ्यो अन्तमः स्वस्तये. ऋग्वेद/3/10/8
  • स नः पावक दीदिवोऽग्ने देवाँ इहा वह. उप यज्ञं हविश्च नः. ऋग्वेद/1/12/10
  • स नः पावक दीदिवोऽग्ने देवाँ2.ऐहा वह. उप यज्ञं हविश्च नः .9 . Yajurveda/17/9
  • स नः पप्रिः पारयाति स्वस्ति नावा पुरुहूतः . इन्द्रो विश्वा अति द्विषः . ऋग्वेद/8/16/11
  • स नः पप्रिः पारयाति स्वस्ति नावा पुरुहूतः. इन्द्रो विश्वा अति द्विषः . 2. आथर्ववेद/20/46/2
  • स नः पवस्व शं गवे शं जनाय शमर्वते . शं राजन्नोषधीभ्यः.653 Samveda/653
  • स नः पवस्व शं गवे शं जनाय शमर्वते . शं राजन्नोषधीभ्यः . ऋग्वेद/9/11/3
  • स नः पवस्व वाजयुश्चक्राणश्चारुमध्वरम् . बर्हिष्माँ आ विवासति . ऋग्वेद/9/44/4
  • स नः पिता जनिता स उत बन्धुर्धामानि वेद भुवनानि विश्वा. यो देवानां नामध एक एव तं संप्रश्नं भुवना यन्ति सर्वा . 3. आथर्ववेद/2/1/3
  • स नः पितेव सूनवेऽग्ने सूपायनो भव. सचस्वा नः स्वस्तये .24. Yajurveda/3/24
  • स नः पितेव सूनवेऽग्ने सूपायनो भव. सचस्वा नः स्वस्तये. ऋग्वेद/1/1/9
  • स नः पृथु श्रवाय्यमच्छा देव विवाससि . बृहदग्ने सुवीर्यम्.662 Samveda/662
  • स नः पुनान आ भर रयिं स्तोत्रे सुवीर्यम् . जरितुर्वर्धया गिरः . ऋग्वेद/9/40/5
  • स नः पुनान आ भर रयिं वीरवतीमिषम् . ईशानः सोम विश्वतः . ऋग्वेद/9/61/6
  • स नः पुनान आ भर रयिं वीरवतीमिषम् ईशानः सोम विश्वतः.789 Samveda/789
  • स नः शक्रश्चिदा शकद्दानवाँ अन्तराभरः . इन्द्रो विश्वाभिरूतिभिः . ऋग्वेद/8/32/12
  • स नः शर्माणि वीतयेऽग्निर्यच्छतु शंतमा. यतो नः प्रुष्णवद्वसु दिवि क्षितिभ्यो अप्स्वा. ऋग्वेद/3/13/4
  • स नः सिन्धुमिव नावाति पर्षा स्वस्तये. अप नः शोशुचदघम् . 8. आथर्ववेद/4/33/8
  • स नः सिन्धुमिव नावयाति पर्षा स्वस्तये. अप नः शोशुचदघम् . ऋग्वेद/1/97/8
  • स नः सोमेषु सोमपाः सुतेषु शवसस्पते . मादयस्व राधसा सूनृतावतेन्द्र राया परीणसा . ऋग्वेद/8/97/6
  • स नः स्तवान आ भर गायत्रेण नवीयसा. रयिं वीरवतीमिषम्. ऋग्वेद/1/12/11
  • स नः स्तवान आ भर रयिं चित्रश्रवस्तमम् . निरेके चिद्यो हरिवो वसुर्ददिः . ऋग्वेद/8/24/3
  • स नश्चित्राभिरद्रिवोऽनवद्याभिरूतिभिः. अनाधृष्टाभिरा गहि .5. ऋग्वेद/4/32/5
  • स नीव्याभिर्जरितारमच्छा महो वाजेभिर्महद्भिश्च शुष्मैः. पुरुवीराभिर्वृषभ क्षितीनामा गिर्वणः सुविताय प्र याहि .4. ऋग्वेद/6/32/4
  • स नो अद्य वसुत्तये क्रतुविद्गातुवित्तमः . वाजं जेषि श्रवो बृहत् . ऋग्वेद/9/44/6
  • स नो अर्ष पवित्र आ मदो यो देववीतमः . इन्दविन्द्राय पीतये . ऋग्वेद/9/64/12
  • स नो अर्षाभि दूत्यं1 त्वमिन्द्राय तोशसे . देवान्त्सखिभ्य आ वरम् . ऋग्वेद/9/45/2
  • स नो बन्धुर्जनिता स विधाता धामानि वेद भुवनानि विश्वा. यत्र देवाऽ अमृतमानशानास्तृतीये धामन्नध्यैरयन्त .10 . Yajurveda/32/10
  • स नो भगाय वायवे पूष्णे पवस्व मधुमान् . चारुर्मित्रे वरुणे च . ऋग्वेद/9/61/9
  • स नो भगाय वायवे पूष्णे पवस्व मधुमान् . चारुर्मित्रे वरुणे च.1083 Samveda/1083
  • स नो भगाय वायवे विप्रवीरः सदावृधः . सोमो देवेष्वा यमत् . ऋग्वेद/9/44/5
  • स नो भवः परि वृणक्तु विश्वत आप इवाग्निः परि वृणक्तु नो भवः. मा नोऽभि मांस्त नमो अस्त्वस्मै . 8. आथर्ववेद/11/2/8
  • स नो भुवनस्य पते प्रजापते यस्य ta.aupari गृहा यस्य वेह. अस्मै ब्रह्मणेऽस्मै क्षत्राय महि शर्म यच्छ स्वाहा .44 . Yajurveda/18/44
  • स नो बोधि पुरएता सुगेषूत दुर्गेषु पथिकृद्विदानः. ये अश्रमास उरवो वहिष्ठास्तेभिर्न इन्द्राभि वक्षि वाजम् .12. ऋग्वेद/6/21/12
  • स नो बोधि पुरोळाशं रराणः पिबा तु सोमं गोऋजीकमिन्द्र. एदं बर्हिर्यजमानस्य सीदोरुं कृधि त्वायत उ लोकम् .7. ऋग्वेद/6/23/7
  • स नो बोधि सहस्य प्रशंस्यो यस्मिन्त्सुजाता इषयन्त सूरयः. यमग्ने यज्ञमुपयन्ति वाजिनो नित्ये तोके दीदिवांसं स्वे दमे. ऋग्वेद/2/2/11
  • स नो ददातु तां रयिमुरुं पिशङ्गसंदृशम्. इन्द्रः पतिस्तुविष्टमो जनेष्वा .3. आथर्ववेद/6/33/3
  • स नो देव देवताते पवस्व महे सोम प्सरस इन्द्रपानः . कृण्वन्नपो वर्षयन्द्यामुतेमामुरोरा नो वरिवस्या पुनानः . ऋग्वेद/9/96/3
  • स नो देवेभिः पवमान रदेन्दो रयिमश्विनं वावशानः . रथिरायतामुशती पुरंधिरस्मद्र्य1गा दावने वसूनाम् . ऋग्वेद/9/93/4
  • स नो धीती वरिष्ठया श्रेष्ठया च सुमत्या. अग्ने रायो दिदीहि नः सुवृक्तिभिर्वरेण्य .3. ऋग्वेद/5/25/3
  • स नो दूराच्चासाच्च नि मर्त्यादघायोः . पाहि सदमिद्विश्वायुः.1636 Samveda/1636
  • स नो दूराच्चासाच्च नि मर्त्यादघायोः. पाहि सदमिद्विश्वायुः. ऋग्वेद/1/27/3
  • स नो हरीणां पत इन्दो देवप्सरस्तमः . सखेव सख्ये नर्यो रुचे भव . ऋग्वेद/9/105/5
  • स नो हरीणां पत इन्दो देवप्सरस्तमः . सखेव सख्ये नर्यो रुचे भव.1612 Samveda/1612
  • स नो ज्योतींषि पूर्व्य पवमान वि रोचय . क्रत्वे दक्षाय नो हिनु . ऋग्वेद/9/36/3
  • स नो मदानां पत इन्दो देवप्सरा असि . सखेव सख्ये गातुवित्तमो भव . ऋग्वेद/9/104/5
  • स नो महां अनिमानो धूमकेतुः पुरुश्चन्द्र . धिये वाजाय हिन्वतु.1664 Samveda/1664
  • स नो महाँ अनिमानो धूमकेतुः पुरुश्चन्द्रः. धिये वाजाय हिन्वतु. ऋग्वेद/1/27/11
  • स नो मन्द्राभिरध्वरे जिह्वाभिर्यजा महः . आ देवान्वक्षि यक्षि च.1475 Samveda/1475
  • स नो मन्द्राभिरध्वरे जिह्वाभिर्यजा महः. आ देवान्वक्षि यक्षि च .2. ऋग्वेद/6/16/2
  • स नो मित्रमहस्त्वमग्ने शुक्रेण शोचिषा . देवैरा सत्सि बर्हिषि . ऋग्वेद/8/44/14
  • स नो मित्रमहस्त्वमग्ने शुक्रेण शोचिषा . देवैरा सत्सि बर्हिषि.1713 Samveda/1713
  • स नो नव्येभिर्वृषकर्मन्नुक्थैः पुरां दर्तः पायुभिः पाहि शग्मैः. दिवोदासेभिरिन्द्र स्तवानो वावृधीथा अहोभिरिव द्यौः . ऋग्वेद/1/130/10
  • स नो नेदिष्ठं ददृशान आ भराग्ने देवेभिः सचनाः सुचेतुना महो रायः सुचेतुना. महि शविष्ठ नस्कृधि संचक्षे भुजे अस्यै. महि स्तोतृभ्यो मघवन्त्सुवीर्यं मथीरुग्रो न शवसा . ऋग्वेद/1/127/11
  • स नो नियुद्भिः पुरुहूत वेधो विश्ववाराभिरा गहि प्रयज्यो. न या अदेवो वरते न देव आभिर्याहि तूयमा मद्र्यद्रिक् .11. ऋग्वेद/6/22/11
  • स नो नियुद्भिः पुरुहूत वेधो विश्ववाराभिरा गहि प्रयज्यो. न या अदेवो वरते न देव आभिर्याहि तूयमा मद्र्यद्रिक् .11. आथर्ववेद/20/36/11
  • स नो नियुद्भिरा पृण कामं वाजेभिरश्विभिः. गोमद्भिर्गोपते धृषत् .21. ऋग्वेद/6/45/21
  • स नो नृणां नृतमो रिशादा अग्निर्गिरोऽवसा वेतु धीतिम्. तना च ये मघवानः शविष्ठा वाजप्रसूता इषयन्त मन्म . ऋग्वेद/1/77/4
  • स नो राधांस्या भरेशानः सहसो यहो. भगश्च दातु वार्यम् .11. ऋग्वेद/7/15/11
  • स नो रक्षतु जङ्गिडो धनपालो धनेव. देवा यं चक्रुर्ब्राह्मणाः परिपाणमरातिहम् . 2. आथर्ववेद/19/35/2
  • स नो रेवत्समिधानः स्वस्तये संददस्वान्रयिमस्मासु दीदिहि. आ नः कृणुष्व सुविताय रोदसी अग्ने हव्या मनुषो देव वीतये. ऋग्वेद/2/2/6
  • स नो वाजाय श्रवस इषे च राये धेहि द्युमत इन्द्र विप्रान्. भरद्वाजे नृवत इन्द्र सूरीन्दिवि च स्मैधि पार्ये न इन्द्र .14. ऋग्वेद/6/17/14
  • स नो वाजेष्वविता पुरूवसुः पुरस्थाता मघवा वृत्रहा भुवत् . ऋग्वेद/8/46/13
  • स नो वस्व उप मास्यूर्जो नपान्माहिनस्य . सखे वसो जरितृभ्यः . ऋग्वेद/8/71/9
  • स नो वेदो अमात्यमग्नी रक्षतु शन्तमः . उतास्मान्पात्वं हसः.1381 Samveda/1381
  • स नो वेदो अमात्यमग्नी रक्षतु विश्वतः. उतास्मान् पात्वंहसः .3. ऋग्वेद/7/15/3
  • स नो विभावा चक्षणिर्न वस्तोरग्निर्वन्दारु वेद्यश्चनो धात्. विश्वायुर्यो अमृतो मर्त्येषूषर्भुद्भूदतिथिर्जातवेदाः .2. ऋग्वेद/6/4/2
  • स नो विश्वा दिवो वसूतो पृथिव्या अधि . पुनान इन्दवा भर . ऋग्वेद/9/57/4
  • स नो विश्वा दिवो वसूतो पृथिव्या अधि . पुनान इन्दवा भर.1764 Samveda/1764
  • स नो विश्वाहा सुक्रतुरादित्यः सुपथा करत्. प्र ण आयूंषि तारिषत्. ऋग्वेद/1/25/12
  • स नो विश्वान्या भर सुवितानि शतक्रतो . यदिन्द्र मृळयासि नः . ऋग्वेद/8/93/29
  • स नो विश्वेभिर्देवेभिरूर्जो नपाद्भद्रशोचे . रयिं देहि विश्ववारम् . ऋग्वेद/8/71/3
  • स नो वृषन्नमुं चरुं सत्रादावन्नपा वृधि . अस्मभ्यमप्रतिष्कुतः.1621 Samveda/1621
  • स नो वृषन्नमुं चरुं सत्रादावन्नपा वृधि. अस्मभ्यमप्रतिष्कुतः . 12. आथर्ववेद/20/70/12
  • स नो वृषन्नमुं चरुं सत्रादावन्नपावृधि. अस्मभ्यमप्रतिष्कुतः. ऋग्वेद/1/7/6
  • स नो वृषन्त्सनिष्ठया सं घोरया द्रवित्न्वा . धियाविड्ढि पुरंध्या . ऋग्वेद/8/92/15
  • स नो वृष्टिं दिवस्परि स नो वाजमनर्वाणम्. स नः सहस्रिणीरिषः. ऋग्वेद/2/6/5
  • स नो युवेन्द्रो जोहूत्रः सखा शिवो नरामस्तु पाता. यः शंसन्तं यः शशमानमूती पचन्तं च स्तुवन्तं च प्रणेषत्. ऋग्वेद/2/20/3
  • स पचामि स ददामि. स यजे स दत्तान्मा यूषम् . 4. आथर्ववेद/6/123/4
  • स पप्रथानो अभि पञ्च भूमा त्रिवन्धुरो मनसा यातु युक्तः . विशो येन गच्छथो देवयन्तीः कुत्रा चिद्याममश्विना दधाना . ऋग्वेद/7/69/2
  • स परमांदिशमनु व्य᳡चलत् .13. आथर्ववेद/15/6/13
  • स पर्वतो न धरुणेष्वच्युतः सहस्रमूतिस्तविषीषु वावृधे. इन्द्रो यद्वृत्रमवधीन्नदीवृतमुब्जन्नर्णांसि जर्हृषाणो अन्धसा . ऋग्वेद/1/52/2
  • स पर्यगाच्छुक्रमकायमव्रणमस्नाविरं शुद्धमपापविद्धम्. कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोऽर्थान् व्यंदधाच्छाश्वतीभ्यः समाभ्यः .8 . Yajurveda/40/8
  • स पत्यत उभयोर्नृम्णमयोर्यदी वेधसः समिथे हवन्ते. वृत्रे वा महो नृवति क्षये वा व्यचस्वन्ता यदि वितन्तसैते .6. ऋग्वेद/6/25/6
  • स पवस्व धनंजय प्रयन्ता राधसो महः . अस्मभ्यं सोम गातुवित् . ऋग्वेद/9/46/5
  • स पवस्व मदाय कं नृचक्षा देववीतये . इन्दविन्द्राय पीतये . ऋग्वेद/9/45/1
  • स पवस्व मदिन्तम गोभिरञ्जानो अक्तुभिः . एन्द्रस्य जठरं विश.1209 Samveda/1209
  • स पवस्व मदिन्तम गोभिरञ्जानो अक्तुभिः . इन्दविन्द्राय पीतये . ऋग्वेद/9/50/5
  • स पवस्व सहमानः पृतन्यून्त्सेधन्रक्षांस्यप दुर्गहाणि . स्वायुधः सासह्वान्त्सोम शत्रून् . ऋग्वेद/9/110/12
  • स पवस्व विचर्षण आ मही रोदसी पृण . उषाः सूर्यो न रश्मिभिः . ऋग्वेद/9/41/5
  • स पवस्व य आविथेन्द्रं वृत्राय हन्तवे . वव्रिवां सं महीरपः.494 Samveda/494
  • स पवस्व य आविथेन्द्रं वृत्राय हन्तवे . वव्रिवांसं महीरपः . ऋग्वेद/9/61/22
  • स पवित्रे विचक्षणो हरिरर्षति धर्णसिः . अभि योनिं कनिक्रदत् . ऋग्वेद/9/37/2
  • स पवित्रे विचक्षणो हरिरर्षति धर्णसिः . अभि योनिं कनिक्रदत्.1293 Samveda/1293
  • स पित्र्याण्यायुधानि विद्वानिन्द्रेषित आप्त्यो अभ्ययुध्यत् . त्रिशीर्षाणं सप्तरश्मिं जघन्वान्त्वाष्ट्रस्य चिन्निः ससृजे त्रितो गाः . ऋग्वेद/10/8/8
  • स प्राचीनान्पर्वतान्दृंहदोजसाधराचीनमकृणोदपामपः. अधारयत्पृथिवीं विश्वधायसमस्तभ्नान्मायया द्यामवस्रसः. ऋग्वेद/2/17/5
  • स प्रजाभ्यो वि पश्यति यच्च प्राणति यच्च न . 11. आथर्ववेद/13/4/11
  • स प्रजापतिःसुवर्णमात्मन्नपश्यत्तत्प्राजनयत् .2. आथर्ववेद/15/1/2
  • स प्रकेत उभयस्य प्रविद्वान्त्सहस्रदान उत वा सदानः. यमेन ततं परिधिं वयिष्यन्नप्सरसः परि जज्ञे वसिष्ठः .12. ऋग्वेद/7/33/12
  • स प्रथमे व्योमनि देवानां सदने वृधः . सुपारः सुश्रवस्तमः समप्सुजित्.747 Samveda/747
  • स प्रथमे व्योमनि देवानां सदने वृधः . सुपारः सुश्रवस्तमः समप्सुजित् . ऋग्वेद/8/13/2
  • स प्रथमो बृहस्पतिश्चिकित्वाँस्तस्माऽइन्द्राय सुतमाजुहोत स्वाहा. तृम्पन्तु होत्रा मध्वो याः स्विष्टा याः सुप्रीताः सुहुता यत्स्वाहायाडग्नीत् .15. Yajurveda/7/15
  • स प्रत्नथा कविवृध इन्द्रो वाकस्य वक्षणिः . शिवो अर्कस्य होमन्यस्मत्रा गन्त्ववसे . ऋग्वेद/8/63/4
  • स प्रत्नथा सहसा जायमानः सद्यः काव्यानि बळधत्त विश्वा. आपश्च मित्रं धिषणा च साधन्देवा अग्निं धारयन्द्रविणोदाम् . ऋग्वेद/1/96/1
  • स प्रत्नवन्नवीयसाग्ने द्युम्नेन संयता. बृहत्ततन्थ भानुना .21. ऋग्वेद/6/16/21
  • स प्रत्नवन्नव्यसे विश्ववार सूक्ताय पथः कृणुहि प्राचः . ये दुःषहासो वनुषा बृहन्तस्ताँस्ते अश्याम पुरुकृत्पुरुक्षो . ऋग्वेद/9/91/5
  • स प्रवोळ्हॄन्परिगत्या दभीतेर्विश्वमधागायुधमिद्धे अग्नौ. सं गोभिरश्वैरसृजद्रथेभिः सोमस्य ता मद इन्द्रश्चकार. ऋग्वेद/2/15/4
  • स पुनान उप सूरे दधान ओबे अप्रा रोदसी vii ष आवः . प्रिया चिद्यस्य प्रियसास ऊती सतो धनं कारिणे न प्र यं सत्.1358 Samveda/1358
  • स पुनान उप सूरे न धातोभे अप्रा रोदसी वि ष आवः . प्रिया चिद्यस्य प्रियसास ऊती स तू धनं कारिणे न प्र यंसत् . ऋग्वेद/9/97/38
  • स पुनानो मदिन्तमः सोमश्चमूषु सीदति . पशौ न रेत आदधत्पतिर्वचस्यते धियः . ऋग्वेद/9/99/6
  • स पूर्वया निविदा कव्यतायोरिमाः प्रजा अजनयन्मनूनाम्. विवस्वता चक्षसा द्यामपश्च देवा अग्निं धारयन्द्रविणोदाम् . ऋग्वेद/1/96/2
  • स पूर्व्या महोनां वेनः क्रतुभिरानजे . यस्य द्वारा मनुः पिता देवेषु धिय आनजे.355 Samveda/355
  • स पूर्व्यः पवते यं दिवस्परि श्येनो मथायदिषितस्तिरो रजः . स मध्व आ युवते वेविजान इत्कृशानोरस्तुर्मनसाह बिभ्युषा . ऋग्वेद/9/77/2
  • स पूर्व्यो महानां वेनः क्रतुभिरानजे . यस्य द्वारा मनुष्पिता देवेषु धिय आनजे . ऋग्वेद/8/63/1
  • स पूर्व्यो वसुविज्जायमानो मृजानो अप्सु दुदुहानो अद्रौ . अभिशस्तिपा भुवनस्य राजा विदद्गातुं ब्रह्मणे पूयमानः . ऋग्वेद/9/96/10
  • स रंहत उरुगायस्य जूतिं वृथा क्रीळन्तं मिमते न गावः . परीणसं कृणुते तिग्मशृङ्गो दिवा हरिर्ददृशे नक्तमृज्रः . ऋग्वेद/9/97/9
  • स राजसि पुरुष्टुत्ँ एको वृत्राणि जिघ्नसे . इन्द्र जैत्रा श्रवस्या च यन्तवे . ऋग्वेद/8/15/3
  • स राजसि पुरुष्टुत्ँ एको वृत्राणि जिघ्नसे. इन्द्र जैत्रा श्रवस्या᳡ च यन्तवे .10. आथर्ववेद/20/62/10
  • स राजसि पुरुष्टुत्ँ एको वृत्राणि जिघ्नसे. इन्द्र जैत्रा श्रवस्या᳡ च यन्तवे .6. आथर्ववेद/20/61/6
  • स रायस्खामुप सृजा गृणानः पुरुश्चन्द्रस्य त्वमिन्द्र वस्वः. पतिर्बभूथासमो जनानामेको विश्वस्य भुवनस्य राजा .4. ऋग्वेद/6/36/4
  • स रन्धयत्सदिवः सारथये शुष्णमशुषं कुयवं कुत्साय. दिवोदासाय नवतिं च नवेन्द्रः पुरो व्यैरच्छम्बरस्य. ऋग्वेद/2/19/6
  • स रथेन रथीतमोऽस्माकेनाभियुग्वना. जेषि जिष्णो हितं धनम् .15. ऋग्वेद/6/45/15
  • स रत्नं मर्त्यो वसु विश्वं तोकमुत त्मना . अच्छा गच्छत्यस्तृतः . ऋग्वेद/1/41/6
  • स रेतोधा वृषभः शश्वतीनां तस्मिन्नात्मा जगतस्तस्थुषश्च . तन्म ॠतं पातु शतशारदाय यूयं पात स्वस्तिभिः सदा नः . ऋग्वेद/7/101/6
  • स रेवा इव विश्पतिर्दैव्यः केतुः शृणोतु नः . उक्थैरग्निर्बृहद्भानुः.1665 Samveda/1665
  • स रेवाँइव विश्पतिर्दैव्यः केतुः शृणोतु नः. उक्थैरग्निर्बृहद्भानुः. ऋग्वेद/1/27/12
  • स रोचयज्जनुषा रोदसी उभे स मात्रोरभवत्पुत्र ईड्यः. हव्यवाळग्निरजरश्चनोहितो दूळभो विशामतिथिर्विभावसुः. ऋग्वेद/3/2/2
  • स रोरुवदभि पूर्वा अचिक्रददुपारुहः श्रथयन्त्स्वादते हरिः . तिरः पवित्रं परियन्नुरु ज्रयो नि शर्याणि दधते देव आ वरम् . ऋग्वेद/9/68/2
  • स रोरुवद्वृषभस्तिग्मशृङ्गो वर्ष्मन्तस्थौ वरिमन्ना पृथिव्याः . विश्वेष्वेनं वृजनेषु पामि यो मे कुक्षी सुतसोमः पृणाति . ऋग्वेद/10/28/2
  • स रुद्रेभिरशस्तवार ॠभ्वा हित्वी गयमारेअवद्य आगात् . वम्रस्य मन्ये मिथुना विवव्री अन्नमभीत्यारोदयन्मुषायन् . ऋग्वेद/10/99/5
  • स रुद्रो वसुवनिर्वसुदेये नमोवाके वषट्कारोऽनु संहितः . 26. आथर्ववेद/13/4/26
  • स संनयः स विनयः पुरोहितः स सुष्टुतः स युधि ब्रह्मणस्पतिः. चाक्ष्मो यद्वाजं भरते मती धनादित्सूर्यस्तपति तप्यतुर्वृथा. ऋग्वेद/2/24/9
  • स संस्तिरो विष्टिरः सं गृभायति जानन्नेव जानतीर्नित्य आ शये. पुनर्वर्धन्ते अपि यन्ति देव्यमन्यद्वर्पः पित्रोः कृण्वते सचा . ऋग्वेद/1/140/7
  • स सद्म परि णीयते होता मन्द्रो दिविष्टिषु. उत पोता नि षीदति .3. ऋग्वेद/4/9/3
  • स समुद्रो अपीच्यस्तुरो द्यामिव रोहति नि यदासु यजुर्दधे . स माया अर्चिना पदास्तृणान्नाकमारुहन्नभन्तामन्यके समे . ऋग्वेद/8/41/8
  • स सप्त धीतिभिर्हितो नद्यो अजिन्वदद्रुहः . या एकमक्षि वावृधुः . ऋग्वेद/9/9/4
  • स सर्गेण शवसा तक्तो अत्यैरप इन्द्रो दक्षिणतस्तुराषाट्. इत्था सृजाना अनपावृदर्थं दिवेदिवे विविषुरप्रमृष्यम् .5. ऋग्वेद/6/32/5
  • स सर्वस्मै वि पश्यति यच्च प्राणति यच्च न . 19. आथर्ववेद/13/4/19
  • स सत्पतिः शवसा हन्ति वृत्रमग्ने विप्रो वि पणेर्भर्ति वाजम्. यं त्वं प्रचेत ॠतजात राया सजोषा नप्त्रापां हिनोषि .3. ऋग्वेद/6/13/3
  • स सत्यसत्वन्महते रणाय रथमा तिष्ठ तुविनृम्ण भीमम्. याहि प्रपथिन्नवसोप मद्रिक्प्र च श्रुत श्रावय चर्षणिभ्यः .5. ऋग्वेद/6/31/5
  • स सव्येन यमति व्राधतश्चित्स दक्षिणे संगृभीता कृतानि. स कीरिणा चित्सनिता धनानि मरुत्वान्नो भवत्विन्द्र ऊती . ऋग्वेद/1/100/9
  • स शेवृधमधि धा द्युम्नमस्मे महि क्षत्रं जनाषाळिन्द्र तव्यम्. रक्षा च नो मघोनः पाहि सूरीन्राये च नः स्वपत्या इषे धाः . ऋग्वेद/1/54/11
  • स श्रुधि यः स्मा पृतनासु कासु चिद्दक्षाय्य इन्द्र भरहूतये नृभिरसि प्रतूर्तये नृभिः. यः शूरैः sva1सनिता यो विप्रैर्वाजं तरुता. तमीशानास इरधन्त वाजिनं पृक्षमत्यं न वाजिनम् . ऋग्वेद/1/129/2
  • स शुष्मी कलशेष्वा पुनानो अचिक्रदत् . मदेषु सर्वधा असि . ऋग्वेद/9/18/7
  • स श्वितानस्तन्यतू रोचनस्था अजरेभिर्नानदद्भिर्यविष्ठः. यः पावकः पुरुतमः पुरूणि पृथून्यग्निरनुयाति भर्वन् .2. ऋग्वेद/6/6/2
  • स स्मा कृणोति केतुमा नक्तं चिद्दूर आ सते. पावको यद्वनस्पतीन्प्र स्मा मिनात्यजरः .4. ऋग्वेद/5/7/4
  • स सोम आमिश्लतमः सुतो भूद्यस्मिन्पक्तिः पच्यते सन्ति धानाः. इन्द्रं नरः स्तुवन्तो ब्रह्मकारा उक्था शंसन्तो देववाततमाः .4. ऋग्वेद/6/29/4
  • sa stanayati sa vi dyotate sa u ashmaanamasyati . 41. Atharvaveda/13/4/41
  • स स्तोम्यः स हव्यः सत्यः सत्वा तुविकूर्मिः . एकश्चित्सन्नभिभूतिः . ऋग्वेद/8/16/8
  • स सुक्रतुः पुरोहितो दमेदमेऽग्निर्यज्ञस्याध्वरस्य चेतति क्रत्वा यज्ञस्य चेतति. क्रत्वा वेधा इषूयते विश्वा जातानि पस्पशे. यतो घृतश्रीरतिथिरजायत वह्निर्वेधा अजायत . ऋग्वेद/1/128/4
  • स सुक्रतुॠतचिदस्तु होता य आदित्य शवसा वां नमस्वान् . आववर्तदवसे वां हविष्मानसदित्स सुविताय प्रयस्वान् . ऋग्वेद/7/85/4
  • स सुक्रतुर्यो वि दुरः पणीनां पुनानो अर्कं पुरुभोजसं नः. होता मन्द्रो विशां दमूनास्तिरस्तमो ददृशे राम्याणाम् .2. ऋग्वेद/7/9/2
  • स सुक्रतू रणिता यः सुतेष्वनुत्तमन्युर्यो अहेव रेवान् . य एक इन्नर्यपांसि कर्ता स वृत्रहा प्रतीदन्यमाहुः . ऋग्वेद/8/96/19
  • स सुन्वत इन्द्रः सूर्यमा देवो रिणङ्मर्त्याय स्तवान्. आ यद्रयिं गुहदवद्यमस्मै भरदंशं नैतशो दशस्यन्. ऋग्वेद/2/19/5
  • स सुन्वे यो वसूनां यो रायामानेता य इडानाम् . सोमो यः सुक्षितीनाम्.1096 Samveda/1096
  • स सुन्वे यो वसूनां यो रायामानेता य इडानाम् . सोमो यः सुक्षितीनाम्.582 Samveda/582
  • स सुन्वे यो वसूनां यो रायामानेता य इळानाम् . सोमो यः सुक्षितीनाम् . ऋग्वेद/9/108/13
  • स सुष्टुभा स ऋक्वता गणेन वलं रुरोज फलिगं रवेण. बृहस्पतिरुस्रिया हव्यसूदः कनिक्रदद्वावशतीरुदाजत् . 5. आथर्ववेद/20/88/5
  • स सुष्टुभा स ॠक्वता गणेन वलं रुरोज फलिगं रवेण. बृहस्पतिरुस्रिया हव्यसूदः कनिक्रदद्वावशतीरुदाजत् .5. ऋग्वेद/4/50/5
  • स सुष्टुभा स स्तुभा सप्त विप्रैः स्वरेणाद्रिं स्वर्यो3 नवग्वैः. सरण्युभिः फलिगमिन्द्र शक्र वलं रवेण दरयो दशग्वैः . ऋग्वेद/1/62/4
  • स सुतः पीतये वृषा सोमः पवित्रे अर्षति . विघ्नन्रक्षां सि देवयुः.1292 Samveda/1292
  • स सुतः पीतये वृषा सोमः पवित्रे अर्षति . विघ्नन्रक्षांसि देवयुः . ऋग्वेद/9/37/1
  • स सुत्रामा स्ववाँ इन्द्रो अस्मदाराच्चिद्द्वेषः सनुतर्युयोतु. तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम .1. आथर्ववेद/7/92/1
  • स सुत्रामा स्ववाँ इन्द्रो अस्मदाराच्चिद्द्वेषः सनुतर्युयोतु. तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम .7. आथर्ववेद/20/125/7
  • स सूनुभिर्न रुद्रेभिरृभ्वा नृषाह्ये सासह्वाँ अमित्रान्. सनीळेभिः श्रवस्यानि तूर्वन्मरुत्वान्नो भवत्विन्द्र ऊती . ऋग्वेद/1/100/5
  • स सूनुर्मातरा शुचिर्जातो जाते अरोचयत् . महान्मही ॠतावृधा . ऋग्वेद/9/9/3
  • स सूनुर्मातरा शुचिर्जातो जाते अरोचयत् . महान्मही ऋतावृधा.936 Samveda/936
  • स सूर्य प्रति पुरो न उद्गा एभिः स्तोमेभिरेतशेभिरेवैः . प्र नो मित्राय वरुणाय वोचोऽनागसो अर्यम्णे अग्नये च . ऋग्वेद/7/62/2
  • स सूर्यः पर्युरू वरांस्येन्द्रो ववृत्याद्रथ्येव चक्रा . अतिष्ठन्तमपस्यं1 न सर्गं कृष्णा तमांसि त्विष्या जघान . ऋग्वेद/10/89/2
  • स सूर्यस्य रश्मिभिः परि व्यत तन्तुं तन्वानस्त्रिवृतं यथा विदे . नयन्नृतस्य प्रशिषो नवीयसीः पतिर्जनीनामुप याति निष्कृतम् . ऋग्वेद/9/86/32
  • स स्वर्गमा रोहति यत्रादस्त्रिदिवं दिवः. अपूपनाभिं कृत्वा यो ददाति शतौदनाम् . 5. आथर्ववेद/10/9/5
  • स तांल्लोकान्त्समाप्नोति ये दिव्या ये च पार्थिवाः. हिरण्यज्योतिषं कृत्वा यो ददाति शतौदनाम् . 6. आथर्ववेद/10/9/6
  • स तत्कृधीषितस्तूयमग्ने स्पृधो बाधस्व सहसा सहस्वान्. यच्छस्यसे द्युभिरक्तो वचोभिस्तज्जुषस्व जरितुर्घोषि मन्म .6. ऋग्वेद/6/5/6
  • स तौ प्र वेद स उ तौ चिकेत यावस्याः स्तनौ सहस्रधारावक्षितौ. ऊर्जं दुहाते अनपस्पुरन्तौ . 7. आथर्ववेद/9/1/7
  • स ते जानाति सुमतिं यविष्ठ य ईवते ब्रह्मणे गातुमैरत्. विश्वान्यस्मै सुदिनानि रायो द्युम्नान्यर्यो वि दुरो अभि द्यौत् .6. ऋग्वेद/4/4/6
  • स तेजीयसा मनसा त्वोत उत शिक्ष स्वपत्यस्य शिक्षोः. अग्ने रायो नृतमस्य प्रभूतौ भूयाम ते सुष्टुतयश्च वस्वः. ऋग्वेद/3/19/3
  • स त्रितस्याधि सानवि पवमानो अरोचयत् . जामिभिः सूर्यं सह.1295 Samveda/1295
  • स त्रितस्याधि सानवि पवमानो अरोचयत् . जामिभिः सूर्यं सह . ऋग्वेद/9/37/4
  • स तु श्रुधि श्रुत्या यो दुवोयुर्द्यौर्न भूमाभि रायो अर्यः. असो यथा नः शवसा चकानो युगेयुगे वयसा चेकितानः .5. ऋग्वेद/6/36/5
  • स तु श्रुधीन्द्र नूतनस्य ब्रह्मण्यतो वीर कारुधायः. त्वं ह्या3पिः प्रदिवि पितॄणां शश्वद्बभूथ सुहव एष्टौ .8. ऋग्वेद/6/21/8
  • स तु वस्त्राण्यध पेशनानि वसानो अग्निर्नाभा पृथिव्याः . अरुषो जातः पद इळायाः पुरोहितो राजन्यक्षीह देवान् . ऋग्वेद/10/1/6
  • स तुर्वणिर्महाँ अरेणु पौंस्ये गिरेर्भृष्टिर्न भ्राजते तुजा शवः. येन शुष्णं मायिनमायसो मदे दुध्र आभूषु रामयन्नि दामनि . ऋग्वेद/1/56/3
  • स तू नो अग्निर्नयतु प्रजानन्नच्छा रत्नं देवभक्तं यदस्य. धिया यद्विश्वे अमृता अकृण्वन्द्यौष्पिता जनिता सत्यमुक्षन् .10. ऋग्वेद/4/1/10
  • स तू पवस्व परि पार्थिवं रजः स्तोत्रे शिक्षन्नाधून्वते च सुक्रतो . मा नो निर्भाग्वसुनः सादनस्पृशो रयिं पिशङ्गं बहुलं वसीमहि . ऋग्वेद/9/72/8
  • स तू पवस्व परि पार्थिवं रजो दिव्या च सोम धर्मभिः . त्वां विप्रासो मतिभिर्विचक्षण शुभ्रं हिन्वन्ति धीतिभिः . ऋग्वेद/9/107/24
  • स त्वं दक्षस्यावृको वृधो भूरर्यः परस्यान्तरस्य तरुषः. रायः सूनो सहसो मर्त्येष्वा छर्दिर्यच्छ वीतहव्याय सप्रथो भरद्वाजाय सप्रथः .3. ऋग्वेद/6/15/3
  • स त्वं न इन्द्र धियसानो अर्कैर्हरीणां वृषन्योक्त्रमश्रेः. या इत्था मघवन्ननु जोषं वक्षो अभि प्रार्यः सक्षि जनान् .2. ऋग्वेद/5/33/2
  • स त्वं न इन्द्र सूर्ये सो अप्स्वनागास्त्व आ भज जीवशंसे. मान्तरां भुजमा रीरिषो नः श्रद्धितं ते महत इन्द्रियाय . ऋग्वेद/1/104/6
  • स त्वं न इन्द्र वाजेभिर्दशस्या च गातुया च . अच्छा च नः सुम्नं नेषि . ऋग्वेद/8/16/12
  • स त्वं न इन्द्र वाजेभिर्दशस्या च गातुया च. अछा च नः सुम्नं नेषि .3. आथर्ववेद/20/46/3
  • स त्वं न इन्द्राकवाभिरूती सखा विश्वायुरविता वृधे भूः. स्वर्षाता यद्ध्वयामसि त्वा युध्यन्तो नेमधिता पृत्सु शूर .4. ऋग्वेद/6/33/4
  • स त्वं न ऊर्जां पते रयिं रास्व सुवीर्यम् . प्राव नस्तोके तनये समत्स्वा . ऋग्वेद/8/23/12
  • स त्वं नश्चित्र वज्रहस्त धृष्णुया मह स्तवानो अद्रिवः . गामश्वं रथ्यमिन्द्र सं किर सत्रा वाजं न जिग्युषे.810 Samveda/810
  • स त्वं नश्चित्र वज्रहस्त धृष्णुया मह स्तवानो अद्रिवः. गामश्वं रथ्य᳡मिन्द्र सं किर सत्रा वाजं न जिग्युषे . 2. आथर्ववेद/20/98/2
  • स त्वं नश्चित्र वज्रहस्त धृष्णुया मह स्तवानोऽअद्रिवः. गामश्वं रथ्यंमिन्द्र संकिर सत्रा वाजं न जिग्युषे .38 . Yajurveda/27/38
  • स त्वं नश्चित्र वज्रहस्त धृष्णुया महः स्तवानो अद्रिवः. गामश्वं रथ्यमिन्द्र सं किर सत्रा वाजं न जिग्युषे .2. ऋग्वेद/6/46/2
  • स त्वं नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ. अव यक्ष्व नो वरुणं रराणो वीहि मृळीकं सुहवो न एधि .5. ऋग्वेद/4/1/5
  • स त्वं नो अर्वन्निदाया विश्वेभिरग्ने अग्निभिरिधानः. वेषि रायो वि यासि दुच्छुना मदेम शतहिमाः सुवीराः .6. ऋग्वेद/6/12/6
  • स त्वं नो देव मनसा वायो मन्दानो अग्रियः . कृधि वाजाँ अपो धियः . ऋग्वेद/8/26/25
  • स त्वं नो रायः शिशीहि मीढ्वो अग्ने सुवीर्यस्य. तुविद्युम्न वर्षिष्ठस्य प्रजावतोऽनमीवस्य शुष्मिणः. ऋग्वेद/3/16/3
  • स त्वं नोऽअग्नेऽवमो भवोती नेदिष्ठोऽअस्याऽउषसो व्युष्टौ. अव यक्ष्व नो वरुणं रराणो वीहि मृडीकं सुहवो na.aedhi .4 . Yajurveda/21/4
  • स त्वं विप्राय दाशुषे रयिं देहि सहस्रिणम् . अग्ने वीरवतीमिषम् . ऋग्वेद/8/43/15
  • स त्वामदद्वृषा मदः सोमः श्येनाभृतः सुतः. येना वृत्रं निरद्भ्यो जघन्थ वज्रिन्नोजसार्चन्ननु स्वराज्यम् . ऋग्वेद/1/80/2
  • स त्वमग्ने प्रतीकेन प्रत्योष यातुधान्यः . उरुक्षयेषु दीद्यत् . ऋग्वेद/10/118/8
  • स त्वमग्ने सौभगत्वस्य विद्वानस्माकमायुः प्र तिरेह देव. तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः . ऋग्वेद/1/94/16
  • स त्वमग्ने विभावसुः सृजन्त्सूर्यो न रश्मिभिः . शर्धन्तमांसि जिघ्नसे . ऋग्वेद/8/43/32
  • स त्वमस्मदप द्विषो युयोधि जातवेदः . अदेवीरग्ने अरातीः . ऋग्वेद/8/11/3
  • स उदतिष्ठत्सदक्षिणां दिशमनु व्य᳡चलत् .9. आथर्ववेद/15/2/9
  • स उदतिष्ठत्सप्राचीं दिशमनु व्य᳡चलत् .1. आथर्ववेद/15/2/1
  • स उदतिष्ठत्सप्रतीचीं दिशमनु व्य᳡चलत् .15. आथर्ववेद/15/2/15
  • स उदतिष्ठत्सौदीचीं दिशमनु व्य᳡चलत् .21. आथर्ववेद/15/2/21
  • स उपहूत उपहूतः . 12. आथर्ववेद/9/6/6/12
  • स उपहूतः पृथिव्यां भक्षयत्युपहूतस्तस्मिन्यत्पृथिव्यां विश्वरूपम् . 7. आथर्ववेद/9/6/6/7
  • स उपहूतो देवेषु भक्षयत्युपहूतस्तस्मिन्यद्देवेषु विश्वरूपम् . 10. आथर्ववेद/9/6/6/10
  • स उपहूतो दिवि भक्षयत्युपहूतस्तस्मिन्यद्दिवि विश्वरूपम् . 9. आथर्ववेद/9/6/6/9
  • स उपहूतो लोकेषु भक्षयत्युपहूतस्तस्मिन्यल्लोकेषु विश्वरूपम् . 11. आथर्ववेद/9/6/6/11
  • स उपहूतोऽन्तरिक्षे भक्षयत्युपहूतस्तस्मिन्यदन्तरिक्षे विश्वरूपम् . 8. आथर्ववेद/9/6/6/8
  • स उत्तमांदिशमनु व्य᳡चलत् .7. आथर्ववेद/15/6/7
  • स उत्तिष्ठ प्रेहि प्र द्रव रथः सुचक्रः सुपविः सुनाभिः. प्रति तिष्ठोर्ध्वः . 6. आथर्ववेद/4/12/6
  • स ऊर्ध्वांदिशमनु व्य᳡चलत् .4. आथर्ववेद/15/6/4
  • स वा अद्भ्यो᳡जायत तस्मादापोऽजायन्त . 37. आथर्ववेद/13/4/37
  • sa vaa agnerajaayata tasmaadagnirajaayata . 36. Atharvaveda/13/4/36
  • स वा अह्नोऽजायत तस्मादहरजायत . 29. आथर्ववेद/13/4/29
  • स वा अन्तरिक्षादजायत तस्मादन्तरिक्षमजायत . 31. आथर्ववेद/13/4/31
  • स वा ऋग्भ्यो᳡जायत तस्मादृचोऽजायन्त . 38. आथर्ववेद/13/4/38
  • स वां यज्ञेषु मानवी इन्दुर्जनिष्ट रोदसी . देवो देवी गिरिष्ठा अस्रेधन्तं तुविष्वणि . ऋग्वेद/9/98/9
  • स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता . विप्रेभिरस्तु सनिता.1417 Samveda/1417
  • स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता. विप्रेभिरस्तु सनिता. ऋग्वेद/1/27/9
  • स वाजं यातापदुष्पदा यन्त्स्वर्षाता परि षदत्सनिष्यन् . अनर्वा यच्छतदुरस्य वेदो घ्नञ्छिश्नदेवाँ अभि वर्पसा भूत् . ऋग्वेद/10/99/3
  • स वाजी रोचना दिवः पवमानो वि धावति . रक्षोहा वारमव्ययम् . ऋग्वेद/9/37/3
  • स वाजी रोचना दिवः पवमानो वि धावति . रक्षोहा वारमव्ययम्.1294 Samveda/1294
  • स वाज्यक्षाः सहस्ररेता अद्भिर्मृजानो गोभिः श्रीणानः . ऋग्वेद/9/109/17
  • स वाज्यक्षाः सहस्ररेता अद्भिर्मृजानो गोभिः श्रीणानः.1161 Samveda/1161
  • स वाज्यर्वा स ॠषिर्वचस्यया स शूरो अस्ता पृतनासु दुष्टरः. स रायस्पोषं स सुवीर्यं दधे यं वाजो विभ्वाँ ॠभवो यमाविषुः .6. ऋग्वेद/4/36/6
  • स वावशान इह पाहि सोमं मरुद्भिरिन्द्र सखिभिः सुतं नः. जातं यत्त्वा परि देवा अभूषन्महे भराय पुरुहूत विश्वे. ऋग्वेद/3/51/8
  • स वावृधे नर्यो योषणासु वृषा शिशुर्वृषभो यज्ञियासु . स वाजिनं मघवद्भ्यो दधाति वि सातये तन्वं मामृजीत . ऋग्वेद/7/95/3
  • स वायुमिन्द्रमश्विना साकं मदेन गच्छति . रणा यो अस्य धर्मभिः . ऋग्वेद/9/7/7
  • स वायुमिन्द्रमश्विना साकं मदेन गच्छति . रणा यो अस्य धर्मणा.1134 Samveda/1134
  • स वह्निभिरृक्वभिर्गोषु शश्वन्मितज्ञुभिः पुरुकृत्वा जिगाय. पुरः पुरोहा सखिभिः सखीयन्दृळ्हा रुरोज कविभिः कविः सन् .3. ऋग्वेद/6/32/3
  • स वह्निः पुत्रः पित्रोः पवित्रवान्पुनाति धीरो भुवनानि मायया. धेनुं च पृश्निं वृषभं सुरेतसं विश्वाहा शुक्रं पयो अस्य दुक्षत . ऋग्वेद/1/160/3
  • स वह्निः सोम जागृविः पवस्व देववीरति . अभि कोशं मधुश्चुतम् . ऋग्वेद/9/36/2
  • स वह्निरप्सु दुष्टरो मृज्यमानो गभस्त्योः . सोमश्चमूषु सीदति . ऋग्वेद/9/20/6
  • स वह्निरप्सु दुष्टरो मृज्यमानो गभस्त्योः . सोमश्चमूषु सीदति.973 Samveda/973
  • sa vai bhuumerajaayata tasmaadbhuumirajaayata . 35. Atharvaveda/13/4/35
  • sa vai digbhyo᳡jaayata tasmaaddisho᳡jaayanta . 34. Atharvaveda/13/4/34
  • sa vai divo᳡jaayata tasmaaddyauradhi ajaayata . 33. Atharvaveda/13/4/33
  • sa vai raatryaa ajaayata tasmaadraatrirajaayata . 30. Atharvaveda/13/4/30
  • sa vai vaayorajaayata tasmaadvaayurajaayata . 32. Atharvaveda/13/4/32
  • स वै यज्ञादजायत तस्माद्यज्ञो᳡जायत . 39. आथर्ववेद/13/4/39
  • स वज्रभृद्दस्युहा भीम उग्रः सहस्रचेताः शतनीथ ॠभ्वा. चम्रीषो न शवसा पाञ्चजन्यो मरुत्वान्नो भवत्विन्द्र ऊती . ऋग्वेद/1/100/12
  • स वर्धिता वर्धनः पूयमानः सोमो मीढ्वां अभि नो ज्योतिषावीत् . यत्र नः पूर्वे पितरः पदज्ञाः स्वर्विदो अभि गा अद्रिमिष्णन्.1359 Samveda/1359
  • स वर्धिता वर्धनः पूयमानः सोमो मीढ्वाँ अभि नो ज्योतिषावीत् . येना नः पूर्वे पितरः पदज्ञाः स्वर्विदो अभि गा अद्रिमुष्णन् . ऋग्वेद/9/97/39
  • स वरुणः सायमग्निर्भवति स मित्रो भवति प्रातरुद्यन्. स सविता भूत्वान्तरिक्षेण याति स इन्द्रो भूत्वा तपति मध्यतो दिवम्. तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति. उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् . 13. आथर्ववेद/13/3/13
  • स वेद देव आनमं देवाँ ॠतायते दमे. दाति प्रियाणि चिद्वसु .3. ऋग्वेद/4/8/3
  • स वेद पुत्रः पितरं स मातरं स सूनुर्भुवत्स भुवत्पुनर्मघः. स द्यामौर्णोदन्तरिक्षं स्वः1 स इदं विश्वमभवत्स आभवत् .2. आथर्ववेद/7/1/2
  • स वेद सुष्टुतीनामिन्दुर्न पूषा वृषा . अभि प्सुरः प्रुषायति व्रजं न आ प्रुषायति . ऋग्वेद/10/26/3
  • स वेतसुं दशमायं दशोणिं तूतुजिमिन्द्रः स्वभिष्टिसुम्नः. आ तुग्रं शश्वदिभं द्योतनाय मातुर्न सीमुप सृजा इयध्यै .8. ऋग्वेद/6/20/8
  • स विद्वाँ आ च पिप्रयो यक्षि चिकित्व आनुषक्. आ चास्मिन्त्सत्सि बर्हिषि. ऋग्वेद/2/6/8
  • स विद्वाँ अपगोहं कनीनामाविर्भवन्नुदतिष्ठत्परावृक्. प्रति श्रोणः स्थाद्व्य1नगचष्ट सोमस्य ता मद इन्द्रश्चकार. ऋग्वेद/2/15/7
  • स विद्वाँ अङ्गिरोभ्य इन्द्रो गा अवृणोदप . स्तुषे तदस्य पौंस्यम् . ऋग्वेद/8/63/3
  • स वीरो अप्रतिष्कुत इन्द्रेण शूशुवे नृभिः. यस्ते गभीरा सवनानि वृत्रहन्त्सुनोत्या च धावति .6. ऋग्वेद/7/32/6
  • स वीरो दक्षसाधनो वि यस्तस्तम्भ रोदसी . हरिः पवित्रे अव्यत वेधा न योनिमासदम् . ऋग्वेद/9/101/15
  • स वीरो दक्षसाधनो वि यस्तस्तम्भ रोदसी . हरिः पवित्रे अव्यत वेधा न योनिमासदम्. 1388 Samveda/1388
  • स विप्रश्चर्षणीनां शवसा मानुषाणाम्. अति क्षिप्रेव विध्यति .8. ऋग्वेद/4/8/8
  • स विशःसबन्धूनन्नमन्नाद्यमभ्युदतिष्ठत् .2. आथर्ववेद/15/8/2
  • स विशोऽनुव्य᳡चलत् .1. आथर्ववेद/15/9/1
  • स विश्वा दाशुषे वसु सोमो दिव्यानि पार्थिवा . पवतामान्तरिक्ष्या . ऋग्वेद/9/36/5
  • स विश्वा प्रति चाक्लृप ऋतूंरुत्सृजते वशी. यज्ञस्य वय उत्तिरन् . 2. आथर्ववेद/6/36/2
  • स व्राधतः शवसानेभिरस्य कुत्साय शुष्णं कृपणे परादात् . अयं कविमनयच्छस्यमानमत्कं यो अस्य सनितोत नृणाम् . ऋग्वेद/10/99/9
  • स व्राधतो नहुषो दंसुजूतः शर्धस्तरो नरां गूर्तश्रवाः. विसृष्टरातिर्याति बाळ्हसृत्वा विश्वासु पृत्सु सदमिच्छूरः . ऋग्वेद/1/122/10
  • स वृत्रहा वृषा सुतो वरिवोविददाभ्यः . सोमो वाजमिवासरत् . ऋग्वेद/9/37/5
  • स वृत्रहा वृषा सुतो वरिवोविददाभ्यः . सोमो वाजमिवासरत्.1296 Samveda/1296
  • स वृत्रहत्ये हव्यः स ईड्यः स सुष्टुत इन्द्रः सत्यराधाः. स यामन्ना मघवा मर्त्याय ब्रह्मण्यते सुष्वये वरिवो धात् .2. ऋग्वेद/4/24/2
  • स वृत्रहेन्द्र ॠभुक्षाः सद्यो जज्ञानो हव्यो बभूव . कृण्वन्नपांसि नर्या पुरूणि सोमो न पीतो हव्यः सखिभ्यः . ऋग्वेद/8/96/21
  • स वृत्रहेन्द्रः कृष्णयोनीः पुरंदरो दासीरैरयद्वि. अजनयन्मनवे क्षामपश्च सत्रा शंसं यजमानस्य तूतोत्. ऋग्वेद/2/20/7
  • स वृत्रहेन्द्रश्चर्षणीधृत्तं सुष्टुत्या हव्यं हुवेम . स प्राविता मघवा नोऽधिवक्ता स वाजस्य श्रवस्यस्य दाता . ऋग्वेद/8/96/20
  • स य एवं विदुष उपद्रष्टा भवति प्राणं रुणद्धि . 54. आथर्ववेद/11/3/54
  • स य एवं विद्वान्क्षीरमुपसिच्योपहरति. 1. आथर्ववेद/9/6/4/1
  • स य एवं विद्वान्मांसमुपसिच्योपहरति. 7. आथर्ववेद/9/6/4/7
  • स य एवं विद्वान्मधूपसिच्योपहरति. 5. आथर्ववेद/9/6/4/5
  • स य एवं विद्वान्न द्विषन्नश्नीयान्न द्विषतोऽन्नमश्नीयान्न मीमांसितस्य न मीमांसमानस्य . 7. आथर्ववेद/9/6/2/7
  • स य एवं विद्वान्त्सर्पिरुपसिच्योपहरति. 3. आथर्ववेद/9/6/4/3
  • स य एवं विद्वानुदकमुपसिच्योपहरति. 9. आथर्ववेद/9/6/4/9
  • स य एवंविदुषा व्रात्येनातिसृष्टो जुहोति .4. आथर्ववेद/15/12/4
  • स य ओदनस्य महिमानं विद्यात् . 23. आथर्ववेद/11/3/23
  • स यद्दक्षिणांदिशमनु व्यचलद्भूत्वानुव्य᳡चलद्बलमन्नादं कृत्वा .3. आथर्ववेद/15/14/3
  • स यद्देवाननुव्यचलदीशानो भूत्वानुव्य᳡चलन्मन्युमन्नादं कृत्वा .19. आथर्ववेद/15/14/19
  • स यद्ध्रुवांदिशमनु व्यचलद्विष्णुर्भूत्वानुव्य᳡चलद्विराजमन्नादीं कृत्वा .9. आथर्ववेद/15/14/9
  • स यदुदीचींदिशमनु व्यचलत् सोमो राजा भूत्वानुव्य᳡चलत्सप्तर्षिभिर्हुताअहुतिमन्नादीं कृत्वा .7. आथर्ववेद/15/14/7
  • स यदूर्ध्वांदिशमनु व्यचलद्बृहस्पतिर्भूत्वानुव्य᳡चलद्वषट्कारमन्नादं कृत्वा.17. आथर्ववेद/15/14/17
  • स यह्व्यो3.अवनीर्गोष्वर्वा जुहोति प्रधन्यासु सस्रिः . अपादो यत्र युज्यासोऽरथा द्रोण्यश्वास ईरते घृतं वाः . ऋग्वेद/10/99/4
  • स यज्ञः प्रथमो भूतो भव्यो अजायत. तस्माद्ध जज्ञ इदं सर्वं यत्किं चेदं विरोचते रोहितेन ऋषिणाभृतम् . 55. आथर्ववेद/13/1/55
  • स यज्ञस्तस्य यज्ञः स यज्ञस्य शिरस्कृतम् . 40. आथर्ववेद/13/4/40
  • स यक्षदस्य महिमानमग्नेः sa.ari.m मन्द्रा सुप्रयसः. वसुश्चेतिष्ठो वसुधातमश्च .15 . Yajurveda/27/15
  • स यन्ता विप्र एषां स यज्ञानामथा हि षः. अग्निं तं वो दुवस्यत दाता यो वनिता मघम्. ऋग्वेद/3/13/3
  • स यत्पशूननुव्यचलद्रुद्रो भूत्वानुव्य᳡चलदोषधीरन्नादीः कृत्वा .11. आथर्ववेद/15/14/11
  • स यत्पितॄननुव्यचलद्यमो राजा भूत्वानुव्य᳡चलत्स्वधाकारमन्नादं कृत्वा .13. आथर्ववेद/15/14/13
  • स यत्प्राचींदिशमनु व्यचलन्मारुतं शर्धो भूत्वानुव्य᳡चलन्मनोऽन्नादं कृत्वा.1. आथर्ववेद/15/14/1
  • स यत्प्रजा अनुव्यचलत्प्रजापतिर्भूत्वानुव्य᳡चलत्प्राणमन्नादं कृत्वा .21. आथर्ववेद/15/14/21
  • स यत्प्रतीचींदिशमनु व्यचलद्वरुणो राजा भूत्वानुव्य᳡चलदपो᳡.अन्नादीः कृत्वा .5. आथर्ववेद/15/14/5
  • स यो न मुहे न मिथू जनो भूत्सुमन्तुनामा चुमुरिं धुनिं च. वृणक्पिप्रुं शम्बरं शुष्णमिन्द्रः पुरां च्यौत्नाय शयथाय नू चित् .8. ऋग्वेद/6/18/8
  • स यो वृषा नरां न रोदस्योः श्रवोभिरस्ति जीवपीतसर्गः. प्र यः सस्राणः शिश्रीत योनौ . ऋग्वेद/1/149/2
  • स यो वृषा वृष्ण्येभिः समोका महो दिवः पृथिव्याश्च सम्राट्. सतीनसत्वा हव्यो भरेषु मरुत्वान्नो भवत्विन्द्र ऊती . ऋग्वेद/1/100/1
  • स यो व्यस्थादभि दक्षदुर्वीं पशुर्नैति स्वयुरगोपाः. अग्निः शोचिष्माँ अतसान्युष्णन्कृष्णव्यथिरस्वदयन्न भूम. ऋग्वेद/2/4/7
  • स योजत उरुगायस्य जूतिं वृथा क्रीडन्तं मिमते न गावः . परीणसं कृणुते तिग्मशृङ्गो दिवा हरिर्ददृशे नक्तमृज्रः.1118 Samveda/1118
  • स योजते अरुषा विश्वभोजसा स दुद्रवत्स्वाहुतः . सुब्रह्मा यज्ञः सुशमी वसूनां देवं राधो जनानाम्.750 Samveda/750
  • स योजते अरुषा विश्वभोजसा स दुद्रवत्स्वाहुतः. सुब्रह्मा यज्ञः सुशमी वसूनां देवं राधो जनानाम् .2. ऋग्वेद/7/16/2
  • स युध्मः सत्वा खजकृत्समद्वा तुविम्रक्षो नदनुमाँ ॠजीषी. बृहद्रेणुश्च्यवनो मानुषीणामेकः कृष्टीनामभवत्सहावा .2. ऋग्वेद/6/18/2
  • sa.aidhaano वसुष्कविरग्निरीडेन्यो गिरा. रेवदस्मभ्यं पुर्वणीक दीदिहि .36 . Yajurveda/15/36
  • sa.aiShuhastaiH स निषङ्गिभिर्वशी संस्रष्टा स yudha.aindro गणेन. संसृष्टजित् सोमपा बाहुशर्ध्युग्रंधन्वा प्रतिहिताभिरस्ता .35 . Yajurveda/17/35
  • सं बर्हिरक्तं हविषा घृतेन समिन्द्रेण वसुना सं मरुद्भिः. सं देवैर्विश्वदेवेभिरक्तमिन्द्रं गछतु हविः स्वाहा . 1. आथर्ववेद/7/98/1
  • सं बर्हिरङ्क्तां हविषा घृतेन समादित्यैर्वसुभिः सम्मरुद्भिः. समिन्द्रो विश्वदेवेभिरङ्क्तां दिव्यं नभो गच्छतु यत् स्वाहा .22. Yajurveda/2/22
  • सं भानुना यतते सूर्यस्याजुह्वानो घृतपृष्ठः स्वञ्चाः. तस्मा अमृध्रा उषसो व्युच्छान्य इन्द्राय सुनवामेत्याह .1. ऋग्वेद/5/37/1
  • सं भूम्या अन्ता ध्वसिरा अदृक्षतेन्द्रावरुणा दिवि घोष आरुहत् . अस्थुर्जनानामुप मामरातयोऽर्वागवसा हवनश्रुता गतम् . ऋग्वेद/7/83/3
  • सं च त्वे जग्मुर्गिर इन्द्र पूर्वीर्वि च त्वद्यन्ति विभ्वो मनीषाः. पुरा नूनं च स्तुतय ॠषीणां पस्पृध्र इन्द्रे अध्युक्थार्का .1. ऋग्वेद/6/34/1
  • सं चेध्यस्वाग्ने प्र च बोधयैनमुच्च तिष्ठ महते सौभगाय. मा च रिषदुपसत्ता तेऽ अग्ने ब्रह्माणस्ते यशसः सन्तु माऽन्ये .2 . Yajurveda/27/2
  • सं चेध्यस्वाग्ने प्र च वर्धयेममुच्च तिष्ठ महते सौभगाय. मा ते रिषन्नुपसत्तारो अग्ने ब्रह्माणस्ते यशसः सन्तु मान्ये . 2. आथर्ववेद/2/6/2
  • सं चेन्नयाथो अश्विना कामिना सं च वक्षथः. सं वां भगासो अग्मत सं चित्तानि समु व्रता . 2. आथर्ववेद/2/30/2
  • सं चोदय चित्रमर्वाग्राध इन्द्र वरेण्यम्. असदित्ते विभु प्रभु . 11. आथर्ववेद/20/71/11
  • सं चोदय चित्रमर्वाग्राध इन्द्र वरेण्यम्. असदित्ते विभु प्रभु. ऋग्वेद/1/9/5
  • सं दक्षेण मनसा जायते कविॠतस्य गर्भो निहितो यमा परः . यूना ह सन्ता प्रथमं वि जज्ञतुर्गुहा हितं जनिम नेममुद्यतम् . ऋग्वेद/9/68/5
  • सं देवैः शोभते वृषा कविर्यानावधि प्रियः . पवमानो अदाभ्यः.920 Samveda/920
  • सं देवैः शोभते वृषा कविर्योनावधि प्रियः . वृत्रहा देववीतमः . ऋग्वेद/9/25/3
  • सं गच्छध्वं सं वदध्वं सं वो मनांसि जानताम् . देवा भागं यथा पूर्वे संजानाना उपासते . ऋग्वेद/10/191/2
  • सं गच्छस्व पितृभिः सं यमेनेष्टापूर्तेन परमे व्योमन् . हित्वायावद्यं पुनरस्तमेहि सं गच्छस्व तन्वा सुवर्चाः . ऋग्वेद/10/14/8
  • सं गच्छस्वपितृभिः सं यमेनेष्टापूर्तेन परमे व्यो᳡मन्. हित्वावद्यंपुनरस्तमेहि सं गच्छतां तन्वा᳡ सुवर्चाः .58ž. आथर्ववेद/18/3/५८ž
  • सं घोषः शृण्वेऽवमैरमित्रैर्जही न्येष्वशनिं तपिष्ठाम्. वृश्चेमधस्ताद्वि रुजा सहस्व जहि रक्षो मघवन्रन्धयस्व. ऋग्वेद/3/30/16
  • सं गोभिराङ्गिरसो नक्षमाणो भग इवेदर्यमणं निनाय . जने मित्रो न दम्पती अनक्ति बृहस्पते वाजयाशूँरिवाजौ . ऋग्वेद/10/68/2
  • सं गोभिरङ्गिरसो नक्षमाणो भग इवेदर्यमणं निनाय. जने मित्रो न दम्पती अनक्ति बृहस्पते वाजयाशूँरिवाजौ . 2. आथर्ववेद/20/16/2
  • सं गोमदिन्द्र वाजवदस्मे पृथु श्रवो बृहत्. विश्वायुर्धेह्यक्षितम् . 13. आथर्ववेद/20/71/13
  • सं गोमदिन्द्र वाजवदस्मे पृथु श्रवो बृहत्. विश्वायुर्धेह्यक्षितम्. ऋग्वेद/1/9/7
  • सं हि शीर्षाण्यग्रभं पौञ्जिष्ठ इव कर्वरम्. सिन्धोर्मध्यं परेत्य व्य᳡निजमहेर्विषम् . 19. आथर्ववेद/10/4/19
  • सं हि सोमेनागत समु सर्वेण पद्वता. वशा समुद्रमध्यष्ठाद्गन्धर्वैः कलिभिः सह . 13. आथर्ववेद/10/10/13
  • सं हि सूर्येणागत समु सर्वेण चक्षुषा. वशा समुद्रमत्यख्यद्भद्रा ज्योतींषि बिभ्रती . 15. आथर्ववेद/10/10/15
  • सं हि वातेनागत समु सर्वैः पतत्रिभिः. वशा समुद्रे प्रानृत्यदृचः सामानि बिभ्रती . 14. आथर्ववेद/10/10/14
  • सं जागृवद्भिर्जरमाण इध्यते दमे दमूना इषयन्निळस्पदे . विश्वस्य होता हविषो वरेण्यो विभुर्विभावा सुषखा सखीयते . ऋग्वेद/10/91/1
  • सं जानामहै मनसा सं चिकित्वा मा युष्महि मनसा दैव्येन. मा घोषा उत्स्थुर्बहुले विनिर्हते मेषुः पप्तदिन्द्रस्याहन्यागते . 2. आथर्ववेद/7/52/2
  • सं जानीध्वं सं पृच्यध्वं सं वो मनांसि जानताम्. देवा भागं यथा पूर्वे संजानाना उपासते . 1. आथर्ववेद/6/64/1
  • सं काशयामिवहतुं ब्रह्मणा गृहैरघोरेण चक्षुषा मित्रियेण. पर्याणद्धंविश्वरूपं यदस्ति स्योनं पतिभ्यः सविता तत्कृणोतु .12. आथर्ववेद/14/2/12
  • सं क्रामतं मा जहीतं शरीरं प्राणापानौ ते सयुजाविह स्ताम्. शतं जीव शरदो वर्धमानोऽग्निष्टे गोपा अधिपा वसिष्ठः . 2. आथर्ववेद/7/53/2
  • सं क्रोशतामेनान्द्यावापृथिवी समन्तरिक्षं सह देवताभिः. मा ज्ञातारं मा प्रतिष्ठां विदन्त मिथो विघ्नाना उप यन्तु मृत्युम् . 21. आथर्ववेद/8/8/21
  • सं मा सिञ्चन्तु मरुतः सं पूष सं बृहस्पतिः. सं मायमग्निः सिञ्चतु प्रजया च धनेन च दीर्घमायुः कृणोतु मे .1. आथर्ववेद/7/33/1
  • सं मा सृजामि पयसा पृथिव्याः सं मा सृजाम्यद्भिरोषधीमिः. सोऽहं वाजं सनेयमग्ने .35 . Yajurveda/18/35
  • सं मा तपन्त्यभितः सपत्नीरिव पर्शवः . नि बाधते अमतिर्नग्नता जसुर्वेर्न वेवीयते मतिः . ऋग्वेद/10/33/2
  • सं मा तपन्त्यभितः सपत्नीरिव पर्शवः. मूषो न शिश्ना व्यदन्ति माध्यः स्तोतारं ते शतक्रतो वित्तं मे अस्य रोदसी . ऋग्वेद/1/105/8
  • सं माग्ने वर्चसा सृज सं प्रजया समायुषा. विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः . 15. आथर्ववेद/9/1/15
  • सं माग्ने वर्चसा सृज सं प्रजया समायुषा. विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः . 2. आथर्ववेद/7/89/2
  • सं माग्ने वर्चसा सृज सं प्रजया समायुषा. विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः . 47. आथर्ववेद/10/5/47
  • सं माग्ने वर्चसा सृज सं प्रजया समायुषा. विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ॠषिभिः. ऋग्वेद/1/23/24
  • सं मातृभिर्न शिशुर्वावशानो वृषा दधन्वे पुरुवारो अद्भिः . मर्या न योषामभि निष्कृतं यन्त्सं गच्छते कलश उस्रियाभिः. 1419 Samveda/1419
  • सं मातृभिर्न शिशुर्वावशानो वृषा दधन्वे पुरुवारो अद्भिः . मर्यो न योषामभि निष्कृतं यन्त्सं गच्छते कलश उस्रियाभिः . ऋग्वेद/9/93/2
  • सं नः शिशीहि भुरिजोरिव क्षुरं रास्व रायो विमोचन . त्वे तन्नः सुवेदमुस्रियं वसु यं त्वं हिनोषि मर्त्यम् . ऋग्वेद/8/4/16
  • सं नो राया बृहता विश्वपेशसा मिमिक्ष्वा समिळाभिरा . सं द्युम्नेन विश्वतुरोषो महि सं वाजैर्वाजिनीवति . ऋग्वेद/1/48/16
  • सं नु वोचावहै पुनर्यतो मे मध्वाभृतम्. होतेव क्षदसे प्रियम्. ऋग्वेद/1/25/17
  • सं परमान्त्समवमानथो सं द्यामि मध्यमान्. इन्द्रस्तान्पर्यहार्दाम्ना तानग्ने सं द्या त्वम् . 2. आथर्ववेद/6/103/2
  • सं प्रेरते अनु वातस्य विष्ठा ऐनं गच्छन्ति समनं न योषाः . ताभिः सयुक्सरथं देव ईयतेऽस्य विश्वस्य भुवनस्य राजा . ऋग्वेद/10/168/2
  • सं पूषन्नध्वनस्तिर व्यंहो विमुचो नपात् . सक्ष्वा देव प्र णस्पुरः . ऋग्वेद/1/42/1
  • सं पूषन्विदुषा नय यो अञ्जसानुशासति. य एवेदमिति ब्रवत् .1. ऋग्वेद/6/54/1
  • सं राजानो अगुः समृणान्यगुः सं कुष्ठा अगुः सं कला अगुः. समस्मासु यद्दुःष्वप्न्यं निर्द्विषते दुःष्वप्न्यं सुवाम . 2. आथर्ववेद/19/57/2
  • सं सं स्रवन्तु पशवः समश्वाः समु पूरुषाः. सं धान्यस्य या स्फातिः संस्राव्येण हविषा जुहोमि . 3. आथर्ववेद/2/26/3
  • सं सं स्रवन्तु सिन्धवः सं वाताः सं पतत्रिणः. इमं यज्ञं प्रदिवो मे जुषन्तां संस्राव्येण हविषा जुहोमि . 1. आथर्ववेद/1/15/1
  • सं सीदस्व महाँ असि शोचस्व देववीतमः . वि धूममग्ने अरुषं मियेध्य सृज प्रशस्त दर्शतम् . ऋग्वेद/1/36/9
  • सं सिञ्चामि गवां क्षीरं समाज्येन बलं रसम्. संसिक्ता अस्माकं वीरा ध्रुवा गावो मयि गोपतौ . 4. आथर्ववेद/2/26/4
  • सं ते हन्मि दता दतः समु ते हन्वा हनू. सं ते जिह्वया जिह्वां सम्वास्नाह आस्य᳡m .3. आथर्ववेद/6/56/3
  • सं ते मज्जा मज्ज्ञा भवतु समु ते परुषा परुः. सं ते मांसस्य विस्रस्तं समस्थ्यपि रोहतु . 3. आथर्ववेद/4/12/3
  • सं ते मनो मनसा सं प्राणः प्राणेन गच्छताम्. रेडस्यग्निष्ट्वा श्रीणात्वापस्त्वा समरिणन् वातस्य त्वा ध्राज्यै पूष्णो रंह्याऽऊष्मणो व्यथिषत् प्रयुतं द्वेषः .18. Yajurveda/6/18
  • सं ते पयां सि समु यन्तु वाजाः सं वृष्ण्यान्यभिमातिषाहः . आप्यायमानो अमृताय सोम दिवि श्रवां स्युत्तमानि धिष्व.603 Samveda/603
  • सं ते पयांसि समु यन्तु वाजाः सं वृष्ण्यान्यभिमातिषाहः. आप्यायमानो अमृताय सोम दिवि श्रवांस्युत्तमानि धिष्व . ऋग्वेद/1/91/18
  • सं ते पयांसि समु यन्तु वाजाः सं वृष्ण्यान्यभिमातिषाहः. आप्यायमानोऽअमृताय सोम दिवि श्रवांस्युत्तमानि धिष्व .113 . Yajurveda/12/113
  • सं ते शीर्ष्णः कपालानि हृदयस्य च यो विधुः. उद्यन्नादित्य रश्मिभिः शीर्ष्णो रोगमनीनशोऽङ्गभेदमशीशमः . 22. आथर्ववेद/9/8/22
  • सं ते वायुर्मातरिश्वा दधातूत्तानाया हृदयं यद्विकस्तम्. यो देवानां चरसि प्राणथेन कस्मै देव वषडस्तु तुभ्यम् .39 . Yajurveda/11/39
  • सं त्री पवित्रा विततान्येष्यन्वेकं धावसि पूयमानः . असि भगो असि दात्रस्य दातासि मघवा मघवद्भ्य इन्दो . ऋग्वेद/9/97/55
  • सं त्वानह्यामि पयसा पृथिव्याः सं त्वा नह्यामि पयसौषधीनाम्. सं त्वा नह्यामिप्रजया धनेन सा संनद्धा सनुहि वाजमेमम् .70. आथर्ववेद/14/2/70
  • सं त्वमग्ने सूर्यस्य वर्च्चसागथाः समृषीणां स्तुतेन. सं प्रियेण धाम्ना समहमायुषा सं वर्चसा सं प्रजया संंरायस्पोषेण ग्मिषीय .19. Yajurveda/3/19
  • सं वां कर्मणा समिषा हिनोमीन्द्राविष्णू अपसस्पारे अस्य. जुषेथां यज्ञं द्रविणं च धत्तमरिष्टैर्नः पथिभिः पारयन्ता .1. ऋग्वेद/6/69/1
  • सं वां मनांसि सं व्रता समु चित्तान्याकरम्. अग्ने पुरीष्याधिपा भव त्वं न इषमूर्जं यजमानाय धेहि .58 . Yajurveda/12/58
  • सं वां शता नासत्या सहस्राश्वानां पुरुपन्था गिरे दात्. भरद्वाजाय वीर नू गिरे दाद्धता रक्षांसि पुरुदंससा स्युः .10. ऋग्वेद/6/63/10
  • सं वः पृच्यन्तां तन्वः1 सं मनांसि समु व्रता. सं वोऽयं ब्रह्मणस्पतिर्भगः सं वो अजीगमत् . 1. आथर्ववेद/6/74/1
  • सं वः सृजत्वर्यमा सं पूषा सं बृहस्पतिः. समिन्द्रो यो धनंजयो मयि पुष्यत यद्वसु . 2. आथर्ववेद/3/14/2
  • सं वर्चसा पयसा सं तनूभिरगन्महि मनसा सं शिवेन. त्वष्टा नो अत्र वरीयः कृणोत्वनु नो मार्ष्टु तन्वो यद्विरिष्टम् . 3. आथर्ववेद/6/53/3
  • सं वर्चसा पयसा सं तनूभिरगन्महि मनसा सं शिवेन. त्वष्टा सुदत्रो विदधातु रायोऽनुमार्ष्टु तन्वों यद्विलिष्टम् .24. Yajurveda/2/24
  • सं वर्चसा पयसा सं तनूभिरगन्महि मनसा संशिवेन. त्वष्टा सुदत्रो वि दधातु रायोऽनुमार्ष्टु तन्वों यद्विलिष्टम् .14. Yajurveda/8/14
  • सं वर्चसा पयसा सं तनूभिरगन्महि मनसा संशिवेन. त्वष्टा सुदत्रो विदधातु रायोऽनुमार्ष्टु तन्वों यद्विलिष्टम् .16. Yajurveda/8/16
  • सं वत्स इव मातृभिरिन्दुर्हिन्वानो अज्यते . देवावीर्मदो मतिभिः परिष्कृतः . ऋग्वेद/9/105/2
  • सं वत्स इव मातृभिरिन्दुर्हिन्वानो अज्यते . देवावीर्मदो मतिभिः परिष्कृतः.1099 Samveda/1099
  • सं विशन्त्विहपितरः स्वा नः स्योनं कृण्वन्तः प्रतिरन्त आयुः. तेभ्यः शकेम हविषानक्षमाणा ज्योग्जीवन्तः शरदः पुरूचीः .29. आथर्ववेद/18/2/29
  • सं वो गोष्ठेन सुषदा सं रय्या सं सुभूत्या. अहर्जातस्य यन्नाम तेना वः सं सृजामसि . 1. आथर्ववेद/3/14/1
  • सं वो मदासो अग्मतेन्द्रेण च मरुत्वता. आदित्येभिश्च राजभिः. ऋग्वेद/1/20/5
  • सं वो मनांसि सं व्रता समाकूतीर्नमामसि. अमी ये विव्रता स्थन तान्वः सं नमयामसि . 1. आथर्ववेद/6/94/1
  • सं वो मनांसि सं व्रता समाकूतीर्नमामसि. अमी ये विव्रता स्थन तान्वः सं नमयामसि . 5. आथर्ववेद/3/8/5
  • सं वोऽवन्तु सुदानव उत्सा अजगरा उत. मरुद्भिः प्रच्युता मेघा वर्षन्तु पृथिवीमनु . 7. आथर्ववेद/4/15/7
  • सं यं स्तुभोऽवनयो न यन्ति समुद्रं न स्रवतो रोधचक्राः. स विद्वाँ उभयं चष्टे अन्तर्बृहस्पतिस्तर आपश्च गृध्रः . ऋग्वेद/1/190/7
  • सं या दानूनि येमथुर्दिव्याः पार्थिवीरिषः . नभस्वतीरा वां चरन्तु वृष्टयः . ऋग्वेद/8/25/6
  • सं यद्धनन्त मन्युभिर्जनासः शूरा यह्वीष्वोषधीषु विक्षु. अध स्मा नो मरुतो रुद्रियासस्त्रातारो भूत पृतनास्वर्यः .22. ऋग्वेद/7/56/22
  • सं यदिषो वनामहे सं हव्या मानुषाणाम्. उत द्युम्नस्य शवस ॠतस्य रश्मिमा ददे .3. ऋग्वेद/5/7/3
  • सं यद्वयं यवसादो जनानामहं यवाद उर्वज्रे अन्तः . अत्रा युक्तोऽवसातारमिच्छादथो अयुक्तं युनजद्ववन्वान् . ऋग्वेद/10/27/9
  • सं यज्जनान्क्रतुभिः शूर ईक्षयद्धने हिते तरुषन्त श्रवस्यवः प्र यक्षन्त श्रवस्यवः. तस्मा आयुः प्रजावदिद्बाधे अर्चन्त्योजसा. इन्द्र ओक्यं दिधिषन्त धीतयो देवाँ अच्छा न धीतयः . ऋग्वेद/1/132/5
  • सं यज्जनौ सुधनौ विश्वशर्धसाववेदिन्द्रो मघवा गोषु शुभ्रिषु. युजं hya1न्यमकृत प्रवेपन्युदीं गव्यं सृजते सत्वभिर्धुनिः .8. ऋग्वेद/5/34/8
  • सं यन्मदाय शुष्मिण एना ह्यस्योदरे. समुद्रो न व्यचो दधे. ऋग्वेद/1/30/3
  • सं यन्मही मिथती स्पर्धमाने तनूरुचा शूरसाता यतैते . अदेवयुं विदथे देवयुभिः सत्रा हतं सोमसुता जनेन . ऋग्वेद/7/93/5
  • सं यन्मिथः पस्पृधानासो अग्मत शुभे मखा अमिता जायवो रणे. युवोरह प्रवणे चेकिते रथो यदश्विना वहथः सूरिमा वरम् . ऋग्वेद/1/119/3
  • सं यस्मिन्विश्वा वसूनि जग्मुर्वाजे नाश्वाः सप्तीवन्त एवैः . अस्मे ऊतीरिन्द्रवाततमा अर्वाचीना अग्न आ कृणुष्व . ऋग्वेद/10/6/6
  • सं यत्त इन्द्र मन्यवः सं चक्राणि दधन्विरे. अध त्वे अध सूर्ये .6. ऋग्वेद/4/31/6
  • संभले मलंसादयित्वा कम्बले दुरितं वयम्. अभूम यज्ञियाः शुद्धाः प्र ण आयूंषितारिषत् .67. आथर्ववेद/14/2/67
  • संदंशानां पलदानां परिष्वञ्जल्यस्य च. इदं मानस्य पत्न्या नद्धानि वि चृतामसि . 5. आथर्ववेद/9/3/5
  • संदानं वो बृहस्पतिः संदानं सविता करत्. संदानं मित्रो अर्यमा संदानं भगो अश्विना . 1. आथर्ववेद/6/103/1
  • संगच्छमाने युवती समन्ते स्वसारा जामी पित्रोरुपस्थे. अभिजिघ्रन्ती भुवनस्य नाभिं द्यावा रक्षतं पृथिवी नो अभ्वात् . ऋग्वेद/1/185/5
  • संहोत्रं स्म पुरा नारी समनं वाव गच्छति . वेधा ॠतस्य वीरिणीन्द्रपत्नी महीयते विश्वस्मादिन्द्र उत्तरः . ऋग्वेद/10/86/10
  • संहोत्रं स्म पुरा नारी समनं वाव गच्छति. वेधा ऋतस्य वीरिणीन्द्रपत्नी महीयते विश्वस्मादिन्द्र उत्तरः . 10. आथर्ववेद/20/126/10
  • संजानाना उप सीदन्नभिज्ञु पत्नीवन्तो नमस्यं नमस्यन्. रिरिक्वांसस्तन्वः कृण्वत स्वाः सखा सख्युर्निमिषि रक्षमाणाः . ऋग्वेद/1/72/5
  • संजग्माना अबिभ्युषीरस्मिन्गोष्ठे kariiShiNiiH.bibhratiiH सोम्यं मध्वनमीवा उपेतन . 3. आथर्ववेद/3/14/3
  • संजर्भुराणस्तरुभिः सुतेगृभं वयाकिनं चित्तगर्भासु सुस्वरुः. धारवाकेष्वृजुगाथ शोभसे वर्धस्व पत्नीरभि जीवो अध्वरे .5. ऋग्वेद/5/44/5
  • संजयन्पृतना ऊर्ध्वमायुर्गृह्या गृह्णानो बहुधा वि चक्ष्व. दैवीं वाचं दुन्दुभ आ गुरस्व वेधाः शत्रूणामुप भरस्व वेदः . 4. आथर्ववेद/5/20/4
  • संजीवा स्थ सं जीव्यासं सर्वमायुर्जीव्यासम् . 3. आथर्ववेद/19/69/3
  • संज्ञानं नः स्वेभिः संज्ञानमरणेभिः. संज्ञानमश्विना युवमिहास्मासु नि यच्छतम् . 1. आथर्ववेद/7/52/1
  • संज्ञानमसि कामधरणं मयि ते कामधरणं भूयात्. अग्नेर्भस्मास्यग्नेः पुरीषमसि चित स्थ parichita.auurdhvachitaH श्रयध्वम् .46 . Yajurveda/12/46
  • संज्ञपनं वो मनसोऽथो संज्ञपनं हृदः. अथो भगस्य यच्छ्रान्तं तेन संज्ञपयामि वः . 2. आथर्ववेद/6/74/2
  • संकर्षन्ती करूकरं मनसा पुत्रमिच्छन्ती. पतिं भ्रातरमात्स्वान्रदिते अर्बुदे तव . 8. आथर्ववेद/11/9/8
  • संकसुको विकसुको निरृथो यश्च निस्वरः. ते ते यक्ष्मं सवेदसो दूराद्दूरमनीनशन् . 14. आथर्ववेद/12/2/14
  • संख्याता स्तोकाः पृथिवीं सचन्ते प्राणापानैः संमिता ओषधीभिः. असंख्याता ओप्यमानाः सुवर्णाः सर्वं व्या᳡पुः शुचयः शुचित्वम् . 28. आथर्ववेद/12/3/28
  • संक्रन्दनः प्रवदो धृष्णुषेणः प्रवेदकृद्बहुधा ग्रामघोषी. श्रेयो वन्वनो वयुनानि विद्वान्कीर्तिं बहुभ्यो वि हर द्विराजे . 9. आथर्ववेद/5/20/9
  • संक्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना . तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा . ऋग्वेद/10/103/2
  • संक्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना. तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा .34 . Yajurveda/17/34
  • संक्रन्दनेनानिमिषेण जिष्णुनाऽयोध्येन दुश्च्यवनेन धृष्णुना. तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा . 3. आथर्ववेद/19/13/3
  • संपश्यमाना अमदन्नभि स्वं पयः प्रत्नस्य रेतसो दुघानाः. वि रोदसी अतपद्घोष एषां जाते निःष्ठामदधुर्गोषु वीरान्. ऋग्वेद/3/31/10
  • संपितरावृत्विये सृजेथां माता पिता च रेतसो भवाथः. मर्य इव योषामधिरोहयैनां प्रजां कृण्वाथामिह पुष्यतं रयिम् .37. आथर्ववेद/14/2/37
  • संसं स्रवन्तु नद्यः1 सं वाताः सं पतत्रिणः. यज्ञमिमं वर्धयता गिरः संस्राव्ये᳡ण हविषा जुहोमि . 1. आथर्ववेद/19/1/1
  • संसमिद्युवसे वृषन्नग्ने विश्वान्यर्य आ . इळस्पदे समिध्यसे स नो वसून्या भर . ऋग्वेद/10/191/1
  • संसमिद्युवसे वृषन्नग्ने विश्वान्यर्य आ. इडस्पदे समिध्यसे स नो वसून्या भर .4. आथर्ववेद/6/63/4
  • संशितं म इदं ब्रह्म संशितं वीर्यं1 बलम्. संशितं क्षत्रमजरमस्तु जिष्णुर्येषामस्मि पुरोहितः . 1. आथर्ववेद/3/19/1
  • संसिचो नाम ते देवा ये संभारान्त्समभरन्. सर्वं संसिच्य मर्त्यं देवाः पुरुषमाविशन् . 13. आथर्ववेद/11/8/13
  • संसृष्टं धनमुभयं समाकृतमस्मभ्यं दत्तां वरुणश्च मन्युः . भियं दधाना हृदयेषु शत्रवः पराजितासो अप नि लयन्ताम् . ऋग्वेद/10/84/7
  • संसृष्टं धनमुभयं समाकृतमस्मभ्यं धत्तां वरुणश्च मन्युः. भियो दधाना हृदयेषु शत्रवः पराजितासो अप नि लयन्ताम् . 7. आथर्ववेद/4/31/7
  • संवननी समुष्पला बभ्रु कल्याणि सं नुद. अमूं च मां च सं नुद समानं हृदयं कृधि . 3. आथर्ववेद/6/139/3
  • संवसाथांस्वर्विदा samiichii.aurasaa त्मना. अग्निमन्तर्भरिष्यन्ती ज्योतिष्मन्तमजस्रमित् .31 . Yajurveda/11/31
  • संवसव इति वो नामधेयमुग्रंपश्या राष्ट्रभृतो hya1क्षाः. तेभ्यो व इन्दवो हविषा विधेम वयं स्याम पतयो रयीणाम् . 6. आथर्ववेद/7/109/6
  • संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः . वाचं पर्जन्यजिन्वितां प्र मण्डूका अवादिषुः . ऋग्वेद/7/103/1
  • संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः. वाचं पर्जन्यजिन्वितां प्र मण्डूका अवादिषुः . 13. आथर्ववेद/4/15/13
  • संवत्सरस्य प्रतिमां यां त्वा रात्र्युपास्महे. सा न आयुष्मतीं प्रजां रायस्पोषेण सं सृज . 3. आथर्ववेद/3/10/3
  • संवत्सरीणं पय उस्रियायास्तस्य माशीद्यातुधानो नृचक्षः . पीयूषमग्ने यतमस्तितृप्सात्तं प्रत्यञ्चमर्चिषा विध्य मर्मन् . ऋग्वेद/10/87/17
  • संवत्सरीणं पय उस्रियायास्तस्य माशीद्यातुधानो नृचक्षः. पीयूषमग्ने यतमस्तितृप्सात्तं प्रत्यञ्चमर्चिषा विध्य मर्मणि . 17. आथर्ववेद/8/3/17
  • संवत्सरीणा मरुतः स्वर्का उरुक्षयाः सगणा मानुषासः. ते अस्मत्पाशान्प्र मुञ्चन्त्वेनसः सांतपना मत्सरा मादयिष्णवः . 3. आथर्ववेद/7/77/3
  • संवत्सरो रथः परिवत्सरो रथोपस्थो विराडीषाग्नी रथमुखम्. इन्द्रः सव्यष्ठाश्चन्द्रमाः सारथिः . 23. आथर्ववेद/8/8/23
  • sa.mvatsaro.n.asi parivatsaro.n.asiidaavatsaro.n.asiidvatsaro.n.asi vatsaro.n.asi. उषसस्ते कल्पन्तामहोरात्रास्ते कल्पन्तामर्द्धमासास्ते कल्पन्तां मासास्ते कल्पन्तामृतवस्ते कल्पन्तां संवत्सरस्ते कल्पताम्. प्रेत्याऽएत्यै सं चाञ्च प्र च सारय. सुपर्णचिदसि तया देवतयाऽङ्गिरस्वद् ध्रुवः सीद .45 . Yajurveda/27/45
  • संवृक्तधृष्णुमुक्थ्यं महामहिव्रतं मदम् . शतं पुरो रुरुक्षणिम् . ऋग्वेद/9/48/2
  • संवृक्तधृष्णुमुक्थ्यं महामहिव्रतं मदम् . शतं पुरो रुरुक्षणिम्.837 Samveda/837
  • संयतं न वि ष्परद्व्यात्तं न सं यमत्. अस्मिन्क्षेत्रे द्वावही स्त्री च पुमांश्च तावुभावरसा . 8. आथर्ववेद/10/4/8
  • संहितासि विश्वरूप्यूंर्जा माविश गौपत्येन. उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम्. नमो bharanta.aemasi .22. Yajurveda/3/22
  • संहितो विश्वसामा सूर्यो गन्धर्वस्तस्य mariichayo.apsarasa.aaayuvo नाम. स na.aida.m ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा .39 . Yajurveda/18/39
  • संसमिद्युवसे वृषन्नग्ने vishvaanyaryya.aaa. इडस्पदे समिध्यसे स नो वसून्याभर .30 . Yajurveda/15/30
  • संशितं मे ब्रह्म संशितं वीर्यंं बलम्. संशितं क्षत्रं जिष्णु यस्याहमस्मि पुरोहितः .81 . Yajurveda/11/81
  • संशितो रश्मिना रथः संशितो रश्मिना हयः. संशितो अप्स्वंप्सुजा ब्रह्मा सोमपुरोगवः .14 . Yajurveda/23/14
  • संसीदस्व महाँ2.आसि शोचस्व देववीतमः. वि धूममग्नेऽअरुषं मियेध्य सृज प्रशस्त दर्शतम् .37 . Yajurveda/11/37
  • संस्रवभागा स्थेषा बृहन्तः प्रस्तरेष्ठाः परिधेयाश्च देवाः. इमां वाचमभि विश्वे gRRiNanta.aaasadyaasmin बर्हिषि मादयध्वं स्वाहा वाट् .18. Yajurveda/2/18
  • संसृष्टां वसुभी रुद्रैर्धीरैः कर्मण्यांं मृदम्. हस्ताभ्यां मृद्वीं कृत्वा सिनीवाली कृणोतु ताम् .55 . Yajurveda/11/55
  • सा ब्रह्मज्यं देवपीयुं ब्रह्मगव्या᳡दीयमाना मृत्योः पड्वीष आ द्यति . 15. आथर्ववेद/12/5/15
  • सा द्युम्नैर्द्युम्निनी बृहदुपोप श्रवसि श्रवः . दधीत वृत्रतूर्ये . ऋग्वेद/8/74/9
  • सा मा सत्योक्तिः परि पातु विश्वतो द्यावा च यत्र ततनन्नहानि च . विश्वमन्यन्नि विशते यदेजति विश्वाहापो विश्वाहोदेति सूर्यः . ऋग्वेद/10/37/2
  • सा मन्दसानामनसा शिवेन रयिं धेहि सर्ववीरं वचस्य᳡m. सुगं तीर्थं सुप्रपाणंशुभस्पती स्थाणुं पथिष्ठामप दुर्मतिं हतम् .6. आथर्ववेद/14/2/6
  • सा नो अद्य यस्या वयं नि ते यामन्नविक्ष्महि . वृक्षे न वसतिं वयः . ऋग्वेद/10/127/4
  • सा नो अद्याभरद्वसुर्व्युच्छा दुहितर्दिवः . यो व्यौच्छः सहीयसि सत्यश्रवसि याय्ये सुजाते अश्वसूनृते.1742 Samveda/1742
  • सा नो अद्याभरद्वसुर्व्युच्छा दुहितर्दिवः. यो व्यौच्छः सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते .3. ऋग्वेद/5/79/3
  • सा नो भूमिरा दिशतु यद्धनं कामयामहे. भगो अनुप्रयुङ्क्तामिन्द्र एतु पुरोगवः . 40. आथर्ववेद/12/1/40
  • सा नो विश्वा अति द्विषः स्वसॄरन्या ॠतावरी. अतन्नहेव सूर्यः .9. ऋग्वेद/6/61/9
  • सा पश्चात्पाहि सा पुरः सोत्तरादधरादुत. गोपाय नो विभावरि स्तोतारस्त इह स्मसि . 4. आथर्ववेद/19/48/4
  • सा ते अग्ने शंतमा चनिष्ठा भवतु प्रिया . तया वर्धस्व सुष्टुतः . ऋग्वेद/8/74/8
  • सा ते जीवातुरुत तस्य विद्धि मा स्मैतादृगप गूहः समर्ये . आविः स्वः कृणुते गूहते बुसं स पादुरस्य निर्णिजो न मुच्यते . ऋग्वेद/10/27/24
  • सा ते काम दुहिता धेनुरुच्यते यामाहुर्वाचं कवयो विराजम्. तया सपत्नान्परि वृङ्ग्धि ये मम पर्येनान्प्राणः पशवो जीवनं वृणक्तु . 5. आथर्ववेद/9/2/5
  • सा वह योक्षभिरवातोषो वरं वहसि जोषमनु. त्वं दिवो दुहितर्या ह देवी पूर्वहूतौ मंहना दर्शता भूः .5. ऋग्वेद/6/64/5
  • सा वसु दधती श्वशुराय वय उषो यदि वष्ट्यन्तिगृहात् . अस्तं ननक्षे यस्मिञ्चाकन्दिवा नक्तं श्नथिता वैतसेन . ऋग्वेद/10/95/4
  • सा विश्वायुः सा विश्वकर्मा सा विश्वधायाः. इन्द्रस्य त्वा भागं सोमेनातनच्मि विष्णो हव्यंरक्ष .4. Yajurveda/1/4
  • सा विट् सुवीरा मरुद्भिरस्तु सनात्सहन्ती पुष्यन्ती नृम्णम् .5. ऋग्वेद/7/56/5
  • सांतपना इदं हविर्मरुतस्तज्जुजुष्टन. अस्माकोती रिशादसः . 1. आथर्ववेद/7/77/1
  • सांतपना इदं हविर्मरुतस्तज्जुजुष्टन. युष्माकोती रिशादसः .9. ऋग्वेद/7/59/9
  • साधुं पुत्रं हिरण्ययम् . 5. आथर्ववेद/20/129/5
  • साधुर्न गृध्नुरस्तेव शूरो यातेव भीमस्त्वेषः समत्सु . ऋग्वेद/1/70/11
  • साध्वपांसि सनता न उक्षिते उषासानक्ता वय्येव रण्विते. तन्तुं ततं संवयन्ती समीची यज्ञस्य पेशः सुदुघे पयस्वती. ऋग्वेद/2/3/6
  • साध्वर्या अतिथिनीरिषिरा स्पार्हाः सुवर्णा अनवद्यरूपाः . बृहस्पतिः पर्वतेभ्यो वितूर्या निर्गा ऊपे यवमिव स्थिविभ्यः . ऋग्वेद/10/68/3
  • साध्वर्या अतिथिनीरिषिरा स्पार्हाः सुवर्णा अनवद्यरूपाः. बृहस्पतिः पर्वतेभ्यो वितूर्या निर्गा ऊपे यवमिव स्थिविभ्यः . 3. आथर्ववेद/20/16/3
  • साध्वीमकर्देववीतिं नो अद्य यज्ञस्य जिह्वामविदाम गुह्याम् . स आयुरागात्सुरभिर्वसानो भद्रामकर्देवहूतिं नो अद्य . ऋग्वेद/10/53/3
  • साध्या एकं जालदण्डमुद्यत्य यन्त्योजसा. रुद्रा एकं वसव एकमादित्यैरेक उद्यतः . 12. आथर्ववेद/8/8/12
  • साहा ये सन्ति मुष्टिहेव हव्यो विश्वासु पृत्सु होतृषु . वृष्णश्चन्द्रान्न सुश्रवस्तमान्गिरा वन्दस्व मरुतो अह . ऋग्वेद/8/20/20
  • साहस्रस्त्वेष ऋषभः पयस्वान्विश्वा रूपाणि वक्षणासु बिभ्रत्. भद्रं दात्रे यजमानाय शिक्षन्बार्हस्पत्य उस्रियस्तन्तुमातान् . 1. आथर्ववेद/9/4/1
  • साह्वान्विश्वा अभियुजः क्रतुर्देवानाममृक्तः . अग्निस्तुविश्रवस्तमः.1558 Samveda/1558
  • साह्वान्विश्वा अभियुजः क्रतुर्देवानाममृक्तः. अग्निस्तुविश्रवस्तमः. ऋग्वेद/3/11/6
  • साकं हि शुचिना शुचिः प्रशास्ता क्रतुनाजनि. विद्वाँ अस्य व्रता ध्रुवा वयाइवानु रोहते. ऋग्वेद/2/5/4
  • साकं जाताः सुभ्वः साकमुक्षिताः श्रिये चिदा प्रतरं वावृधुर्नरः. विरोकिणः सूर्यस्येव रश्मयः शुभं यातामनु रथा अवृत्सत .3. ऋग्वेद/5/55/3
  • साकं जातः क्रतुना साकमोजसा ववक्षिथ साकं वृद्धो वीर्यैः सासहिर्मृधो विचर्षणिः . दाता राध स्तुवते काम्यं वसु प्रचेतन सैनं सश्चद्देवो देवं सत्य इन्दुः सत्यमिन्द्रम्.1487 Samveda/1487
  • साकं जातः क्रतुना साकमोजसा ववक्षिथ साकं वृद्धो वीर्यैः सासहिर्मृधो विचर्षणिः. दाता राधः स्तुवते काम्यं वसु सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः. ऋग्वेद/2/22/3
  • साकं सजातैः पयसा सहैध्युदुब्जैनां महते वीर्या᳡य. ऊर्ध्वो नाकस्याधि रोह विष्टपं स्वर्गो लोक इति यं वदन्ति . 7. आथर्ववेद/11/1/7
  • साकं वदन्ति बहवो मनीषिण इन्द्रस्य सोमं जठरे यदादुहुः . यदी मृजन्ति सुगभस्तयो नरः सनीळाभिर्दशभिः काम्यं मधु . ऋग्वेद/9/72/2
  • साकं यक्ष्म प्र पत चाषेण किकिदीविना . साकं वातस्य ध्राज्या साकं नश्य निहाकया . ऋग्वेद/10/97/13
  • साकं यक्ष्म प्रपत चाषेण किकिदीविना. साकं वातस्य ध्राज्या साकं नश्य निहाकया .87 . Yajurveda/12/87
  • साकंजानां सप्तथमाहुरेकजं षडिद्यमा ऋषयो देवजा इति. तेषामिष्टानि विहितानि धामश स्थात्रे रेजन्ते विकृतानि रूपशः . 16. आथर्ववेद/9/9/16
  • साकंजानां सप्तथमाहुरेकजं षळिद्यमा ॠषयो देवजा इति. तेषामिष्टानि विहितानि धामशः स्थात्रे रेजन्ते विकृतानि रूपशः . ऋग्वेद/1/164/15
  • साकंयुजा शकुनस्येव पक्षा पश्वेव चित्रा यजुरा गमिष्टम् . अग्निरिव देवयोर्दीदिवांसा परिज्मानेव यजथः पुरुत्रा . ऋग्वेद/10/106/3
  • साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः . हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी . ऋग्वेद/9/93/1
  • साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः . हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी.1418 Samveda/1418
  • साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः . हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी.538 Samveda/538
  • साम द्विबर्हा महि तिग्मभृष्टिः सहस्ररेता वृषभस्तुविष्मान्. पदं न गोरपगूळ्हं विविद्वानग्निर्मह्यं प्रेदु वोचन्मनीषाम् .3. ऋग्वेद/4/5/3
  • सामानि यस्य लोमानि यजुर्हृदयमुच्यते परिस्तरणमिद्धविः . 2. आथर्ववेद/9/6/1/2
  • सामासादौद्गीथो᳡.अपश्रयः .8. आथर्ववेद/15/3/8
  • सामन्नु राये निधिमन्न्वन्नं करामहे सु पुरुध श्रवांसि . ता नो विश्वानि जरिता ममत्तु परातरं सु निॠतिर्जिहीताम् . ऋग्वेद/10/59/2
  • सास्मा अरं बाहुभ्यां यं पिताकृणोद्विश्वस्मादा जनुषो वेदसस्परि. येना पृथिव्यां नि क्रिविं शयध्यै वज्रेण हत्व्यवृणक्तुविष्वणिः. ऋग्वेद/2/17/6
  • सास्मा अरं प्रथमं स द्वितीयमुतो तृतीयं मनुषः स होता. अन्यस्या गर्भमन्य ऊं जनन्त सो अन्येभिः सचते जेन्यो वृषा. ऋग्वेद/2/18/2
  • सास्माकेभिरेतरी न शूषैरग्निः ष्टवे दम आ जातवेदाः. द्र्वन्नो वन्वन् क्रत्वा नार्वोस्रः पितेव जारयायि यज्ञैः .4. ऋग्वेद/6/12/4
  • सातिर्न वोऽमवती स्वर्वती त्वेषा विपाका मरुतः पिपिष्वती. भद्रा वो रातिः पृणतो न दक्षिणा पृथुज्रयी असुर्येव जञ्जती . ऋग्वेद/1/168/7
  • सावीर्हि देव प्रथमाय पित्रे वर्ष्माणमस्मै वरिमाणमस्मै. अथास्मभ्यं सवितर्वार्याणि दिवोदिव आ सुवा भूरि पश्वः . 3. आथर्ववेद/7/14/3
  • सायंसायं गृहपतिर्नो अग्निः प्रातःप्रातः सौमनसस्य दाता. वसोर्वसोर्वसुदान एधि वयं त्वेन्धानास्तन्वं᳡ पुषेम . 3. आथर्ववेद/19/55/3
  • सबाधो यं जना ime3.अग्निं हव्येभिरीळते . जुह्वानासो यतस्रुचः . ऋग्वेद/8/74/6
  • सबन्धुश्चासबन्धुश्च यो अस्माँ अभिदासति. सर्वं तं रन्धयासि मे यजमानाय सुन्वते .3. आथर्ववेद/6/54/3
  • सबन्धुश्चासबन्धुश्च यो अस्माँ अभिदासति. तेषां सा वृक्षाणामिवाहं भूयासमुत्तमः . 2. आथर्ववेद/6/15/2
  • सभा च मा समितिश्चावतां प्रजापतेर्दुहितरौ संविदाने. येना संगच्छा उप मा स शिक्षाच्चारु वदानि पितरः संगतेषु . 1. आथर्ववेद/7/12/1
  • सभामेति कितवः पृच्छमानो जेष्यामीति तन्वा3 शूशुजानः . अक्षासो अस्य वि तिरन्ति कामं प्रतिदीव्ने दधत आ कृतानि . ऋग्वेद/10/34/6
  • सभायाश्च वै ससमितेश्च सेनायाश्च सुरायाश्च प्रियं धाम भवति य एवं वेद .3. आथर्ववेद/15/9/3
  • सचा सोमेषु पुरुहूत वज्रिवो मदाय द्युक्ष सोमपाः . त्वमिद्धि ब्रह्मकृते काम्यं वसु देष्ठः सुन्वते भुवः . ऋग्वेद/8/66/6
  • सचा यदासु जहतीष्वत्कममानुषीषु मानुषो निषेवे . अप स्म मत्तरसन्ती न भुज्युस्ता अत्रसन्रथस्पृशो नाश्वाः . ऋग्वेद/10/95/8
  • सचातिसृजेज्जुहुयान्न चातिसृजेन्न जुहुयात् .3. आथर्ववेद/15/12/3
  • सचायोरिन्द्रश्चर्कृष आँ उपानसः सपर्यन् . नदयोर्विव्रतयोः शूर इन्द्रः . ऋग्वेद/10/105/4
  • सचन्त यदुषसः सूर्येण चित्रामस्य केतवो रामविन्दन् . आ यन्नक्षत्रं ददृशे दिवो न पुनर्यतो नकिरद्धा नु वेद . ऋग्वेद/10/111/7
  • सचस्व नायमवसे अभीक इतो वा तमिन्द्र पाहि रिषः. अमा चैनमरण्ये पाहि रिषो मदेम शतहिमाः सुवीराः .10. ऋग्वेद/6/24/10
  • सचेतसौ द्रुह्वणो यौ नुदेथे प्र सत्यावानमवथो भरेषु. यौ गच्छथो नृचक्षसौ बभ्रुणा सुतं तौ नो मुञ्चतमंहसः . 2. आथर्ववेद/4/29/2
  • सदा गावः शुचयो विश्वधायसः सदा देवा अरेपसह.442 Samveda/442
  • सदा कवी सुमतिमा चके वां विश्वा धियो अश्विना प्रावतं मे. अस्मे रयिं नासत्या बृहन्तमपत्यसाचं श्रुत्यं रराथाम् . ऋग्वेद/1/117/23
  • सदा सुगः पितुमाँ अस्तु पन्था मध्वा देवा ओषधीः संपिपृक्त. भगो मे अग्ने सख्ये न मृध्या उद्रायो अश्यां सदनं पुरुक्षोः. ऋग्वेद/3/54/21
  • सदा व इन्द्रश्चर्कृषदा उपो नु स सपर्यन् . न देवो वृतः शूर इन्द्रः.196 Samveda/196
  • सदान्वाक्षयणमसि सदान्वाचातनं मे दाः स्वाहा . 5. आथर्ववेद/2/18/5
  • सदापृणो यजतो वि द्विषो वधीद्बाहुवृक्तः श्रुतवित्तर्यो वः सचा. उभा स वरा प्रत्येति भाति च यदीं गणं भजते सुप्रयावभिः .12. ऋग्वेद/5/44/12
  • सदासि रण्वो यवसेव पुष्यते होत्राभिरग्ने मनुषः स्वध्वरः . विप्रस्य वा यच्छशमान उक्थ्यं1 वाजं ससवाँ उपयासि भूरिभिः . ऋग्वेद/10/11/5
  • सदासि रण्वोयवसेव पुष्यते होत्राभिरग्ने मनुषः स्वध्वरः. विप्रस्य वा यच्छशमानौक्थ्यो वाजं ससवाँ उपयासि भूरिभिः .22. आथर्ववेद/18/1/22
  • सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् . सनिं मेधामयासिषम्.171 Samveda/171
  • सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम्. सनिं मेधामयासिषं स्वाहा .13 . Yajurveda/32/13
  • सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम्. सनिं मेधामयासिषम्. ऋग्वेद/1/18/6
  • सदस्य मदे सद्वस्य पीताविन्द्रः सदस्य सख्ये चकार. रणा वा ये निषदि सत्ते अस्य पुरा विविद्रे सदु नूतनासः .2. ऋग्वेद/6/27/2
  • सधमादो dyumniniiraapa.aetaa.aanaadhRRiShTaa.aapasyo.n वसानाः. पस्त्यांसु चक्रे वरुणः सधस्थमपां शिशुर्मातृतमास्वन्तः .7. Yajurveda/10/7
  • सध्रीचीः सिन्धुमुशतीरिवायन्त्सनाज्जार आरितः पूर्भिदासाम् . अस्तमा ते पार्थिवा वसून्यस्मे जग्मुः सूनृता इन्द्र पूर्वीः . ऋग्वेद/10/111/10
  • सध्रीचीनान्वः संमनसस्कृणोम्येकश्नुष्टीन्त्संवननेन सर्वान्. देवा इवामृतं रक्षमाणाः सायंप्रातः सौमनसो वो अस्तु .7. आथर्ववेद/3/30/7
  • सध्रीमा यन्ति परि बिभ्रतीः पयो विश्वप्स्न्याय प्र भरन्त भोजनम्. समानो अध्वा प्रवतामनुष्यदे यस्ताकृणोः प्रथमं सास्युक्थ्यः. ऋग्वेद/2/13/2
  • सदिद्धि ते तुविजातस्य मन्ये सहः सहिष्ठ तुरतस्तुरस्य. उग्रमुग्रस्य तवसस्तवीयोऽरध्रस्य रध्रतुरो बभूव .4. ऋग्वेद/6/18/4
  • सद्मेव प्राचो वि मिमाय मानैर्वज्रेण खान्यतृणन्नदीनाम्. वृथासृजत्पथिभिर्दीर्घयाथैः सोमस्य ता मद इन्द्रश्चकार. ऋग्वेद/2/15/3
  • sado dvaa chakraate upamaa divi samraajaa sarpiraasutii . Rigveda/8/29/9
  • सदृशीरद्य सदृशीरिदु श्वो दीर्घं सचन्ते वरुणस्य धाम. अनवद्यास्त्रिंशतं योजनान्येकैका क्रतुं परि यन्ति सद्यः . ऋग्वेद/1/123/8
  • सद्यश्चिद्यः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस्ततान . सहस्रसाः शतसा अस्य रंहिर्न स्मा वरन्ते युवतिं न शर्याम् . ऋग्वेद/10/178/3
  • सद्यश्चिद्यस्य चर्कृतिः परि द्यां देवो नैति सूर्यः. त्वेषं शवो दधिरे नाम यज्ञियं मरुतो वृत्रहं शवो ज्येष्ठं वृत्रहं शवः .21. ऋग्वेद/6/48/21
  • सद्यश्चिन्नु ते मघवन्नभिष्टौ नरः शंसन्त्युक्थशास उक्था. ये ते हवेभिर्वि पणीँरदाशन्नस्मान्वृणीष्व युज्याय तस्मै . 9. आथर्ववेद/20/37/9
  • सद्यश्चिन्नु ते मघवन्नभिष्टौ नरः शंसन्त्युक्थशास उक्था. ये ते हवेभिर्वि पणीँरदाशन्नस्मान्वृणीष्व युज्याय तस्मै .9. ऋग्वेद/7/19/9
  • सद्यो अध्वरे रथिरं जनन्त मानुषासो विचेतसो य एषाम्. विशामधायि विश्पतिर्दुरोणे3ग्निर्मन्द्रो मधुवचा ॠतावा .4. ऋग्वेद/7/7/4
  • सद्यो ह जातो वृषभः कनीनः प्रभर्तुमावदन्धसः सुतस्य. साधोः पिब प्रतिकामं यथा ते रसाशिरः प्रथमं सोम्यस्य. ऋग्वेद/3/48/1
  • सद्यो जात ओषधीभिर्ववक्षे यदी वर्धन्ति प्रस्वो घृतेन. आपैव प्रवता शुम्भमाना उरुष्यदग्निः पित्रोरुपस्थे. ऋग्वेद/3/5/8
  • सद्यो जातस्य ददृशानमोजो यदस्य वातो अनुवाति शोचिः. वृणक्ति तिग्मामतसेषु जिह्वां स्थिरा चिदन्ना दयते वि जम्भैः .10. ऋग्वेद/4/7/10
  • सद्यो जातो व्यमिमीत यज्ञमग्निर्देवानामभवत् पुरोगाः. अस्य होतुः प्रदिश्यृतस्य वाचि स्वाहाकृतं हविरदन्तु देवाः .36 . Yajurveda/29/36
  • सद्यो जातो व्यमिमीत यज्ञमग्निर्देवानामभवत्पुरोगाः . अस्य होतुः प्रदिश्यृतस्य वाचि स्वाहाकृतं हविरदन्तु देवाः . ऋग्वेद/10/110/11
  • सद्यो जातो व्यमिमीत यज्ञमग्निर्देवानामभवत्पुरोगाः. अस्य होतुः प्रशिष्यृतस्य वाचि स्वाहाकृतं हविरदन्तु देवाः . 11. आथर्ववेद/5/12/11
  • सद्योजुवस्ते वाजा अस्मभ्यं विश्वश्चन्द्राः . वशैश्च मक्षू जरन्ते . ऋग्वेद/8/81/9
  • saghaaghate gomiidyaa gogatiiriti . 13. Atharvaveda/20/129/13
  • saha rayyaa ni vartasvaagne pinvasva dhaarayaa . vishvapsnyaa vishvataspari.1833 Samveda/1833
  • saha rayyaa nivarttasvaagne pinvasva dhaarayaa. vishvapsnyaa vishvataspari .10 . Yajurveda/12/10
  • saha rayyaa nivarttasvaagne pinvasva dhaarayaa. vishvapsnyaa vishvataspari .41 . Yajurveda/12/41
  • सह वामेन न उषो व्युच्छा दुहितर्दिवः . सह द्युम्नेन बृहता विभावरि राया देवि दास्वती . ऋग्वेद/1/48/1
  • सहावा पृत्सु तरणिर्नार्वा व्यानशी रोदसी मेहनावान्. भगो न कारे हव्यो मतीनां पितेव चारुः सुहवो वयोधाः. ऋग्वेद/3/49/3
  • सहदानुं पुरुहूत क्षियन्तमहस्तमिन्द्र सं पिणक्कुणारुम्. अभि वृत्रं वर्धमानं पियारुमपादमिन्द्र तवसा जघन्थ. ऋग्वेद/3/30/8
  • सहदानुम्पुरुहूत क्षियन्तमहस्तमिन्द्र सम्पिणक् कुणारुम्. अभि वृत्रं वर्द्धमानं पियारुमपादमिन्द्र तवसा जघन्थ .69 . Yajurveda/18/69
  • सहमानेयं प्रथमा पृश्निपर्ण्यजायत. तयाहं दुर्णाम्नां शिरो वृश्चामि शकुनेरिव . 2. आथर्ववेद/2/25/2
  • सहर्षभाः सहवत्सा उदेत विश्वा रूपाणी बिभ्रतीर्द्व्यूध्नीः . उरुः पृथुरयं वो अस्तु लोक इमा आपः सुप्रपाणा इह स्त.626 Samveda/626
  • सहसा जातान् प्रणुदा नः सपत्नान् प्रत्यजातान् जातवेदो नुदस्व. अधि नो ब्रूहि सुमनस्यमानो वयं स्याम प्रणुदा नः सपत्नान् .2 . Yajurveda/15/2
  • सहश्च सहस्यंश्च haimantikaavRRituu.a agnerantaHshleSho.n.asi कल्पेतां द्यावापृथिवी kalpantaamaapa.a ओषधयः कल्पन्तामग्नयः पृथङ् मम ज्यैष्ठ्याय सव्रताः. येऽ अग्नयः समनसोऽन्तरा dyaavaapRRithivii.a इमे. haimantikaavRRituu.a अभिकल्पमानाऽ इन्द्रमिव देवाऽ अभिसंविशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् .27 . Yajurveda/14/27
  • सहस्रं साकमर्चत परि ष्टोभत विंशतिः. शतैनमन्वनोनवुरिन्द्राय ब्रह्मोद्यतमर्चन्ननु स्वराज्यम् . ऋग्वेद/1/80/9
  • सहस्रं त इन्द्रोतयो नः सहस्रमिषो हरिवो गूर्ततमाः. सहस्रं रायो मादयध्यै सहस्रिण उप नो यन्तु वाजाः . ऋग्वेद/1/167/1
  • सहस्रं व्यतीनां युक्तानामिन्द्रमीमहे. शतं सोमस्य खार्यः .17. ऋग्वेद/4/32/17
  • सहस्रा ते शता वयं गवामा च्यावयामसि. अस्मत्रा राध एतु ते .18. ऋग्वेद/4/32/18
  • सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम्. स देवान्त्सर्वानुरस्युपदद्य संपश्यन्याति भुवनानि विश्वा . 18. आथर्ववेद/10/8/18
  • सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम्. स देवान्त्सर्वानुरस्युपदद्य संपश्यन्याति भुवनानि विश्वा . 38. आथर्ववेद/13/2/38
  • सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम्. स देवान्त्सर्वानुरस्युपदद्य संपश्यन्याति भुवनानि विश्वा. तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति. उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् . 14. आथर्ववेद/13/3/14
  • सहस्राक्षमतिपश्यं पुरस्ताद्रुद्रमस्यन्तं बहुधा विपश्चितम्. मोपाराम जिह्वयेयमानम् . 17. आथर्ववेद/11/2/17
  • सहस्राक्षौ वृत्रहणा हुवेहं दूरेगव्यूती स्तुवन्नेम्युग्रौ. यावस्येशाथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः . 3. आथर्ववेद/4/28/3
  • सहस्राक्षेण शतशारदेन शतायुषा हविषाहार्षमेनम् . शतं यथेमं शरदो नयातीन्द्रो विश्वस्य दुरितस्य पारम् . ऋग्वेद/10/161/3
  • सहस्राक्षेण शतवीर्येण शतायुषा हविषाहार्षमेनम्. इन्द्रो यथैनं शरदो नयात्यति विश्वस्य दुरितस्य पारम् . 3. आथर्ववेद/3/11/3
  • सहस्राक्षेण शतवीर्येण शतायुषा हविषाहार्षमेनम्. इन्द्रो यथैनं शरदो नयात्यति विश्वस्य दुरितस्य पारम् . 8. आथर्ववेद/20/96/8
  • सहस्राक्षो विचर्षणिरग्नी रक्षांसि सेधति. होता गृणीत उक्थ्यः . ऋग्वेद/1/79/12
  • सहस्राणि सहस्रशो बाह्वोस्तव हेतयः. तासामीशानो भगवः पराचीना मुखा कृधि .53 . Yajurveda/16/53
  • सहस्रार्घः शतकाण्डः पयस्वानपामग्निर्वीरुधां राजसूयम्. स नोऽयं दर्भः परि पातु विश्वतो देवो मणिरायुषा सं सृजाति नः . 1. आथर्ववेद/19/33/1
  • सहस्रबाहुः पुरुषः सहस्राक्षः सहस्रपात्. स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् . 1. आथर्ववेद/19/6/1
  • सहस्रदा ग्रामणीर्मा रिषन्मनुः सूर्येणास्य यतमानैतु दक्षिणा . सावर्णेर्देवाः प्र तिरन्त्वायुर्यस्मिन्नश्रान्ता असनाम वाजम् . ऋग्वेद/10/62/11
  • सहस्रधा पञ्चदशान्युक्था यावद्द्यावापृथिवी तावदित्तत् . सहस्रधा महिमानः सहस्रं यावद्ब्रह्म विष्ठितं तावती वाक् . ऋग्वेद/10/114/8
  • सहस्रधामन्विशिखान्विग्रीवां छायया त्वम्. प्रति स्म चक्रुषे कृत्यां प्रियां प्रियावते हर . 4. आथर्ववेद/4/18/4
  • सहस्रधार एव ते समस्वरन्दिवो नाके मधुजिह्वा असश्चतः. तस्य स्पशो न नि मिषन्ति भूर्णयः पदेपदे पाशिनः सन्ति सेतवे . 3. आथर्ववेद/5/6/3
  • सहस्रधारं वृषभं पयोदुहं प्रियं देवाय जन्मने . ऋतेन य ऋतजातो विवावृधे राजा देव ऋतं बृहत्.1395 Samveda/1395
  • सहस्रधारं वृषभं पयोवृधं प्रियं देवाय जन्मने . ॠतेन य ॠतजातो विवावृधे राजा देव ॠतं बृहत् . ऋग्वेद/9/108/8
  • सहस्रधारंशतधारमुत्समक्षितं व्यच्यमानं सलिलस्य पृष्ठे. ऊर्जंदुहानमनपस्पुरन्तमुपासते पितरः स्वधाभिः .36. आथर्ववेद/18/4/36
  • सहस्रधारः पवते समुद्रो वाचमीङ्खयः . सोमः पती रयीणां सखेन्द्रस्य दिवेदिवे . ऋग्वेद/9/101/6
  • सहस्रधारः पवते समुद्रो वाचमीङ्खयः . सोमस्पती रयीणां सखेन्द्रस्य दिवेदिवे.874 Samveda/874
  • सहस्रधारः पवते समुद्रो वाचमीङ्खयः. सोमः पती रयीणां सखेन्द्रस्य दिवेदिवे . 6. आथर्ववेद/20/137/6
  • सहस्रधारे वितते पवित्र आ वाचं पुनन्ति कवयो मनीषिणः . रुद्रास एषामिषिरासो अद्रुहः स्पशः स्वञ्चः सुदृशो नृचक्षसः . ऋग्वेद/9/73/7
  • सहस्रधारेऽव ता असश्चतस्तृतीये सन्तु रजसि प्रजावतीः . चतस्रो नाभो निहिता अवो दिवो हविर्भरन्त्यमृतं घृतश्चुतः . ऋग्वेद/9/74/6
  • सहस्रधारेऽव ते समस्वरन्दिवो नाके मधुजिह्वा असश्चतः . अस्य स्पशो न नि मिषन्ति भूर्णयः पदेपदे पाशिनः सन्ति सेतवः . ऋग्वेद/9/73/4
  • सहस्रकुणपा शेतामामित्री सेना समरे वधानाम्. विविद्धा ककजाकृता . 25. आथर्ववेद/11/10/25
  • सहस्रणीथाः कवयो ये गोपायन्ति सूर्यम् . ॠषीन्तपस्वतो यम तपोजाँ अपि गच्छतात् . ऋग्वेद/10/154/5
  • सहस्रणीथाःकवयो ये गोपायन्ति सूर्यम्. ऋषीन्तपस्वतो यम तपोजाँ अपि गच्छतात्.18. आथर्ववेद/18/2/18
  • सहस्रणीथः शतधारो अद्भुत इन्द्रायेन्दुः पवते काम्यं मधु . जयन्क्षेत्रमभ्यर्षा जयन्नप उरुं नो गातुं कृणु सोम मीढ्वः . ऋग्वेद/9/85/4
  • सहस्रपृष्ठः शतधारो अक्षितो ब्रह्मौदनो देवयानः स्वर्गः. अमूंस्त आ दधामि प्रजया रेषयैनान्बलिहाराय मृडतान्मह्यमेव . 20. आथर्ववेद/11/1/20
  • सहस्रसामाग्निवेशिं गृणीषे शत्रिमग्न उपमां केतुमर्यः. तस्मा आपः संयतः पीपयन्त तस्मिन्क्षत्रममवत्त्वेषमस्तु .9. ऋग्वेद/5/34/9
  • सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् . स भूमिं सर्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम्.617 Samveda/617
  • सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् . स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् . ऋग्वेद/10/90/1
  • सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्. स भूमिं सर्वत स्पृत्वाऽत्यतिष्ठद्दशाङ्गुलम् .1 . Yajurveda/31/1
  • सहस्रशृङ्गो वृषभो जातवेदा घृताहुतः सोमपृष्ठः सुवीरः. मा मा हासीन्नाथितो नेत्त्वा जहानि गोपोषं च मे वीरपोषं च धेहि . 12. आथर्ववेद/13/1/12
  • सहस्रशृङ्गो वृषभो यः समुद्रादुदाचरत्. तेना सहस्येना वयं नि जनान्त्स्वापयामसि . 1. आथर्ववेद/4/5/1
  • सहस्रशृङ्गो वृषभो यः समुद्रादुदाचरत्. तेना सहस्येना वयं नि जनान्त्स्वापयामसि .7. ऋग्वेद/7/55/7
  • सहस्रस्य प्रमासि सहस्रस्य प्रतिमासि सहस्रस्योन्मासि साहस्रोऽसि सहस्राय त्वा .65 . Yajurveda/15/65
  • सहस्रवाजमभिमातिषाहं सुतेरणं मघवानं सुवृक्तिम् . उप भूषन्ति गिरो अप्रतीतमिन्द्रं नमस्या जरितुः पनन्त . ऋग्वेद/10/104/7
  • सहस्रे पृषतीनामधि श्चन्द्रं बृहत्पृथु . शुक्रं हिरण्यमा ददे . ऋग्वेद/8/65/11
  • सहस्रेणेव सचते यवीयुधा यस्त आनळुपस्तुतिम् . पुत्रं प्रावर्गं कृणुते सुवीर्ये दाश्नोति नमौक्तिभिः . ऋग्वेद/8/4/6
  • सहस्रोतिः शतामघो विमानो रजसः कविः . इन्द्राय पवते मदः . ऋग्वेद/9/62/14
  • सहस्तन्न इन्द्र दद्ध्योज ईशे ह्यस्य महतो विरप्शिन् . क्रतुं न नृम्णं स्थविरं च वाजं वृत्रेषु शत्रून्त्सुहना कृधी नः.625 Samveda/625
  • सहस्तोमाः सहछन्दस आवृतः सहप्रमा ॠषयः सप्त दैव्याः . पूर्वेषां पन्थामनुदृश्य धीरा अन्वालेभिरे रथ्यो3 न रश्मीन् . ऋग्वेद/10/130/7
  • सहस्तोमाः sahachChandasa.aaavRRitaH सहप्रमाऽऋषयः सप्त दैव्याः. पूर्वेषां पन्थामनुदृश्य धीराऽअन्वालेभिरे rathyo̫ न रश्मीन् .49 . Yajurveda/34/49
  • सहस्व मन्यो अभिमातिमस्मै रुजन्मृणन्प्रमृणन्प्रेहि शत्रून्. उग्रं ते पाजो नन्वा रुरुध्रे वशी वशं नयासा एकज त्वम् . 3. आथर्ववेद/4/31/3
  • सहस्व मन्यो अभिमातिमस्मे रुजन्मृणन्प्रमृणन्प्रेहि शत्रून् . उग्रं ते पाजो नन्वा रुरुध्रे वशी वशं नयस एकज त्वम् . ऋग्वेद/10/84/3
  • सहस्व मेऽअरातीः सहस्व पृतनायतः. सहस्व सर्वं पाप्मानं सहमानास्योषधे .99 . Yajurveda/12/99
  • सहस्व नो अभिमातिं सहस्व पृतनायतः. सहस्व सर्वान्दुर्हार्दः सुहार्दो मे बहून्कृधि . 6. आथर्ववेद/19/32/6
  • सहे पिशाचान्त्सहसैषां द्रविणं ददे. सर्वान्दुरस्यतो हन्मि सं म आकूतिरृध्यताम् . 4. आथर्ववेद/4/36/4
  • सहि क्षत्रस्य मनसस्य चित्तिभिरेवावदस्य यजतस्य सध्रेः. अवत्सारस्य स्पृणवाम रण्वभिः शविष्ठं वाजं विदुषा चिदर्ध्यम् .10. ऋग्वेद/5/44/10
  • सहो .असि सहो मे दाः स्वाहा . 2. आथर्ववेद/2/17/2
  • सहो षु णो वज्रहस्तैः कण्वासो अग्निं मरुद्भिः . स्तुषे हिरण्यवाशीभिः . ऋग्वेद/8/7/32
  • सहोभिर्विश्वं परि चक्रमू रजः पूर्वा धामान्यमिता मिमानाः . तनूषु विश्वा भुवना नि येमिरे प्रासारयन्त पुरुध प्रजा अनु . ऋग्वेद/10/56/5
  • सहृदयं सांमनस्यमविद्वेषं कृणोमि वः. अन्यो अन्यमभि हर्यत वत्सं जातमिवाघ्न्या . 1. आथर्ववेद/3/30/1
  • सैनानीकेन सुविदत्रो अस्मे यष्टा देवाँ आयजिष्ठः स्वस्ति. अदब्धो गोपा उत नः परस्पा अग्ने द्युमदुत रेवद्दिदीहि. ऋग्वेद/2/9/6
  • सैषा भीमा ब्रह्मगव्य1घविषा साक्षात्कृत्या कूल्बजमावृता . 12. आथर्ववेद/12/5/12
  • सजोषा धीराः पदैरनु ग्मन्नुप त्वा सीदन्विश्वे यजत्राः . ऋग्वेद/1/65/2
  • सजोषा इन्द्र सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान्. जहि शत्रूँरप मृधो नुदस्वाथाभयं कृणुहि विश्वतो नः. ऋग्वेद/3/47/2
  • सजोषा इन्द्र वरुणेन सोमं सजोषाः पाहि गिर्वणो मरुद्भिः. अग्रेपाभिरृतुपाभिः सजोषाः ग्रास्पत्नीभी रत्नधाभिः सजोषाः .7. ऋग्वेद/4/34/7
  • सजोषाऽइन्द्र सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान्. जहि शत्रूँ2रप मृधो नुदस्वाथाभयं कृणुहि विश्वतो नः. उपयामगृहीतोऽसीन्द्राय त्वा marutvata.aeSha ते योनिरिन्द्राय त्वा मरुत्वते .37. Yajurveda/7/37
  • सजोषस आदित्यैर्मादयध्वं सजोषस ॠभवः पर्वतेभिः. सजोषसो दैव्येना सवित्रा सजोषसः सिन्धुभी रत्नधेभिः .8. ऋग्वेद/4/34/8
  • सजोषस्त्वा दिवो नरो यज्ञस्य केतुमिन्धते. यद्ध स्य मानुषो जनः सुम्नायुर्जुह्वे अध्वरे .3. ऋग्वेद/6/2/3
  • सजूरादित्यैर्वसुभिः सजूरिन्द्रेण वायुना. आ याह्यग्ने अत्रिवत्सुते रण .10. ऋग्वेद/5/51/10
  • सजूरब्दोऽअयवोभिः सजूरुषाऽअरुणीभिः. सजोषसावश्विना दंसोभिः सजूः suura.aetashena sajuurvaishvaanara.aiDayaa घृतेन स्वाहा .74 . Yajurveda/12/74
  • सजूर्देवेभिरपां नपातं सखायं कृध्वं शिवो नो अस्तु .15. ऋग्वेद/7/34/15
  • सजूर्देवेन सवित्रा सजू रात्र्येन्द्रवत्या. जुषाणोऽअग्निर्वेतु स्वाहा. सजूर्देवेन सवित्रा सजूरुषसेन्द्रवत्या. जुषाणः सूर्यो वेतु स्वाहा .10. Yajurveda/3/10
  • सजूर्मित्रावरुणाभ्यां सजूः सोमेन विष्णुना. आ याह्यग्ने अत्रिवत्सुते रण .9. ऋग्वेद/5/51/9
  • सजूरृतुभिः सजूर्विधाभिः सजूर्देवैः सजूर्देवैर्वयोनाधैरग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयतामिह त्वा सजूरृतुभिः सजूर्विधाभिः सजूर्वसुभिः सजूर्देवैर्वयोनाधैरग्नये त्वा वैश्वानरायाश्विनाऽध्वर्यू सादयतामिह त्वा सजूरृतुभिः सजूर्विधाभिः सजू रुद्रैः सजूर्देवैर्वयोनाधैरग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयतामिह त्वा सजूरृतुभिः सजूर्विधाभिः सजूरादित्यैः सजूर्देवैर्वयोनाधैरग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयतामिह त्वा सजूरृतुभिः सजूर्विधाभिः सजूर्विश्वैर्देवैः सजूर्देवैर्वयोनाधैरग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयतामिह त्वा .7 . Yajurveda/14/7
  • सजूर्विश्वेभिर्देवेभिरश्विभ्यामुषसा सजूः. आ याह्यग्ने अत्रिवत्सुते रण .8. ऋग्वेद/5/51/8
  • सखा ह यत्र सखिभिर्नवग्वैरभिज्ञ्वा सत्वभिर्गा अनुग्मन्. सत्यं तदिन्द्रो दशभिर्दशग्वैः सूर्यं विवेद तमसि क्षियन्तम्. ऋग्वेद/3/39/5
  • सखा सख्ये अपचत्तूयमग्निरस्य क्रत्वा महिषा त्री शतानि. त्री साकमिन्द्रो मनुषः सरांसि सुतं पिबद्वृत्रहत्याय सोमम् .7. ऋग्वेद/5/29/7
  • सखासावस्मभ्यमस्तु रातिः सखेन्द्रो भगः. सविता चित्रराधाः . 2. आथर्ववेद/1/26/2
  • सखाय आ नि षीदत पुनानाय प्र गायत . शिशुं न यज्ञैः परि भूषत श्रिये . ऋग्वेद/9/104/1
  • सखाय आ नि षीदत पुनानाय प्र गायत . शिशुं न यज्ञैः परि भूषत श्रिये.568 Samveda/568
  • सखाय आ नि षीदत पुनानाय प्रगायत . शिशुं नः यज्ञैः परि भूषत श्रिये.1157 Samveda/1157
  • सखाय आ निषीदत सविता स्तोम्यो नु नः. दाता राधांसि शुम्भति. ऋग्वेद/1/22/8
  • सखाय आ शिषामहे ब्रह्मेन्द्राय वज्रिणे . स्तुष ऊ षु वो नृतमाय धृष्णवे.390 Samveda/390
  • सखाय आ शिषामहि ब्रह्मेन्द्राय वज्रिणे . स्तुष ऊ षु वो नृतमाय धृष्णवे . ऋग्वेद/8/24/1
  • सखाय आशिषामहे ब्रह्मेन्द्राय वज्रिणे. स्तुष ऊ षु नृतमाय धृष्णवे .37. आथर्ववेद/18/1/37
  • सखायाविव सचावहा अव मन्युं तनोमि ते. अधस्ते अश्मनो मन्युमुपास्यामसि यो गुरुः . 2. आथर्ववेद/6/42/2
  • सखायः क्रतुमिच्छत कथा राधाम शरस्य . उपस्तुतिं भोजः सूरिर्यो अह्रयः . ऋग्वेद/8/70/13
  • सखायः सं वः सम्यञ्चमिषं स्तोमं चाग्नये. वर्षिष्ठाय क्षितीनामूर्जो नप्त्रे सहस्वते .1. ऋग्वेद/5/7/1
  • सखायः सं वः सम्यञ्चमिषंस्तोमं चाग्नये. वर्षिष्ठाय क्षितीनामूर्जो नप्त्रे सहस्वते .29 . Yajurveda/15/29
  • सखायस्त इन्द्र विश्वह स्याम नमोवृधासो महिना तरुत्र. वन्वन्तु स्मा तेऽवसा समीके3भीतिमर्यो वनुषां शवांसि .9. ऋग्वेद/7/21/9
  • सखायस्ते विषुणा अग्न एते शिवासः सन्तो अशिवा अभूवन्. अधूर्षत स्वयमेते वचोभिरृजूयते वृजिनानि ब्रुवन्तः .5. ऋग्वेद/5/12/5
  • सखायस्त्वा ववृमहे देवं मर्तास ऊतये . अपां नपातं सुभगं सुदं ससं सुप्रतूर्तिमनेहसम्.62 Samveda/62
  • सखायस्त्वा ववृमहे देवं मर्तास ऊतये. अपां नपातं सुभगं सुदीदितिं सुप्रतूर्तिमनेहसम्. ऋग्वेद/3/9/1
  • सखायो ब्रह्मवाहसेऽर्चत प्र च गायत. स हि नः प्रमतिर्मही .4. ऋग्वेद/6/45/4
  • सखे सखायमभ्या ववृत्स्वाशुं न चक्रं रथ्येव रंह्यास्मभ्यं दस्म रंह्या. अग्ने मृळीकं वरुणे सचा विदो मरुत्सु विश्वभानुषु. तोकाय तुजे शुशुचान शं कृध्यस्मभ्यं दस्म शं कृधि .3. ऋग्वेद/4/1/3
  • सखे विष्णो वितरं वि क्रमस्व द्यौर्देहि लोकं वज्राय विष्कभे . हनाव वृत्रं रिणचाव सिन्धूनिन्द्रस्य यन्तु प्रसवे विसृष्टाः . ऋग्वेद/8/100/12
  • सखीयतामविता बोधि सखा गृणान इन्द्र स्तुवते वयो धाः. वयं ह्या ते चकृमा सबाध आभिः शमीभिर्महयन्त इन्द्र .18. ऋग्वेद/4/17/18
  • sakhye ta indra vaajino maa bhema shavasaspate . tvaamabhi pra nonumo jetaaramaparaajitam.828 Samveda/828
  • सख्ये त इन्द्र वाजिनो मा भेम शवसस्पते. त्वामभि प्रणोनुमो जेतारमपराजितम्. ऋग्वेद/1/11/2
  • सकृद्ध द्यौरजायत सकृद्भूमिरजायत. पृश्न्या दुग्धं सकृत्पयस्तदन्यो नानु जायते .22. ऋग्वेद/6/48/22
  • सक्तुमिव तितौना पुनन्तो यत्र धीरा मनसा वाचमक्रत . अत्रा सखायः सख्यानि जानते भद्रैषां लक्ष्मीर्निहिताधि वाचि . ऋग्वेद/10/71/2
  • समं ज्योतिः सूर्येणाह्ना रात्री समावती. कृणोमि सत्यमूतयेऽरसाः सन्तु कृत्वरीः . 1. आथर्ववेद/4/18/1
  • समा नौ बन्धुर्वरुण समा जा वेदाहं तद्यन्नावेषा समा जा. ददामि तद्यत्ते अदत्तो अस्मि युज्यस्ते सप्तपदः सखास्मि . 10. आथर्ववेद/5/11/10
  • समाचिनुष्वानुसम्प्रयाह्यग्ने पथः कल्पय देवयानान्. एतैः सुकृतैरनु गच्छेम यज्ञं नाके तिष्ठन्तमधि सप्तरश्मौ . 36. आथर्ववेद/11/1/36
  • समाहर जातवेदो यद्धृतं यत्पराभृतम्. गात्राण्यस्य वर्धन्तामंशुरिवा प्यायतामयम् . 12. आथर्ववेद/5/29/12
  • समान ऊर्वे अधि संगतासः सं जानते न यतन्ते मिथस्ते . ते देवानां न मिनन्ति व्रतान्यमर्धन्तो वसुभिर्यादमानाः . ऋग्वेद/7/76/5
  • समानं नीळं वृषणो वसानाः सं जग्मिरे महिषा अर्वतीभिः . ॠतस्य पदं कवयो नि पान्ति गुहा नामानि दधिरे पराणि . ऋग्वेद/10/5/2
  • समानं पूर्वीरभि वावशानास्तिष्ठन्वत्सस्य मातरः सनीळाः . ॠतस्य सानावधि चक्रमाणा रिहन्ति मध्वो अमृतस्य वाणीः . ऋग्वेद/10/123/3
  • समानं वां सजात्यं समानो बन्धुरश्विना . अन्ति षद्भूतु वामवः . ऋग्वेद/8/73/12
  • समानं वत्समभि संचरन्ती विष्वग्धेनू वि चरतः सुमेके. अनपवृज्याँ अध्वनो मिमाने विश्वान्केताँ अधि महो दधाने . ऋग्वेद/1/146/3
  • समानां मासामृतुभिष्ट्वा वयं संवत्सरस्य पयसा पिपर्मि. इन्द्राग्नी विश्वे देवास्ते .अनु मन्यन्तामहृणीयमानाः .4. आथर्ववेद/1/35/4
  • समानलोको भवति पुनर्भुवापरः पतिः. योजं पञ्चउदनं दक्षिणाज्योतिषं ददाति . 28. आथर्ववेद/9/5/28
  • समानमस्मा अनपावृदर्च क्ष्मया दिवो असमं ब्रह्म नव्यम् . वि यः पृष्ठेव जनिमान्यर्य इन्द्रश्चिकाय न सखायमीषे . ऋग्वेद/10/89/3
  • समानमञ्ज्येषां वि भ्राजन्ते रुक्मासो अधि बाहुषु . दविद्युतत्यृष्टयः . ऋग्वेद/8/20/11
  • समानमेतदुदकमुच्चैत्यव चाहभिः. भूमिं पर्जन्या जिन्वन्ति दिवं जिन्वन्त्यग्नयः . ऋग्वेद/1/164/51
  • समानमु त्यं पुरुहूतमुक्थ्यं1 रथं त्रिचक्रं सवना गनिग्मतम् . परिज्मानं विदथ्यं सुवृक्तिभिर्वयं व्युष्टा उषसो हवामहे . ऋग्वेद/10/41/1
  • समानयोजनो हि वां रथो दस्रावमर्त्यः. समुद्रे अश्विनेयते. ऋग्वेद/1/30/18
  • समाने अहन्त्रिरवद्यगोहना त्रिरद्य यज्ञं मधुना मिमिक्षतम् . त्रिर्वाजवतीरिषो अश्विना युवं दोषा अस्मभ्यमुषसश्च पिन्वतम् . ऋग्वेद/1/34/3
  • समानी प्रपा सह वोऽन्नभागः समाने योक्त्रे सह वो युनज्मि. सम्यञ्चोऽग्निं सपर्यतारा नाभिमिवाभितः . 6. आथर्ववेद/3/30/6
  • समानी व आकूतिः समाना हृदयानि वः . समानमस्तु वो मनो यथा वः सुसहासति . ऋग्वेद/10/191/4
  • समानी व आकूतिः समाना हृदयानि वः. समानमस्तु वो मनो यथा वः सुसहासति .3. आथर्ववेद/6/64/3
  • समानो अध्वा स्वस्रोरनन्तस्तमन्यान्या चरतो देवशिष्टे . न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे.1751 Samveda/1751
  • समानो अध्वा स्वस्रोरनन्तस्तमन्यान्या चरतो देवशिष्टे. न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे . ऋग्वेद/1/113/3
  • समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम् . समानं मन्त्रमभि मन्त्रये वः समानेन वो हविषा जुहोमि . ऋग्वेद/10/191/3
  • समानो मन्त्रः समितिः समानी समानं व्रतं सह चित्तमेषाम्. समानेन वो हविषा जुहोमि समानं चेतो अभिसंविशध्वम् . 2. आथर्ववेद/6/64/2
  • समानो राजा विभृतः पुरुत्रा शये शयासु प्रयुतो वनानु. अन्या वत्सं भरति क्षेति माता महद्देवानामसुरत्वमेकम्. ऋग्वेद/3/55/4
  • samaanyaa viyute duureante dhruve pade tasthaturjaagaruuke. uta svasaaraa yuvatii bhavantii aadu bruvaate mithunaani naama. Rigveda/3/54/7
  • समास्त्वाऽग्न ऋतवो वर्द्धयन्तु संवत्सराऽऋषयो यानि सत्या. सं दिव्येन दीदिहि रोचनेन विश्वाऽ आ भाहि प्रदिशश्चतस्रः .1 . Yajurveda/27/1
  • समास्त्वाग्न ऋतवो वर्धयन्तु संवत्सरा ऋषयो यानि सत्या. सं दिव्येन दीदिहि रोचनेन विश्वा आ भाहि प्रदिशश्चतस्रः . 1. आथर्ववेद/2/6/1
  • समाववर्ति विष्ठितो जिगीषुर्विश्वेषां कामश्चरताममाभूत्. शश्वाँ अपो विकृतं हित्व्यागादनु व्रतं सवितुर्दैव्यस्य. ऋग्वेद/2/38/6
  • समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय. अर्वाचीनं वसुविदं भगं मे रथमिवाश्वा वाजिन आ वहन्तु . 6. आथर्ववेद/3/16/6
  • समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय. अर्वाचीनं वसुविदं भगं नो रथमिवाश्वा वाजिन आ वहन्तु .6. ऋग्वेद/7/41/6
  • समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय. अर्वाचीनं वसुविदं भगं नो रथमिवाश्वा vaajina.aaa वहन्तु .39 . Yajurveda/34/39
  • समग्नयः विदुरन्यो अन्यं य ओषधीः सचते यश्च सिन्धून्. यावन्तो देवा दिव्यातपन्ति हिरण्यं ज्योतिः पचतो बभूव . 50. आथर्ववेद/12/3/50
  • समग्निरग्निना गत सं दैवेन सवित्रा सं सूर्य्येणारोचिष्ट. स्वाहा समग्निस्तपसा गत सं दैव्येन सवित्रा संसूर्य्येणारूरुचत .15 . Yajurveda/37/15
  • समहमेषां राष्ट्रं स्यामि समोजो वीर्यं1 बलम्. वृश्चामि शत्रूणां बाहूननेन हविषाहम् . 2. आथर्ववेद/3/19/2
  • समजैषमिमा अहं सपत्नीरभिभूवरी . यथाहमस्य वीरस्य विराजानि जनस्य च . ऋग्वेद/10/159/6
  • समज्र्या पर्वत्या3 वसूनि दासा वृत्राण्यार्या जिगेथ . शूर इव धृष्णुश्च्यवनो जनानां त्वमग्ने पृतनायूँरभि ष्याः . ऋग्वेद/10/69/6
  • समख्ये देव्या धिया सं दक्षिणयोरुचक्षसा. मा ma.aaayuH प्रमोषीर्मोऽअहं तव वीरं विदेय तव देवि सन्दृशि .23. Yajurveda/4/23
  • समना तूर्णिरुप यासि यज्ञमा नासत्या सख्याय वक्षि . वसाव्यामिन्द्र धारयः सहस्राश्विना शूर ददतुर्मघानि . ऋग्वेद/10/73/4
  • समनेव वपुष्यतः कृणवन्मानुषा युगा . विदे तदिन्द्रश्चेतनमध श्रुतो भद्रा इन्द्रस्य रातयः . ऋग्वेद/8/62/9
  • समन्या यन्त्युप यन्त्यन्याः समानमूर्वं नद्यः पृणन्ति. तमू शुचिं शुचयो दीदिवांसमपां नपातं परि तस्थुरापः. ऋग्वेद/2/35/3
  • समन्या यन्त्युपयन्त्यन्याः समानमूर्वं नद्यस्पृणन्ति . तमू शुचिं शुचयो दीदिवां समपान्नपातमुप यन्त्यापः.607 Samveda/607
  • समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम. आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानि .17. ऋग्वेद/5/43/17
  • समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम. आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानि .18. ऋग्वेद/5/42/18
  • समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम. आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानि .5. ऋग्वेद/5/76/5
  • समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम. आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानि .5. ऋग्वेद/5/77/5
  • समस्मिंल्लोके समु देवयाने सं स्मा समेतं यमराज्येषु. पूतौ पवित्रैरुप तद्ध्वयेथां यद्यद्रेतो अधि वां संबभूव . 3. आथर्ववेद/12/3/3
  • समस्मिञ्जायमान आसत ग्ना उतेमवर्धन्नद्य1H स्वगूर्ताः . महे यत्त्वा पुरूरवो रणायावर्धयन्दस्युहत्याय देवाः . ऋग्वेद/10/95/7
  • समस्य हरिं हरयो मृजन्त्यश्वहयैरनिशितं नमोभिः . आ तिष्ठति रथमिन्द्रस्य सखा विद्वाँ एना सुमतिं यात्यच्छ . ऋग्वेद/9/96/2
  • समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः . समुद्रायेव सिन्धवः . ऋग्वेद/8/6/4
  • समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः . समुद्रायेव सिन्धवः.137 Samveda/137
  • समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः . समुद्रायेव सिन्धवः.1651 Samveda/1651
  • समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः. समुद्रायेव सिन्धवः . 1. आथर्ववेद/20/107/1
  • समत्र गावोऽभितोऽनवन्तेहेह वत्सैर्वियुता यदासन्. सं ता इन्द्रो असृजदस्य शाकैर्यदीं सोमासः सुषुता अमन्दन् .10. ऋग्वेद/5/30/10
  • समत्सु त्वा शूर सतामुराणं प्रपथिन्तमं परितंसयध्यै. सजोषस इन्द्रं मदे क्षोणीः सूरिं चिद्ये अनुमदन्ति वाजैः . ऋग्वेद/1/173/7
  • समत्स्वग्निमवसे वाजयन्तो हवामहे . वाजेषु चित्रराधसम् . ऋग्वेद/8/11/9
  • समत्स्वग्निमवसे वाजयन्तो हवामहे . वाजेषु चित्रराधसम्.1168 Samveda/1168
  • समौ चिद्धस्तौ न समं विविष्टः सम्मातरा चिन्न समं दुहाते . यमयोश्चिन्न समा वीर्याणि ज्ञाती चित्सन्तौ न समं पृणीतः . ऋग्वेद/10/117/9
  • समञ्जन्तु विश्वे देवाः समापो हृदयानि नौ . सं मातरिश्वा सं धाता समु देष्ट्री दधातु नौ . ऋग्वेद/10/85/47
  • सम्भूतिं च विनाशं च यस्तद्वेदोभयं सह. विनाशेन मृत्युं तीर्त्वा सम्भूत्यामृतमश्नुते .11 . Yajurveda/40/11
  • समेनमह्रुता इमा गिरो अर्षन्ति सस्रुतः . धेनूर्वाश्रो अवीवशत् . ऋग्वेद/9/34/6
  • समेत विश्वा ओजसा पतिं दिवो य एक इद्भूरतिथिर्जनानाम् . स पूर्व्यो नूतनमाजिगीषं तं वर्त्तनीरनु वावृत एक इत्.372 Samveda/372
  • समेत विश्वे वचसा पतिं दिव एको विभूरतिथिर्जनानाम्. स पूर्व्यो नूतनमाविवासत्तं वर्तनिरनु वावृत एकमित्पुरु . 1. आथर्ववेद/7/21/1
  • समिदसि सूर्य्यस्त्वा पुरस्तात् पातु कस्याश्चिदभिशस्त्यै. सवितुर्बाहू stha.auurNamradasa.m त्वा स्तृणामि स्वासस्थं devebhya.aaa त्वा वसवो रुद्राऽआदित्याः सदन्तु .5. Yajurveda/2/5
  • samiddha.aindra.auShasaamaniike पुरोरुचा पूर्वकृद्वावृधानः. त्रिभिर्देवैस्त्रिंशता वज्रबाहुर्जघान वृत्रं वि दुरो ववार .36 . Yajurveda/20/36
  • समिद्धाग्निर्वनवत्स्तीर्णबर्हिर्युक्तग्रावा सुतसोमो जराते. ग्रावाणो यस्येषिरं वदन्त्ययदध्वर्युर्हविषाव सिन्धुम् .2. ऋग्वेद/5/37/2
  • समिद्धमग्नि समिधा गिरा गृणे शुचिं पावकं पुरो अध्वरे ध्रुवम् . विप्रं होतारं पुरुवारमद्रुहं कविं सुम्नैरीमहे जातवेदसम्.1567 Samveda/1567
  • समिद्धमग्निं समिधा गिरा गृणे शुचिं पावकं पुरो अध्वरे ध्रुवम्. विप्रं होतारं पुरुवारमद्रुहं कविं सुम्नैरीमहे जातवेदसम् .7. ऋग्वेद/6/15/7
  • समिद्धश्चित्समिध्यसे देवेभ्यो हव्यवाहन . आदित्यै रुद्रैर्वसुभिर्न आ गहि मृळीकाय न आ गहि . ऋग्वेद/10/150/1
  • समिद्धस्य प्रमहसोऽग्ने वन्दे तव श्रियम्. वृषभो द्युम्नवाँ असि समध्वरेष्विध्यसे .4. ऋग्वेद/5/28/4
  • समिद्धस्य श्रयमाणः पुरस्ताद्ब्रह्म वन्वानो अजरं सुवीरम्. आरे अस्मदमतिं बाधमान उच्छ्रयस्व महते सौभगाय. ऋग्वेद/3/8/2
  • समिद्धे अग्नौ सुत इन्द्र सोम आ त्वा वहन्तु हरयो वहिष्ठाः. त्वायता मनसा जोहवीमीन्द्रा याहि सुविताय महे नः .3. ऋग्वेद/6/40/3
  • समिद्धेऽअग्नावधि maamahaana.aukthapatra.aiiDyo गृभीतः. तप्तं घर्म्मं परिगृह्यायजन्तोर्जा यद्यज्ञमयजन्त देवाः .55 . Yajurveda/17/55
  • समिद्धेष्वग्निष्वानजाना यतस्रुचा बर्हिरु तिस्तिराणा. तीव्रैः सोमैः परिषिक्तेभिरर्वागेन्द्राग्नी सौमनसाय यातम् . ऋग्वेद/1/108/4
  • समिद्धो अद्य मनुषो दुरोणे देवो देवान्यजसि जातवेदः . आ च वह मित्रमहश्चिकित्वान्त्वं दूतः कविरसि प्रचेताः . ऋग्वेद/10/110/1
  • समिद्धो अद्य मनुषो दुरोणे देवो देवान्यजसि जातवेदः. आ च वह मित्रमहश्चिकित्वान्त्वं दूतः कविरसि प्रचेताः . 1. आथर्ववेद/5/12/1
  • समिद्धो अद्य राजसि देवो देवैः सहस्रजित्. दूतो हव्या कविर्वह . ऋग्वेद/1/188/1
  • समिद्धो अग्न आ वह देवाँ अद्य यतस्रुचे. तन्तुं तनुष्व पूर्व्यं सुतसोमाय दाशुषे . ऋग्वेद/1/142/1
  • समिद्धो अग्न आहुत देवान्यक्षि स्वध्वर. त्वं हि हव्यवाळसि .5. ऋग्वेद/5/28/5
  • समिद्धो अग्न आहुत स नो माभ्यपक्रमीः. अत्रैव दीदिहि द्यवि ज्योक्च सूर्यं दृशे . 18. आथर्ववेद/12/2/18
  • समिद्धो अग्ने समिधा समिध्यस्व विद्वान्देवान्यज्ञियाँ एह वक्षः. तेभ्यो हविः श्रपयं जातवेद उत्तमं नाकमधि रोहयेमम् . 4. आथर्ववेद/11/1/4
  • समिद्धो अग्निः समिधानो घृतवृद्धो घृताहुतः. अभीषाड् विश्वाषाडग्निः सपत्नान्हन्तु ये मम . 28. आथर्ववेद/13/1/28
  • समिद्धो अग्निरश्विना तप्तो वां घर्म आ गतम्. दुह्यन्ते नूनं वृषणेह धेनवो दस्रा मदन्ति वेधसः . 2. आथर्ववेद/7/73/2
  • समिद्धो अग्निर्दिवि शोचिरश्रेत्प्रत्यङ्ङुषसमुर्विया वि भाति. एति प्राची विश्ववारा नमोभिर्देवाँ ईळाना हविषा घृताची .1. ऋग्वेद/5/28/1
  • समिद्धो अग्निर्निहितः पृथिव्यां प्रत्यङ् विश्वानि भुवनान्यस्थात्. होता पावकः प्रदिवः सुमेधा देवो देवान्यजत्वग्निरर्हन्. ऋग्वेद/2/3/1
  • समिद्धो अग्निर्वृषणा रथी दिवस्तप्तो घर्मो दुह्यते वामिषे मधु. वयं हि वां पुरुदमासो अश्विना हवामहे सधमादेषु कारवः . 1. आथर्ववेद/7/73/1
  • समिद्धो विश्वतस्पतिः पवमानो वि राजति . प्रीणन्वृषा कनिक्रदत् . ऋग्वेद/9/5/1
  • समिद्धोऽअद्य मनुषो दुरोणे देवो देवान् यजसि जातवेदः. आ च वह मित्रमहश्चिकित्वान् त्वं दूतः कविरसि प्रचेताः .25 . Yajurveda/29/25
  • समिद्धोऽअग्निः समिधा सुसमिद्धो वरेण्यः. गायत्री Chanda.aindriya.m त्र्यविर्गौर्वयो दधुः .12 . Yajurveda/21/12
  • समिद्धोऽअग्निरश्विना तप्तो घर्मो विराट् सुतः. दुहे धेनुः सरस्वती सोमं शुक्रमिहेन्द्रियम् .55 . Yajurveda/20/55
  • समिद्धोऽअञ्जन् कृदरं मतीनां घृतमग्ने मधुमत् पिन्वमानः. वाजी वहन् वाजिनं जातवेदो देवानां वक्षि प्रियमा सधस्थम् .1 . Yajurveda/29/1
  • समिधा जातवेदसे देवाय देवहूतिभिः. हविर्भिः शुक्रशोचिषे नमस्विनो वयं दाशेमाग्नये .1. ऋग्वेद/7/14/1
  • समिधा यस्त आहुतिं निशितिं मर्त्यो नशत्. वयावन्तं स पुष्यति क्षयमग्ने शतायुषम् .5. ऋग्वेद/6/2/5
  • समिधा यो निशिती दाशददितिं धामभिरस्य मर्त्यः . विश्वेत्स धीभिः सुभगो जनाँ अति द्युम्नैरुद्न इव तारिषत् . ऋग्वेद/8/19/14
  • समिधाग्निं दुवस्यत घृतैर्बोधयतातिथिम् . आस्मिन्हव्या जुहोतन . ऋग्वेद/8/44/1
  • समिधाग्निं दुवस्यत घृतैर्बोधयतातिथिम्. आस्मिन् हव्या जुहोतन .1. Yajurveda/3/1
  • समिधाग्निं दुवस्यत घृतैर्बोधयतातिथिम्. आस्मिन् हव्या जुहोतन .30 . Yajurveda/12/30
  • समिधान उ सन्त्य शुक्रशोच इहा वह . चिकित्वान्दैव्यं जनम् . ऋग्वेद/8/44/9
  • समिधानः सहस्रजिदग्ने धर्माणि पुष्यसि. देवानां दूत उक्थ्यः .6. ऋग्वेद/5/26/6
  • समिध्यमानः प्रथमानु धर्मा समुक्तभिरज्यते विश्ववारः. शोचिष्केशो घृतनिर्णिक्पावकः सुयज्ञो अग्निर्यजथाय देवान्. ऋग्वेद/3/17/1
  • समिध्यमानो अध्वरे3ग्निः पावक ईड्यः. शोचिष्केशस्तमीमहे. ऋग्वेद/3/27/4
  • समिध्यमानो अमृतस्य राजसि हविष्कृण्वन्तं सचसे स्वस्तये. विश्वं स धत्ते द्रविणं यमिन्वस्यातिथ्यमग्ने नि च धत्त इत्पुरः .2. ऋग्वेद/5/28/2
  • समी रथं न भुरिजोरहेषत दश स्वसारो अदितेरुपस्थ आ . जिगादुप ज्रयति गोरपीच्यं पदं यदस्य मतुथा अजीजनन् . ऋग्वेद/9/71/5
  • समी सखायो अस्वरन्वने क्रीळन्तमत्यविम् . इन्दुं नावा अनूषत . ऋग्वेद/9/45/5
  • समी वत्सं न मातृभिः सृजता गयसाधनम् . देवाव्यं1 मदमभि द्विशवसम् . ऋग्वेद/9/104/2
  • समी वत्सं न मातृभिः सृजता गयसाधनम् . देवाव्यां3मदमभि द्विशवसम्.1158 Samveda/1158
  • समीं पणेरजति भोजनं मुषे वि दाशुषे भजति सूनरं वसु. दुर्गे चन ध्रियते विश्व आ पुरु जनो यो अस्य तविषीमचुक्रुधत् .7. ऋग्वेद/5/34/7
  • समीं रेभासो अस्वरन्निन्द्रं सोमस्य पीतये . स्वर्पतिं यदीं वृधे धृतव्रतो ह्योजसा समूतिभिः . ऋग्वेद/8/97/11
  • समीं रेभासो अस्वरन्निन्द्रं सोमस्य पीतये. स्व᳡र्पतिं यदीं वृधे धृतव्रतो ह्योजसा समूतिभिः . 2. आथर्ववेद/20/54/2
  • समीचीना अनूषत हरिं हिन्वन्त्यद्रिभिः . इन्दुमिन्द्राय पीतये.903 Samveda/903
  • समीचीना अनूषत हरिं हिन्वन्त्यद्रिभिः . योनावृतस्य सीदत . ऋग्वेद/9/39/6
  • समीचीनास आसते होतारः सप्तजामयः . पदमेकस्य पिप्रतः . ऋग्वेद/9/10/7
  • समीचीनास आशत होतारः सप्तजानयः . पदमेकस्य पिप्रतः.1125 Samveda/1125
  • समीचीने अभि त्मना यह्वी ॠतस्य मातरा . तन्वाना यज्ञमानुषग्यदञ्जते . ऋग्वेद/9/102/7
  • समीक्षयन्तु तविषाः सुदानवोऽपां रसा ओषधीभिः सचन्ताम्. वर्षस्य सर्गा महयन्तु भूमिं पृथग्जायन्तामोषधयो विश्वरूपाः . 2. आथर्ववेद/4/15/2
  • समीक्षयस्व गायतो नभांस्यपां वेगासः पृथगुद्विजन्ताम्. वर्षस्य सर्गा महयन्तु भूमिं पृथग्जायन्तां वीरुधो विश्वरूपाः . 3. आथर्ववेद/4/15/3
  • समीमश्वत्थ आरूढस्तत्र पुंसुवनं कृतम्. तद्वै पुत्रस्य वेदनं तत्स्त्रीष्वा भरामसि . 1. आथर्ववेद/6/11/1
  • समिमां मात्रांमिमीमहे यथापरं न मासातै. शते शरत्सु नो पुरा .44. आथर्ववेद/18/2/44
  • समिन्धते संकसुकं स्वस्तये शुद्धा भवन्तः शुचयः पावकाः. जहाति रिप्रमत्येन एति समिद्धो अग्निः सुपुना पुनाति . 11. आथर्ववेद/12/2/11
  • समिन्धतेअमर्त्यं हव्यवाहं घृतप्रियम्. स वेद निहितान्निधीन्पितॄन्परावतोगतान् .41. आथर्ववेद/18/4/41
  • समिन्द्र गर्दभं मृण नुवन्तं पापयामुया. आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ . 5. आथर्ववेद/20/74/5
  • समिन्द्र गर्दभं मृण नुवन्तं पापयामुया. आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ. ऋग्वेद/1/29/5
  • समिन्द्र नो मनसा नेष गोभिः सं सूरिभिर्हरिवन्त्सं स्वस्त्या. सं ब्रह्मणा देवहितं यदस्ति सं देवानां सुमतौ यज्ञियानाम् . 2. आथर्ववेद/7/97/2
  • समिन्द्र णो मनसा नेषि गोभिः सं सूरिभिर्हरिवः सं स्वस्ति. सं ब्रह्मणा देवहितं यदस्ति सं देवानां सुमत्या यज्ञियानाम् .4. ऋग्वेद/5/42/4
  • समिन्द्र णो मनसा नेषि गोभिः सं सूरिभिर्मघवन्त्सं स्वस्त्या. सं ब्रह्मणा देवकृतं यदस्ति सं देवानां सुमतौ यज्ञियानां स्वाहा .15. Yajurveda/8/15
  • समिन्द्र राया समिषा रभेमहि सं वाजेभिः पुरुश्चन्द्रैरभिद्युभिः. सं देव्या प्रमत्या वीरशुष्मया गोअग्रयाश्वावत्या रभेमहि . ऋग्वेद/1/53/5
  • समिन्द्र राया समिषा रभेमहि सं वाजेभिः पुरुश्चन्द्रैरभिद्युभिः. सं देव्या प्रमत्या वीरशुष्मया गोअग्रयाश्वावत्या रभेमहि . 5. आथर्ववेद/20/21/5
  • समिन्द्रेणोत वायुना सुत एति पवित्र आ . सं सूर्यस्य रश्मिभिः.1082 Samveda/1082
  • समिन्द्रेणोत वायुना सुत एति पवित्र आ . सं सूर्यस्य रश्मिभिः . ऋग्वेद/9/61/8
  • समिन्द्रेरय गामनड्वाहं य आवहदुशीनराण्या अनः . भरतामप यद्रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् . ऋग्वेद/10/59/10
  • समिन्द्रो गा अजयत्सं हिरण्या समश्विया मघवा यो ह पूर्वीः. एभिर्नृभिर्नृतमो अस्य शाकै रायो विभक्ता संभरश्च वस्वः .11. ऋग्वेद/4/17/11
  • समिन्द्रो रायो बृहतीरधूनुत सं क्षोणी समु सूर्यम् . सं शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रममन्दिषुः.1678 Samveda/1678
  • समिन्द्रो रायो बृहतीरधूनुत सं क्षोणी समु सूर्यम् . सं शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रममन्दिषुः . ऋग्वेद/8/52/10
  • समितं संकल्पेथां संप्रियौ रोचिष्णू सुमनस्यमानौ. इषमूर्जमभि संवसानौ .57 . Yajurveda/12/57
  • समित्समित्सुमना बोध्यस्मे शुचाशुचा सुमतिं रासि वस्वः. आ देव देवान्यजथाय वक्षि सखी सखीन्त्सुमना यक्ष्यग्ने. ऋग्वेद/3/4/1
  • समित्तान्वृत्रहाखिदत्खे अराँ इव खेदया . प्रवृद्धो दस्युहाभवत् . ऋग्वेद/8/77/3
  • समित्तमघमश्नवद्दुःशंसं मर्त्यं रिपुम् . यो अस्मत्रा दुर्हणावाँ उप द्वयुः . ऋग्वेद/8/18/14
  • सम्मील्य यद्भुवना पर्यसर्पत क्व स्वित्तात्या पितरा व आसतुः. अशपत यः करस्नं व आददे यः प्राब्रवीत्प्रो तस्मा अब्रवीतन . ऋग्वेद/1/161/12
  • सम्मिश्लो अरुषो भव सूपस्थाभिर्न धेनुभिः . सीदञ्छ्येनो न योनिमा . ऋग्वेद/9/61/21
  • सम्मिश्लो अरुषो भुवः सूपस्थाभिर्न धेनुभि . सीदं च्छ्येनो न योनिमा.817 Samveda/817
  • समोहे वा य आशत नरस्तोकस्य सनितौ. विप्रासो वा धियायवः . 2. आथर्ववेद/20/71/2
  • समोहे वा य आशत नरस्तोकस्य सनितौ. विप्रासो वा धियायवः. ऋग्वेद/1/8/6
  • सम्प्रच्यवध्वमुप संप्रयाताग्ने पथो देवयानान् कृणुध्वम्. पुनः कृण्वाना पितरा युवानान्वातांसीत् त्वयि तन्तुमेतम् .53 . Yajurveda/15/53
  • सम्राडसि प्रतीची दिगादित्यास्ते देवाऽअधिपतयो वरुणो हेतीनां प्रतिधर्त्ता सप्तदशस्त्वा स्तोमः पृथिव्यांश्रयतु मरुत्वतीयमुक्थमव्यथायै स्तभ्नातु वैरूपं साम pratiShThityaa.aantarikSha.aRRiShayastvaa प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्त्ता चायमधिपतिश्च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु .12 . Yajurveda/15/12
  • सम्राडस्यसुराणां ककुन्मनुष्या᳡णाम्. देवानामर्धभागसि त्वमेकवृषो भव .3. आथर्ववेद/6/86/3
  • सम्राजा उग्रा वृषभा दिवस्पती पृथिव्या मित्रावरुणा विचर्षणी. चित्रेभिरभ्रैरुप तिष्ठथो रवं द्यां वर्षयथो असुरस्य मायया .3. ऋग्वेद/5/63/3
  • सम्राजा या घृतयोनी मित्रश्चोभा वरुणश्च . देवा देवेषु प्रशस्ता.1144 Samveda/1144
  • सम्राजा या घृतयोनी मित्रश्चोभा वरुणश्च. देवा देवेषु प्रशस्ता .2. ऋग्वेद/5/68/2
  • सम्राजावस्य भुवनस्य राजथो मित्रावरुणा विदथे स्वर्दृशा. वृष्टिं वां राधो अमृतत्वमीमहे द्यावापृथिवी वि चरन्ति तन्यवः .2. ऋग्वेद/5/63/2
  • सम्राजो ये सुवृधो यज्ञमाययुरपरिह्वृता दधिरे दिवि क्षयम् . ताँ आ विवास नमसा सुवृक्तिभिर्महो आदित्याँ अदितिं स्वस्तये . ऋग्वेद/10/63/5
  • सम्राज्ञी श्वशुरे भव सम्राज्ञी श्वश्र्वां भव . ननान्दरि सम्राज्ञी भव सम्राज्ञी अधि देवृषु . ऋग्वेद/10/85/46
  • सम्राज्ञ्येधिश्वशुरेषु सम्राज्ञ्युत देवृषु. ननान्दुः सम्राज्ञ्येधि सम्राज्ञ्युतश्वश्र्वाः .44. आथर्ववेद/14/1/44
  • सम्राळन्यः स्वराळन्य उच्यते वां महान्ताविन्द्रावरुणा महावसू . विश्वे देवासः परमे व्योमनि सं वामोजो वृषणा सं बलं दधुः . ऋग्वेद/7/82/2
  • समृद्धिरोज आकूतिः क्षत्रं राष्ट्रं षडुर्व्यः᳡. संवत्सरोऽध्युच्छिष्ट इडा प्रैषा ग्रहा हविः . 18. आथर्ववेद/11/7/18
  • समृत्योःपड्वीशात्पाशान्मा मोचि .32. आथर्ववेद/16/8/32
  • समु प्र यन्ति धीतयः सर्गासोऽवताँ इव . क्रतुं नः सोम जीवसे वि वो मदे धारया चमसाँ इव विवक्षसे . ऋग्वेद/10/25/4
  • समु प्रिया अनूषत गावो मदाय घृष्वयः . सोमासः कृण्वते पथः पवमानास इन्दवः . ऋग्वेद/9/101/8
  • समु प्रिया अनूषत गावो मदाय घृष्वयः . सोमासः कृण्वते पथः पवमानास इन्दवः.819 Samveda/819
  • समु प्रियो मृज्यते सानो अव्ये यशस्तरो यशसां क्षैतो अस्मे . अभि स्वर धन्वा पूयमानो यूयं पात स्वस्तिभिः सदा नः . ऋग्वेद/9/97/3
  • समु प्रियो मृज्यते सानो अव्ये यशस्तरो यशसां क्षैतो अस्मे . अभि स्वर धन्वा पूयमानो यूयं पात स्वस्तिभिः सदा नः.1401 Samveda/1401
  • समु पूष्णा गमेमहि यो गृहाँ अभिशासति. इम एवेति च ब्रवत् .2. ऋग्वेद/6/54/2
  • समु रेभसो अस्वरन्निन्द्रं सोमस्य पीतये . स्वः पतिर्यदी वृधे धृतव्रतो ह्योजसा समूतिभिः.932 Samveda/932
  • समु त्वा धीभिरस्वरन्हिन्वतीः सप्त जामयः . विप्रमाजा विवस्वतः . ऋग्वेद/9/66/8
  • समु त्ये महतीरपः सं क्षोणी समु सूर्यम् . सं वज्रं पर्वशो दधुः . ऋग्वेद/8/7/22
  • समु वां यज्ञं महयं नमोभिर्हुवे वां मित्रावरुणा सबाधः . प्र वां मन्मान्यृचसे नवानि कृतानि ब्रह्म जुजुषन्निमानि . ऋग्वेद/7/61/6
  • समु वो यज्ञं महयन्नमोभिः प्र होता मन्द्रो रिरिच उपाके. यजस्व सु पुर्वणीक देवाना यज्ञियामरमतिं ववृत्याः .3. ऋग्वेद/7/42/3
  • समुद्र ईशे स्रवतामग्निः पृथिव्या वशी. चन्द्रमा नक्षत्राणामीशे त्वमेकवृषो भव . 2. आथर्ववेद/6/86/2
  • समुद्रं गच्छ स्वाहान्तरिक्षं गच्छ स्वाहा देवं सवितारं गच्छ स्वाहा मित्रावरुणौ गच्छ स्वाहाहोरात्रे गच्छ स्वाहा छन्दांसि गच्छ स्वाहा द्यावापृथिवी गच्छ स्वाहा यज्ञं गच्छ स्वाहा सोमं गच्छ स्वाहा दिव्यं नभो गच्छ स्वाहाग्निं वैश्वानरं गच्छ स्वाहा मनो मे हार्दि यच्छ दिवं ते धूमो गच्छतु स्वंर्ज्योतिः पृथिवीं भस्मनापृण स्वाहा .21. Yajurveda/6/21
  • समुद्रं वः प्र हिणोमि स्वां योनिमपीतन. अरिष्टाः सर्वहायसो मा च नः किं चनाममत् . 23. आथर्ववेद/10/5/23
  • समुद्रादर्णवादधि संवत्सरो अजायत . अहोरात्राणि विदधद्विश्वस्य मिषतो वशी . ऋग्वेद/10/190/2
  • समुद्रादूर्मिमुदियर्ति वेनो नभोजाः पृष्ठं हर्यतस्य दर्शि . ॠतस्य सानावधि विष्टपि भ्राट् समानं योनिमभ्यनूषत व्राः . ऋग्वेद/10/123/2
  • समुद्रादूर्मिर्मधुमाँ उदारदुपांशुना सममृतत्वमानट्. घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतस्य नाभिः .1. ऋग्वेद/4/58/1
  • समुद्रादूर्मिर्मधुमाँ2.औदारदुपांशुना सममृतत्वमानट्. घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतस्य नाभिः .89 . Yajurveda/17/89
  • समुद्राज्जातो मणिर्वृत्राज्जातो दिवाकरः. सो अस्मान्त्सर्वतः पातु हेत्या देवासुरेभ्यः . 5. आथर्ववेद/4/10/5
  • समुद्राय शिशुमारानालभते पर्जन्याय मण्डूकानद्भ्यो मत्स्यान् मित्राय कुलीपयान् वरुणाय नाक्रान् .21 . Yajurveda/24/21
  • समुद्राय त्वा वाताय स्वाहा. सरिराय त्वा वाताय स्वाहा. अनाधृष्याय त्वा वाताय स्वाहा. अप्रतिधृष्याय त्वा वाताय स्वाहा. अवस्यवे त्वा वाताय स्वाहा. अशिमिदाय त्वा वाताय स्वाहा .7 . Yajurveda/38/7
  • समुद्रः सिन्धू रजो अन्तरिक्षमज एकपात्तनयित्नुरर्णवः . अहिर्बुध्न्यः शृणवद्वचांसि मे विश्वे देवास उत सूरयो मम . ऋग्वेद/10/66/11
  • समुद्रज्येष्ठाः सलिलस्य मध्यात्पुनाना यन्त्यनिविशमानाः. इन्द्रो या वज्री वृषभो रराद ता आपो देवीरिह मामवन्तु .1. ऋग्वेद/7/49/1
  • समुद्रमासामव तस्थे अग्रिमा न रिष्यति सवनं यस्मिन्नायता. अत्रा न हार्दि क्रवणस्य रेजते यत्रा मतिर्विद्यते पूतबन्धनी .9. ऋग्वेद/5/44/9
  • समुद्रस्य त्वावकयाग्ने परिव्ययामसि. पावकोऽअस्मभ्यं शिवो भव .4 . Yajurveda/17/4
  • समुद्रे अन्तः शयत उद्ना वज्रो अभीवृतः . भरन्त्यस्मै संयतः पुरःप्रस्रवणा बलिम् . ऋग्वेद/8/100/9
  • समुद्रे ते हृदयमप्स्वंन्तः सं त्वा विशन्त्वोषधीरुतापः. सुमित्रिया na.aaapa.aoShadhayaH सन्तु दुर्मित्रियास्तस्मै सन्तु yo.n.asmaan द्वेष्टि यं च वयं द्विष्मः .19 . Yajurveda/20/19
  • समुद्रे ते हृदयमप्स्वंन्तः सं त्वा विशन्त्वोषधीरुतापः. यज्ञस्य त्वा यज्ञपते सूक्तोक्तौ नमोवाके विधेम यत् स्वाहा .25. Yajurveda/8/25
  • समुद्रे त्वा नृमणा अप्स्व1न्तर्नृचक्षा ईधे दिवो अग्न ऊधन् . तृतीये त्वा रजसि तस्थिवांसमपामुपस्थे महिषा अवर्धन् . ऋग्वेद/10/45/3
  • समुद्रे त्वा नृमणाऽअप्स्वंन्तर्नृचक्षाऽईधे दिवो agna.auudhan. तृतीये त्वा रजसि तस्थिवांसमपामुपस्थे महिषाऽअवर्धन् .20 . Yajurveda/12/20
  • समुद्रेण सिन्धवो यादमाना इन्द्राय सोमं सुषुतं भरन्तः. अंशुं दुहन्ति हस्तिनो भरित्रैर्मध्वः पुनन्ति धारया पवित्रैः. ऋग्वेद/3/36/7
  • समुद्रिया अप्सरसो मनीषिणमासीना अन्तरभि सोममक्षरन् . ता ईं हिन्वन्ति हर्म्यस्य सक्षणिं याचन्ते सुम्नं पवमानमक्षितम् . ऋग्वेद/9/78/3
  • समुद्रो अप्सु मामृजे विष्टम्भो धरुणो दिवः . सोमः पवित्रे अस्मयुः . ऋग्वेद/9/2/5
  • समुद्रो अप्सु मामृजे विष्टम्भो धरुणो दिवः . सोमः पवित्रे अस्मयुः.1041 Samveda/1041
  • समुद्रो नदीभिरुदक्रामत्तां पुरं प्र णयामि वः. तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु . 7. आथर्ववेद/19/19/7
  • samudro.n.asi नभस्वानार्द्रदानुः शम्भूर्मयोभूरभि मा वाहि स्वाहा maaruto.n.asi मरुतां गणः शम्भूर्मयोभूरभि मा वाहि स्वाहाऽवस्यूरसि दुवस्वाञ्छम्भूर्मयोभूरभि मा वाहि स्वाहा .45 . Yajurveda/18/45
  • samudro.n.asi vishvavyachaa.aajo.n.asyekapaadahirasi बुध्न्यों वागस्यैन्द्रमसि सदोस्यृतस्य द्वारौ मा मा सन्ताप्तमध्वनामध्वपते प्र मा तिर स्वस्ति मेऽस्मिन् पथि देवयाने भूयात् .33. Yajurveda/5/33
  • समुत्पतन्तु प्रदिशो नभस्वतीः समभ्राणि वातजूतानि यन्तु. महऋषभस्य नदतो नभस्वतो वाश्रा आपः पृथिवीं तर्पयन्तु . 1. आथर्ववेद/4/15/1
  • सम्यक् स्रवन्ति सरितो न धेनाऽ अन्तर्हृदा मनसा पूयमानाः. घृतस्य धाराऽ अभिचाकशीमि हिरण्ययो वेतसो मध्येऽ अग्नेः .38 . Yajurveda/13/38
  • सम्यक् स्रवन्ति सरितो न धेनाऽअन्तर्हृदा मनसा पूयमानाः. एतेऽअर्षन्त्यूर्मयो घृतस्य मृगाऽइव क्षिपणोरीषमाणाः .94 . Yajurveda/17/94
  • सम्यक्सम्यञ्चो महिषा अहेषत सिन्धोरूर्मावधि वेना अवीविपन् . मधोर्धाराभिर्जनयन्तो अर्कमित्प्रियामिन्द्रस्य तन्वमवीवृधन् . ऋग्वेद/9/73/2
  • सम्यक्स्रवन्ति सरितो न धेना अन्तर्हृदा मनसा पूयमानाः. एते अर्षन्त्यूर्मयो घृतस्य मृगाइव क्षिपणोरीषमाणाः .6. ऋग्वेद/4/58/6
  • सम्यञ्चं तन्तुं प्रदिशोऽनु सर्वा अन्तर्गायत्र्याममृतस्य गर्भे. तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति. उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् . 20. आथर्ववेद/13/3/20
  • सना च सोम जेषि च पवमान महि श्रवः . अथा नो वस्यसस्कृधि . ऋग्वेद/9/4/1
  • सना च सोम जेषि च पवमान महि श्रवः . अथा नो वस्यसस्कृधि.1047 Samveda/1047
  • सना दक्षमुत क्रतुमप सोम मृधो जहि . अथा नो वस्यसस्कृधि . ऋग्वेद/9/4/3
  • सना दक्षमुत क्रतुमप सोम मृधो जहि . अथा नो वस्यसस्कृधि.1049 Samveda/1049
  • सना ज्योतिः सना sva1र्विश्वा च सोम सौभगा . अथा नो वस्यसस्कृधि . ऋग्वेद/9/4/2
  • सना ज्योतिः सना स्वा3र्विश्वा च सोम सौभगा . अथा नो वस्यसस्कृधि.1048 Samveda/1048
  • सना पुराणमध्येम्यारान्महः पितुर्जनितुर्जामि तन्नः. देवासो यत्र पनितार एवैरुरौ पथि व्युते तस्थुरन्तः. ऋग्वेद/3/54/9
  • सना ता का चिद्भुवना भवीत्वा माद्भिः शरद्भिर्दुरो वरन्त वः. अयतन्ता चरतो अन्यदन्यदिद्या चकार वयुना ब्रह्मणस्पतिः. ऋग्वेद/2/24/5
  • सना ता त इन्द्र भोजनानि रातहव्याय दाशुषे सुदासे. वृष्णे ते हरी वृषणा युनज्मि व्यन्तु ब्रह्माणि पुरुशाक वाजम् . 6. आथर्ववेद/20/37/6
  • सना ता त इन्द्र भोजनानि रातहव्याय दाशुषे सुदासे. वृष्णे ते हरी वृषणा युनज्मि व्यन्तु ब्रह्माणि पुरुशाक वाजम् .6. ऋग्वेद/7/19/6
  • सना ता त इन्द्र नव्या आगुः सहो नभोऽविरणाय पूर्वीः. भिनत्पुरो न भिदो अदेवीर्ननमो वधरदेवस्य पीयोः . ऋग्वेद/1/174/8
  • सनादग्ने मृणसि यातुधानान्न त्वा रक्षां सि पृतनासु जिग्युः . अनु दह सहमूरान्कयादो मा ते हेत्या मुक्षत दैव्यायाः.80 Samveda/80
  • सनादग्ने मृणसि यातुधानान्न त्वा रक्षांसि पृतनासु जिग्युः . अनु दह सहमूरान्क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः . ऋग्वेद/10/87/19
  • सनादग्ने मृणसि यातुधानान्न त्वा रक्षांसि पृतनासु जिग्युः. सहमूराननु दह क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः . 11. आथर्ववेद/5/29/11
  • सनादग्ने मृणसि यातुधानान्न त्वा रक्षांसि पृतनासु जिग्युः. सहमूराननु दह क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः . 18. आथर्ववेद/8/3/18
  • सनाद्दिवं परि भूमा विरूपे पुनर्भुवा युवती स्वेभिरेवैः. कृष्णेभिरक्तोषा रुशद्भिर्वपुर्भिरा चरतो अन्यान्या . ऋग्वेद/1/62/8
  • सनादेव तव रायो गभस्तौ न क्षीयन्ते नोप दस्यन्ति दस्म. द्युमाँ असि क्रतुमाँ इन्द्र धीरः शिक्षा शचीवस्तव नः शचीभिः . ऋग्वेद/1/62/12
  • सनामाना चिद्ध्वसयो न्यस्मा अवाहन्निन्द्र उषसो यथानः . ॠष्वैरगच्छः सखिभिर्निकामैः साकं प्रतिष्ठा हृद्या जघन्थ . ऋग्वेद/10/73/6
  • सनातनमेनमाहुरुताद्य स्यात्पुनर्णवः. अहोरात्रे प्र जायेते अन्यो अन्यस्य रूपयोः . 23. आथर्ववेद/10/8/23
  • सनात्सनीळा अवनीरवाता व्रता रक्षन्ते अमृताः सहोभिः. पुरू सहस्रा जनयो न पत्नीर्दुवस्यन्ति स्वसारो अह्रयाणम् . ऋग्वेद/1/62/10
  • सनायते गोतम इन्द्र नव्यमतक्षद्ब्रह्म हरियोजनाय. सुनीथाय नः शवसान नोधाः प्रातर्मक्षू धियावसुर्जगम्यात् . ऋग्वेद/1/62/13
  • सनायुवो नमसा नव्यो अर्कैर्वसूयवो मतयो दस्म दद्रुः. पतिं न पत्नीरुशतीरुशन्तं स्पृशन्ति त्वा शवसावन्मनीषाः . ऋग्वेद/1/62/11
  • सनद्वाजं विप्रवीरं तरुत्रं धनस्पृतं शूशुवांसं सुदक्षम् . दस्युहनं पूर्भिदमिन्द्र सत्यमस्मभ्यं चित्रं वृषणं रयिं दाः . ऋग्वेद/10/47/4
  • सनत्साश्व्यं पशुमुत गव्यं शतावयम्. श्यावाश्वस्तुताय या दोर्वीरायोपबर्बृहत् .5. ऋग्वेद/5/61/5
  • सन्धये जारं गेहायोपपतिमार्त्यै परिवित्तं निरृत्यै परिविविदानमराद्ध्याऽ एदिधिषुः पतिं निष्कृत्यै पेशस्कारीं संज्ञानाय स्मरकारीं प्रकामोद्यायोपसदं वर्णायानुरुधं बलायोपदाम् .9 . Yajurveda/30/9
  • सनेम तत्सुसनिता सनित्वभिर्वयं जीवा जीवपुत्रा अनागसः . ब्रह्मद्विषो विष्वगेनो भरेरत तद्देवानामवो अद्या वृणीमहे . ऋग्वेद/10/36/9
  • सनेम तेऽवसा नव्य इन्द्र प्र पूरवः स्तवन्त एना यज्ञैः. सप्त यत्पुरः शर्म शारदीर्दर्द्धन्दासीः पुरुकुत्साय शिक्षन् .10. ऋग्वेद/6/20/10
  • सनेम ये त ऊतिभिस्तरन्तो विश्वाः स्पृध आर्येण दस्यून्. अस्मभ्यं तत्त्वाष्ट्रं विश्वरूपमरन्धयः साख्यस्य त्रिताय. ऋग्वेद/2/11/19
  • सनेमि चक्रमजरं वि वावृत उत्तानायां दश युक्ता वहन्ति. सूर्यस्य चक्षू रजसैत्यावृतं तस्मिन्नार्पिता भुवनानि विश्वा . ऋग्वेद/1/164/14
  • सनेमि चक्रमजरं वि वावृत उत्तानायां दश युक्ता वहन्ति. सूर्यस्य चक्षू रजसैत्यावृतं यस्मिन्नातस्थुर्भुवनानि विश्वा . 14. आथर्ववेद/9/9/14
  • सनेमि कृध्य1स्मदा रक्षसं कं चिदत्रिणम् . अपादेवं द्वयुमंहो युयोधि नः . ऋग्वेद/9/104/6
  • सनेमि सख्यं स्वपस्यमानः सूनुर्दाधार शवसा सुदंसाः. आमासु चिद्दधिषे पक्वमन्तः पयः कृष्णासु रुशद्रोहिणीषु . ऋग्वेद/1/62/9
  • सनेमि त्वमस्मदा अदेवं कं चिदत्रिणम् . साह्वां इन्दो परि बाधो अप द्वयुम्.1613 Samveda/1613
  • सनेमि त्वमस्मदाँ अदेवं कं चिदत्रिणम् . साह्वाँ इन्दो परि बाधो अप द्वयुम् . ऋग्वेद/9/105/6
  • सनेम्यस्मद्युयोत दिद्युं मा वो दुर्मतिरिह प्रणङ्नः .9. ऋग्वेद/7/56/9
  • सनिर्मित्रस्य पप्रथ इन्द्रः सोमस्य पीतये . प्राची वाशीव सुन्वते मिमीत इत् . ऋग्वेद/8/12/12
  • सनिता विप्रो अर्वद्भिर्हन्ता वृत्रं नृभिः शूरः . सत्योऽविता विधन्तम् . ऋग्वेद/8/2/36
  • सनितासि प्रवतो दाशुषे चिद्याभिर्विवेषो हर्यश्व धीभिः. ववन्मा नु ते युज्याभिरूती कदा न इन्द्र राय आ दशस्येः .5. ऋग्वेद/7/37/5
  • सनितः सुसनितरुग्र चित्र चेतिष्ठ सूनृत . प्रासहा सम्राट् सहुरिं सहन्तं भुज्युं वाजेषु पूर्व्यम् . ऋग्वेद/8/46/20
  • सन्नः सिन्धुरवभृथायोद्यतः samudro.n.abhyavahriyamaaNaH सलिलः प्रप्लुतो ययोरोजसा स्कभिता रजांसि वीर्येंभिर्वीरतमा शविष्ठा. या पत्येतेऽअप्रतीता sahobhirviShNuu.aagan वरुणा पूर्वहूतौ .59. Yajurveda/8/59
  • सन्नुच्छिष्टे असंश्चोभौ मृत्युर्वाजः प्रजापतिः. लौक्या उच्छिष्ट आयत्ता व्रश्च द्रश्चापि श्रीर्मयि . 3. आथर्ववेद/11/7/3
  • सन्ति hya1र्य आशिष इन्द्र आयुर्जनानाम् . अस्मान्नक्षस्व मघवन्नुपावसे धुक्षस्व पिप्युषीमिषम् . ऋग्वेद/8/54/7
  • सपर्यवो भरमाणा अभिज्ञु प्र वृञ्जते नमसा बर्हिरग्नौ. आजुह्वाना घृतपृष्ठं पृषद्वदध्वर्यवो हविषा मर्जयध्वम् .4. ऋग्वेद/7/2/4
  • सपर्येण्यः स प्रियो विक्ष्व1ग्निर्होता मन्द्रो नि षसादा यजीयान्. तं त्वा वयं दम आ दीदिवांसमुप ज्ञुबाधो नमसा सदेम .6. ऋग्वेद/6/1/6
  • सपत्नहा शतकाण्डः सहस्वानोषधीनां प्रथमः सं बभूव. स नोऽयं दर्भः परि पातु विश्वतस्तेन साक्षीय पृतनाः पृतन्यतः . 10. आथर्ववेद/19/32/10
  • सपत्नहनमृषभं घृतेन कामं शिक्षामि हविषाज्येन. नीचैः सपत्नान्मम पादय त्वमभिष्टुतो महता वीर्ये᳡ण . 1. आथर्ववेद/9/2/1
  • सपत्नक्षयणं दर्भ द्विषतस्तपनं हृदः. मणिं क्षत्रस्य वर्धनं तनूपानं कृणोमि ते . 4. आथर्ववेद/19/30/4
  • सपत्नक्षयणमसि सपत्नचातनं मे दाः स्वाहा . 2. आथर्ववेद/2/18/2
  • सपत्नक्षयणो वृषाभिराष्ट्रो विषासहिः. यथाहमेषां वीराणां विराजानि जनस्य च .6. आथर्ववेद/1/29/6
  • सप्त च मे सप्ततिश्च मेऽपवक्तार ओषधे. ऋतजात ऋतावरि मधु मे मधुला करः . 7. आथर्ववेद/5/15/7
  • सप्त च याः सप्ततिश्च संयन्ति ग्रैव्या अभि. इतस्ताः सर्वा नश्यन्तु वाका अपचितामिव . 2. आथर्ववेद/6/25/2
  • सप्त चक्रान्वहति काल एष सप्तास्य नाभीरमृतं न्वक्षः. स इमा विश्वा भुवनान्यञ्जत्कालः स ईयते प्रथमो नु देवः . 2. आथर्ववेद/19/53/2
  • सप्त छन्दांसि चतुरुत्तराण्यन्यो अन्यस्मिन्नध्यार्पितानि. कथं स्तोमाः प्रति तिष्ठन्ति तेषु तानि स्तोमेषु कथमार्पितानि . 19. आथर्ववेद/8/9/19
  • सप्त धामानि परियन्नमर्त्यो दाशद्दाशुषे सुकृते मामहस्व . सुवीरेण रयिणाग्ने स्वाभुवा यस्त आनट् समिधा तं जुषस्व . ऋग्वेद/10/122/3
  • सप्त दिशो नानासूर्याः सप्त होतार ॠत्विजः . देवा आदित्या ये सप्त तेभिः सोमाभि रक्ष न इन्द्रायेन्दो परि स्रव . ऋग्वेद/9/114/3
  • सप्त होमाः समिधो ह सप्त मधूनि सप्तर्तवो ह सप्त. सप्ताज्यानि परि भूतमायन्ताः सप्तगृध्रा इति शुश्रुमा वयम् . 18. आथर्ववेद/8/9/18
  • सप्त होतारस्तमिदीळते त्वाग्ने सुत्यजमह्रयम् . भिनत्स्यद्रिं तपसा वि शोचिषा प्राग्ने तिष्ठ जनाँ अति . ऋग्वेद/8/60/16
  • सप्त होत्राणि मनसा वृणाना इन्वन्तो विश्वं प्रति यन्नृतेन. नृपेशसो विदथेषु प्र जाता अभी3मं यज्ञं वि चरन्त पूर्वीः. ऋग्वेद/3/4/5
  • सप्त जातान्न्य᳡र्बुद उदाराणां समीक्षयन्. तेभिष्ट्वमाज्ये हुते सर्वैरुत्तिष्ठ सेनया . 6. आथर्ववेद/11/9/6
  • सप्त क्षरन्ति शिशवे मरुत्वते पित्रे पुत्रासो अप्यवीवतन्नृतम् . उभे इदस्योभयस्य राजत उभे यतेते उभयस्य पुष्यतः . ऋग्वेद/10/13/5
  • सप्त क्षरन्ति शिशवे मरुत्वते पित्रे पुत्रासो अप्यवीवृतन्नृतानि. उभे इदस्योभे अस्य राजत उभे यतेते उभे अस्य पुष्यतः . 2. आथर्ववेद/7/57/2
  • सप्त मर्यादाः कवयस्ततक्षुस्तासामेकामिदभ्यंहुरो गात् . आयोर्ह स्कम्भ उपमस्य नीळे पथां विसर्गे धरुणेषु तस्थौ . ऋग्वेद/10/5/6
  • सप्त मर्यादाः कवयस्ततक्षुस्तासामिदेकामभ्यंहुरो गात्. आयोर्ह स्कम्भ उपमस्य नीडे पथां विसर्गे धरुणेषु तस्थौ . 6. आथर्ववेद/5/1/6
  • सप्त मे सप्त शाकिन एकमेका शता ददुः. यमुनायामधि श्रुतमुद्राधो गव्यं मृजे नि राधो अश्व्यं मृजे .17. ऋग्वेद/5/52/17
  • सप्त मेधान्पशवः पर्यगृह्णन्य एषां ज्योतिष्माँ उत यश्चकर्श. त्रयस्त्रिंशद्देवतास्तान्सचन्ते स नः स्वर्गमभि नेष लोकम् . 16. आथर्ववेद/12/3/16
  • सप्त प्राणाःसप्तापानाः सप्त व्यानाः .2. आथर्ववेद/15/15/2
  • सप्त प्राणानष्टौ मन्यस्तांस्ते वृश्चामि ब्रह्मणा. अया यमस्य सादनमग्निदूतो अरंकृतः . 7. आथर्ववेद/2/12/7
  • सप्त सूर्यो हरितो यातवे रथे हिरण्यत्वचसो बृहतीरयुक्त. अमोचि शुक्रो रजसः परस्ताद्विधूय देवस्तमो दिवमारुहत् . 8. आथर्ववेद/13/2/8
  • सप्त स्वसारो अभि मातरः शिशुं नवं जज्ञानं जेन्यं विपश्चितम् . अपां गन्धर्वं दिव्यं नृचक्षसं सोमं विश्वस्य भुवनस्य राजसे . ऋग्वेद/9/86/36
  • सप्त स्वसॄररुषीर्वावशानो विद्वान्मध्व उज्जभारा दृशे कम् . अन्तर्येमे अन्तरिक्षे पुराजा इच्छन्वव्रिमविदत्पूषणस्य . ऋग्वेद/10/5/5
  • सप्त तेऽअग्ने समिधः सप्त जिह्वाः sapta.aRRiShayaH सप्त धाम प्रियाणि. सप्त होत्राः सप्तधा त्वा यजन्ति सप्त योनीरापृणस्व घृतेन स्वाहा .79 . Yajurveda/17/79
  • सप्त त्वा हरितो रथे वहन्ति देव सूर्य . शोचिष्केशं विचक्षण . ऋग्वेद/1/50/8
  • सप्त त्वा हरितो रथे वहन्ति देव सूर्य . शोचिष्केशं विचक्षण.640 Samveda/640
  • सप्त त्वा हरितो रथे वहन्ति देव सूर्य. शोचिष्केशं विचक्षणम् . 20. आथर्ववेद/20/47/20
  • सप्त त्वा हरितो रथे वहन्ति देव सूर्य. शोचिष्केशं विचक्षणम् . 23. आथर्ववेद/13/2/23
  • सप्त वीरासो अधरादुदायन्नष्टोत्तरात्तात्समजग्मिरन्ते . नव पश्चातात्स्थिविमन्त आयन्दश प्राक्सानु वि तिरन्त्यश्नः . ऋग्वेद/10/27/15
  • सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा. त्रिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः . ऋग्वेद/1/164/2
  • सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा. त्रिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः . 2. आथर्ववेद/9/9/2
  • सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा. त्रिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः. तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति. उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् . 18. आथर्ववेद/13/3/18
  • sapta.aRRiShayaH प्रतिहिताः शरीरे सप्त रक्षन्ति सदमप्रमादम्. सप्तापः स्वपतो लोकमीयुस्तत्र जागृतोऽअस्वप्नजौ सत्रसदौ च देवौ .55 . Yajurveda/34/55
  • सप्तानां सप्त ॠष्टयः सप्त द्युम्नान्येषाम् . सप्तो अधि श्रियो धिरे . ऋग्वेद/8/28/5
  • सप्तापो देवीः सुरणा अमृक्ता याभिः सिन्धुमतर इन्द्र पूर्भित् . नवतिं स्रोत्या नव च स्रवन्तीर्देवेभ्यो गातुं मनुषे च विन्दः . ऋग्वेद/10/104/8
  • सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि. ते धीतिभिर्मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः . ऋग्वेद/1/164/36
  • सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि. ते धीतिभिर्मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः . 17. आथर्ववेद/9/10/17
  • सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः. देवा यद्यज्ञं तन्वानाऽअबध्नन् पुरुषं पशुम् .15 . Yajurveda/31/15
  • सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः . देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुम् . ऋग्वेद/10/90/15
  • सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः. देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुम् . 15. आथर्ववेद/19/6/15
  • सप्तभिः पुत्रैरदितिरुप प्रइत्पूर्व्यं युगम् . प्रजायै मृत्यवे त्वत्पुनर्मार्ताण्डमाभरत् . ऋग्वेद/10/72/9
  • सप्तदशर्चेभ्यः स्वाहा . 14. आथर्ववेद/19/23/14
  • सप्तमाष्टमाभ्यां स्वाहा . 3. आथर्ववेद/19/22/3
  • सप्तर्चेभ्यः स्वाहा . 4. आथर्ववेद/19/23/4
  • सप्तऋषीनभ्यावर्ते. ते मे द्रविणं यच्छन्तु ते मे ब्राह्मणवर्चसम् . 39. आथर्ववेद/10/5/39
  • सप्तर्षीन्वा इदं ब्रूमोऽपो देवीः प्रजापतिम्. पितॄन्यमश्रेष्ठान्ब्रूमस्ते नो मुञ्चन्त्वंहसः . 11. आथर्ववेद/11/6/11
  • सप्तिं मृजन्ति वेधसो गृणन्तः कारवो गिरा . ज्योतिर्जज्ञानमुक्थ्यम् . ऋग्वेद/9/29/2
  • सप्तिं मृजन्ति वेधसो गृणन्तः कारवो गिरा . ज्योतिर्जज्ञानमुक्थ्यम्.1766 Samveda/1766
  • सप्ती चिद्घा मदच्युता मिथुना वहतो रथम् . एवेद्धूर्वृष्ण उत्तरा . ऋग्वेद/8/33/18
  • सरस्वान्धीभिर्वरुणो धृतव्रतः पूषा विष्णुर्महिमा वायुरश्विना . ब्रह्मकृतो अमृता विश्ववेदसः शर्म नो यंसन्त्रिवरूथमंहसः . ऋग्वेद/10/66/5
  • सरस्वति देवनिदो नि बर्हय प्रजां विश्वस्य बृसयस्य मायिनः. उत क्षितिभ्योऽवनीरविन्दो विषमेभ्यो अस्रवो वाजिनीवति .3. ऋग्वेद/6/61/3
  • सरस्वति त्वमस्माँ अविड्ढि मरुत्वती धृषती जेषि शत्रून्. त्यं चिच्छर्धन्तं तविषीयमाणमिन्द्रो हन्ति वृषभं शण्डिकानाम्. ऋग्वेद/2/30/8
  • सरस्वति व्रतेषु ते दिव्येषु देवि धामसु. जुषस्व हव्यमाहुतं प्रजां देवि ररास्व नः . 1. आथर्ववेद/7/68/1
  • सरस्वति या सरथं ययाथ स्वधाभिर्देवि पितृभिर्मदन्ती . आसद्यास्मिन्बर्हिषि मादयस्वानमीवा इष आ धेह्यस्मे . ऋग्वेद/10/17/8
  • सरस्वति यासरथं ययाथोक्थैः स्वधाभिर्देवि पितृभिर्मदन्ती. सहस्रार्घमिडोअत्र भागं रायस्पोषं यजमानाय धेहि .43. आथर्ववेद/18/1/43
  • सरस्वति यासरथं ययाथोक्थैः स्वधाभिर्देवि पितृभिर्मदन्ती. सहस्रार्घमिडोअत्र भागं रायस्पोषं यजमानाय धेहि .47. आथर्ववेद/18/4/47
  • सरस्वती मनसा पेशलं वसु नासत्याभ्यां वयति दर्शतं वपुः. रसं परिस्रुता न रोहितं नग्नहुर्धीरस्तसरं न वेम .83 . Yajurveda/19/83
  • सरस्वती साधयन्ती धियं न इळा देवी भारती विश्वतूर्तिः. तिस्रो देवीः स्वधया बर्हिरेदमच्छिद्रं पान्तु शरणं निषद्य. ऋग्वेद/2/3/8
  • सरस्वती सरयुः सिन्धुरूर्मिभिर्महो महीरवसा यन्तु वक्षणीः . देवीरापो मातरः सूदयित्न्वो घृतवत्पयो मधुमन्नो अर्चत . ऋग्वेद/10/64/9
  • सरस्वती योन्यां गर्भमन्तरश्विभ्यां पत्नी सुकृतं बिभर्ति. अपां रसेन वरुणो न साम्नेन्द्रं श्रियै जनयन्नप्सु राजा .94 . Yajurveda/19/94
  • सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने . सरस्वतीं सुकृतो अह्वयन्त सरस्वती दाशुषे वार्यं दात् . ऋग्वेद/10/17/7
  • सरस्वतीं यां पितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः . सहस्रार्घमिळो अत्र भागं रायस्पोषं यजमानेषु धेहि . ऋग्वेद/10/17/9
  • सरस्वतींदेवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने. सरस्वतीं सुकृतो हवन्तेसरस्वती दाशुषे वार्यं दात् .41. आथर्ववेद/18/1/41
  • सरस्वतींदेवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने. सरस्वतीं सुकृतो हवन्तेसरस्वती दाशुषे वार्यं दात् .45. आथर्ववेद/18/4/45
  • सरस्वतींपितरो हवन्ते दक्षिना यज्ञमभिनक्षमाणाः. आसद्यास्मिन्बर्हिषिमादयध्वमनमीवा इष आ धेह्यस्मे .42. आथर्ववेद/18/1/42
  • सरस्वतींपितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः. आसद्यास्मिन्बर्हिषिमादयध्वमनमीवा इष आ धेह्यस्मे .46. आथर्ववेद/18/4/46
  • सरस्वतीमनुमतिं भगं यन्तो हवामहे. वाचं जुष्टां मधुमतीमवादिषं देवानां देवहूतिषु . 4. आथर्ववेद/5/7/4
  • सरस्वत्यभि नो नेषि वस्यो माप स्फरीः पयसा मा न आ धक्. जुषस्व नः सख्या वेश्या च मा त्वत्क्षेत्राण्यरणानि गन्म .14. ऋग्वेद/6/61/14
  • सर्गाँ इव सृजतं सुष्टुतीरुप श्यावाश्वस्य सुन्वतो मदच्युता . सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् . ऋग्वेद/8/35/20
  • सरोभ्यो धैवरमुपस्थावराभ्यो दाशं वैशन्ताभ्यो बैन्दं नड्वलाभ्यः शौष्कलं पाराय मार्गारमवाराय कैवर्त्तं tiirthebhya.aaanda.m विषमेभ्यो मैनालं स्वनेभ्यः पर्णकं गुहाभ्यः किरातं सानुभ्यो जम्भकं पर्वतेभ्यः किम्पूरुषम् .16 . Yajurveda/30/16
  • सर्पानुसर्प पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः. यस्य स्थ तमत्त यो वः प्राहइत्तमत्त स्वा मांसान्यत्त . 4. आथर्ववेद/2/24/4
  • सरूप वृषन्ना गहीमौ भद्रौ धुर्यावभि . ताविमा उप सर्पतः.1655 Samveda/1655
  • सरूपा नाम ते माता सरूपो नाम ते पिता. सरूपकृत्त्वमोषधे सा सरूपमिदं कृधि . 3. आथर्ववेद/1/24/3
  • सरूपैरा सु नो गहि सम्भृतैः सम्भृताश्वः . दिवो अमुष्य शासतो दिवं यय दिवावसो . ऋग्वेद/8/34/12
  • सरूपौ द्वौ विरूपौ द्वौ कृष्णौ द्वौ रोहितौ द्वौ. बभ्रुश्च बभ्रुकर्णश्च गृध्रः कोकश्च ते हताः . 4. आथर्ववेद/5/23/4
  • सर्वं परिक्रोशं जहि जम्भया कृकदाश्वम्. आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ. ऋग्वेद/1/29/7
  • सर्वं परिक्रोशं जहि जम्भया कृकदाश्व᳡m. आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ .7. आथर्ववेद/20/74/7
  • सर्वं तद्राजा वरुणो वि चष्टे यदन्तरा रोदसी यत्परस्तात्. संख्याता अस्य निमिषो जनानामक्षानिव श्वघ्नी नि मिनोति तानि . 5. आथर्ववेद/4/16/5
  • सर्वा दिशः समचरद्रोहितोऽधिपतिर्दिवः. दिवं समुद्रमाद्भूमिं सर्वं भूतं वि रक्षति . 41. आथर्ववेद/13/2/41
  • सर्वांल्लोकान्त्समजयन्देवा आहुत्यानया. बृहस्पतिराङ्गिरसो वज्रं यमसिञ्चतासुरक्षयणं वधम् . 12. आथर्ववेद/11/10/12
  • सर्वाः समग्रा ओषधीर्बोधन्तु वचसो मम. यथेमं पारयामसि पुरुषं दुरितादधि . 19. आथर्ववेद/8/7/19
  • सर्वानग्ने सहमानः सपत्नानैषामूर्जं रयिमस्मासु धेहि . 46. आथर्ववेद/12/2/46
  • सर्वान्देवानिदं ब्रूमः सत्यसंधानृतावृधः. सर्वाभिः पत्नीभिः सह ते नो मुञ्चन्त्वंहसः . 20. आथर्ववेद/11/6/20
  • सर्वान्कामान्पूरयत्याभवन्प्रभवन्भवन्. आकूतिप्रोऽविर्दत्तः शितिपान्नोप दस्यति . 2. आथर्ववेद/3/29/2
  • सर्वान्कामान्यमराज्ये वशा प्रददुषे दुहे. अथाहुर्नारकं लोकं निरुन्धानस्य याचिताम् . 36. आथर्ववेद/12/4/36
  • सर्वान्त्समागा अभिजित्य लोकान्यावन्तः कामाः समतीतृपस्तान्. वि गाहेथामायवनं च दर्विरेकस्मिन्पात्रे अध्युद्धरैनम् . 36. आथर्ववेद/12/3/36
  • सर्वाण्यस्यां घोराणि सर्वे च मृत्यवः . 13. आथर्ववेद/12/5/13
  • सर्वाण्यस्यां क्रूराणि सर्वे पुरुषवधाः . 14. आथर्ववेद/12/5/14
  • सर्वास्याङ्गा पर्वा मूलानि वृश्चति . 42. आथर्ववेद/12/5/42
  • सर्वास्याङ्गा पर्वाणि वि श्रथय . 71. आथर्ववेद/12/5/71
  • सर्वदा वा एष युक्तग्रावार्द्रपवित्रो वितताध्वर आहृतयज्ञक्रतुर्य उपहरति . 10. आथर्ववेद/9/6/2/10
  • सर्वज्यानिः कर्णौ वरीवर्जयन्ती राजयक्ष्मो मेहन्ती . 22. आथर्ववेद/12/5/22
  • सर्वे अस्मिन्देवा एकवृतो भवन्ति . 21. आथर्ववेद/13/4/21
  • सर्वे देवा अत्यायन्ति ये अश्नन्ति वषट्कृतम्. इमां जुषध्वमाहुतिमितो जयत मामुतः . 14. आथर्ववेद/11/10/14
  • सर्वे देवा अत्यायन्तु त्रिषन्धेराहुतिः प्रिया. संधां महतीं रक्षत ययाग्रे असुरा जिताः . 15. आथर्ववेद/11/10/15
  • सर्वे देवा उपाशिक्षन्तदजानाद्वधूः सती. ईशा वशस्य या जाया सास्मिन्वर्णमाभरत् . 17. आथर्ववेद/11/8/17
  • सर्वे गर्भादवेपन्त जायमानादसूस्वः᳡. ससूव हि तामाहुर्वशेति ब्रह्मभिः क्लृप्तः स ह्य᳡स्या बन्धुः . 23. आथर्ववेद/10/10/23
  • सर्वे नन्दन्ति यशसागतेन सभासाहेन सख्या सखायः . किल्बिषस्पृत्पितुषणिर्ह्येषामरं हितो भवति वाजिनाय . ऋग्वेद/10/71/10
  • सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि. नैनमूर्द्ध्वं न तिर्य्यञ्चं न मध्ये परि जग्रभत् .2 . Yajurveda/32/2
  • सर्वेभ्योऽङ्गिरोभ्यो विदगणेभ्यः स्वाहा . 18. आथर्ववेद/19/22/18
  • सर्वेषां च क्रिमीणां सर्वासां च क्रिमीनाम्. भिनद्म्यश्मना शिरो दहाम्यग्निना मुखम् .13. आथर्ववेद/5/23/13
  • सर्वो वा एष जग्धपाप्मा यस्यान्नमश्नन्ति . 8. आथर्ववेद/9/6/2/8
  • सर्वो वा एषोऽजग्धपाप्मा यस्यान्नं नाश्नन्ति . 9. आथर्ववेद/9/6/2/9
  • सर्वो वै तत्र जीवति गौरश्वः पुरुषः पशुः. यत्रेदं ब्रह्म क्रियते परिधिर्जीवनाय कम् . 25. आथर्ववेद/8/2/25
  • ससंवत्सरमूर्ध्वो᳡.अतिष्ठत्तं देवा अब्रुवन्व्रात्य किं नु तिष्ठसीति.1. आथर्ववेद/15/3/1
  • ससानात्याँ उत सूर्यं ससानेन्द्रः ससान पुरुभोजसं गाम्. हिरण्ययमुत भोगं ससान हत्वी दस्यून्प्रार्यं वर्णमावत् . 9. आथर्ववेद/20/11/9
  • ससानात्याँ उत सूर्यं ससानेन्द्रः ससान पुरुभोजसं गाम्. हिरण्ययमुत भोगं ससान हत्वी दस्यून्प्रार्यं वर्णमावत्. ऋग्वेद/3/34/9
  • ससन्तु त्या अरातयो बोधन्तु शूर रातयः. आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ . 4. आथर्ववेद/20/74/4
  • ससन्तु त्या अरातयो बोधन्तु शूर रातयः. आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ. ऋग्वेद/1/29/4
  • ससर्परीरभरत्तूयमेभ्योऽधि श्रवः पाञ्चजन्यासु कृष्टिषु. सा पक्ष्या3 नव्यमायुर्दधाना यां मे पलस्तिजमदग्नयो ददुः. ऋग्वेद/3/53/16
  • ससर्परीरमतिं बाधमाना बृहन्मिमाय जमदग्निदत्ता. आ सूर्यस्य दुहिता ततान श्रवो देवेष्वमृतमजुर्यम्. ऋग्वेद/3/53/15
  • sasarvaanantardeshaananu vya᳡chalat .24. Atharvaveda/15/6/24
  • ससस्य यद्वियुता सस्मिन्नूधन्नृतस्य धामन्रणयन्त देवाः. महाँ अग्निर्नमसा रातहव्यो वेरध्वराय सदमिदृतावा .7. ऋग्वेद/4/7/7
  • सस्निमविन्दच्चरणे नदीनामपावृणोद्दुरो अश्मव्रजानाम् . प्रासां गन्धर्वो अमृतानि वोचदिन्द्रो दक्षं परि जानादहीनाम् . ऋग्वेद/10/139/6
  • ससृवांसमिव त्मनाग्निमित्था तिरोहितम्. ऐनं नयन्मातरिश्वा परावतो देवेभ्यो मथितं परि. ऋग्वेद/3/9/5
  • सस्रुषीस्तदपसो दिवा नक्तं च सस्रुषीः. वरेण्यक्रतुरहमपो देवीरुप ह्वये . 1. आथर्ववेद/6/23/1
  • सस्थावाना यवयसि त्वमेक इच्छचीपत इन्द्र विश्वाभिरूतिभिः . माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः . ऋग्वेद/8/37/4
  • सस्तु माता सस्तु पिता सस्तु श्वा सस्तु विश्पतिः. ससन्तु सर्वे ज्ञातयः सस्त्वयमभितो जनः .5. ऋग्वेद/7/55/5
  • सस्वश्चिद्धि समृतिस्त्वेष्येषामपीच्येन सहसा सहन्ते. युष्मद्भिया वृषणो रेजमाना दक्षस्य चिन्महिना मृळता नः .10. ऋग्वेद/7/60/10
  • सस्वश्चिद्धि तन्वः1 शुम्भमाना आ हंसासो नीलपृष्ठा अपप्तन्. विश्वं शर्धो अभितो मा नि षेद नरो न रण्वाः सवने मदन्तः .7. ऋग्वेद/7/59/7
  • सतःसतः प्रतिमानं पुरोभूर्विश्वा वेद जनिमा हन्ति शुष्णम्. प्र णो दिवः पदवीर्गव्युरर्चन्त्सखा सखीँरमुञ्चन्निरवद्यात्. ऋग्वेद/3/31/8
  • सतो नूनं कवयः सं शिशीत वाशीभिर्याभिरमृताय तक्षथ . विद्वांसः पदा गुह्यानि कर्तन येन देवासो अमृतत्वमानशुः . ऋग्वेद/10/53/10
  • सत्रा मदासस्तव विश्वजन्याः सत्रा रायोऽध ये पार्थिवासः. सत्रा वाजानामभवो विभक्ता यद्देवेषु धारयथा असुर्यम् .1. ऋग्वेद/6/36/1
  • सत्रा सोमा अभवन्नस्य विश्वे सत्रा मदासो बृहतो मदिष्ठाः. सत्राभवो वसुपतिर्वसूनां दत्रे विश्वा अधिथा इन्द्र कृष्टीः .6. ऋग्वेद/4/17/6
  • सत्रा ते अनु कृष्टयो विश्वा चक्रेव वावृतुः. सत्रा महाँ असि श्रुतः .2. ऋग्वेद/4/30/2
  • सत्रा त्वं पुरुष्टुत्ँ एको वृत्राणि तोशसे . नान्य इन्द्रात्करणं भूय इन्वति . ऋग्वेद/8/15/11
  • सत्रा यदीं भार्वरस्य वृष्णः सिषक्ति शुष्मः स्तुवते भराय. गुहा यदीमौशिजस्य गोहे प्र यद्धिये प्रायसे मदाय .7. ऋग्वेद/4/21/7
  • सत्राहणं दाधृषिं तुम्रमिन्द्रं महामपारं वृशभं सुवज्रम् . हन्ता यो वृत्रं सनितोत वाजं दाता मघानि मघवा सुराधाः.335 Samveda/335
  • सत्राहणं दाधृषिं तुम्रमिन्द्रं महामपारं वृषभं सुवज्रम्. हन्ता यो वृत्रं सनितोत वाजं दाता मघानि मघवा सुराधाः .8. ऋग्वेद/4/17/8
  • सत्रासाहं वरेण्यं सहोदां ससवांसं स्वरपश्च देवीः. ससान यः पृथिवीं द्यामुतेमामिन्द्रं मदन्त्यनु धीरणासः. ऋग्वेद/3/34/8
  • सत्रासाहं वरेण्यं सहोदां ससवांसं स्व᳡रपश्च देवीः. ससान यः पृथिवीं द्यामुतेमामिन्द्रं मदन्त्यनु धीरणासः . 8. आथर्ववेद/20/11/8
  • सत्रासाहो जनभक्षो जनंसहश्च्यवनो युध्मो अनु जोषमुक्षितः. वृतंचयः सहुरिर्विक्ष्वारित इन्द्रस्य वोचं प्र कृतानि वीर्या. ऋग्वेद/2/21/3
  • satrasya.aRRiddhirasyaganma ज्योतिरमृताऽअभूम. दिवं पृथिव्याऽअध्यारुहामाविदाम देवान्त्स्वर्ज्योतिः .52. Yajurveda/8/52
  • सत्रे ह जाताविषिता नमोभिः कुम्भे रेतः सिषिचतुः समानम्. ततो ह मान उदियाय मध्यात्ततो जातमृषिमाहुर्वसिष्ठम् .13. ऋग्वेद/7/33/13
  • सत्तो होता मनुष्वदा देवाँ अच्छा विदुष्टरः. अग्निर्हव्या सुषूदति देवो देवेषु मेधिरो वित्तं मे अस्य रोदसी . ऋग्वेद/1/105/14
  • सत्तो होता न ऋत्वियस्तिस्तिरे बर्हिरानुषक्. अयुज्रन्प्रातरद्रयः . 2. आथर्ववेद/20/23/2
  • सत्तो होता न ॠत्वियस्तिस्तिरे बर्हिरानुषक्. अयुज्रन्प्रातरद्रयः. ऋग्वेद/3/41/2
  • सत्वा भरिषो गविषो दुवन्यसच्छ्रवस्यादिष उषसस्तुरण्यसत्. सत्यो द्रवो द्रवरः पतङ्गरो दधिक्रावेषमूर्जं स्वर्जनत् .2. ऋग्वेद/4/40/2
  • सत्यं बृहदृतमुग्रं दीक्षा तपो ब्रह्म यज्ञः पृथिवीं धारयन्ति. सा नो भूतस्य भव्यस्य पत्न्युरुं लोकं पृथिवी नः कृणोतु . 1. आथर्ववेद/12/1/1
  • सत्यं च मे श्रद्धा च मे जगच्च मे धनं च मे विश्वं च मे महश्च मे क्रीडा च मे मोदश्च मे जातं च मे जनिष्यमाणं च मे सूक्तं च मे सुकृतं च मे यज्ञेन कल्पन्ताम् .5 . Yajurveda/18/5
  • सत्यं चर्तं च चक्षुषी विश्वं सत्यं श्रद्धा प्राणो विराट्शिरः. एष वा अपरिमितो यज्ञो यदजः पञ्चउदनः . 21. आथर्ववेद/9/5/21
  • सत्यं तदिन्द्रावरुणा कृशस्य वां मध्व ऊर्मिं दुहते सप्त वाणीः . ताभिर्दाश्वांसमवतं शुभस्पती यो वामदब्धो अभि पाति चित्तिभिः . ऋग्वेद/8/59/3
  • सत्यं तत्तुर्वशे यदौ विदानो अह्नवाय्यम् . व्यानट् तुर्वणे शमि . ऋग्वेद/8/45/27
  • सत्यं त्वेषा अमवन्तो धन्वञ्चिदा रुद्रियासः . मिहं कृण्वन्त्यवाताम् . ऋग्वेद/1/38/7
  • सत्या सत्येभिर्महती महद्भिर्देवी देवेभिर्यजता यजत्रैः . रुजद्दृळ्हानि दददुस्रियाणां प्रति गाव उषसं वावशन्त . ऋग्वेद/7/75/7
  • सत्यामाशिषं कृणुता वयोधै कीरिं चिद्ध्यवथ स्वेभिरेवैः . पश्चा मृधो अप भवन्तु विश्वास्तद्रोदसी शृणुतं विश्वमिन्वे . ऋग्वेद/10/67/11
  • सत्याय च तपसे देवताभ्यो निधिं शेवधिं परि दद्म एतम्. मा नो द्यूतेऽव गान्मा समित्यां मा स्मान्यस्मा उत्सृजता पुरा मत् . 46. आथर्ववेद/12/3/46
  • सत्यजितं शपथयावनीं सहमानां पुनःसराम्. सर्वाः समह्व्योषधीरितो नः पारयादिति . 2. आथर्ववेद/4/17/2
  • सत्यमाशिषं कृणुता वयोधै कीरिं चिद्ध्यवथ स्वेभिरेवैः. पश्चा मृधो अप भवन्तु विश्वास्तद्रोदसी शृणुतं विश्वमिन्वे . 11. आथर्ववेद/20/91/11
  • सत्यमहं गभीरः काव्येन सत्यं जातेनास्मि जातवेदाः. न मे दासो नार्यो महित्वा व्रतं मीमाय यदहं धरिष्ये . 3. आथर्ववेद/5/11/3
  • सत्यमिद्वा उ अश्विना युवामाहुर्मयोभुवा. ता यामन्यामहूतमा यामन्ना मृळयत्तमा .9. ऋग्वेद/5/73/9
  • सत्यमिद्वा उ तं वयमिन्द्रं स्तवाम नानृतम् . महाँ असुन्वतो वधो भूरि ज्योतींषि सुन्वतो भद्रा इन्द्रस्य रातयः . ऋग्वेद/8/62/12
  • सत्यमित्तन्न त्वावाँ अन्यो अस्तीन्द्र देवो न मर्त्यो ज्यायान्. अहन्नहिं परिशयानमर्णोऽवासृजो अपो अच्छा समुद्रम् .4. ऋग्वेद/6/30/4
  • सत्यमित्था वृषेदसि वृषजूतिर्नोऽविता . वृषा ह्युग्र शृण्विषे परावति वृषो अर्वावति श्रुतः.263 Samveda/263
  • सत्यमित्था वृषेदसि वृषजूतिर्नोऽवृतः . वृषा ह्युग्र शृण्विषे परावति वृषो अर्वावति श्रुतः . ऋग्वेद/8/33/10
  • सत्यमित्त्वा महेनदि परुष्ण्यव देदिशम् . नेमापो अश्वदातरः शविष्ठादस्ति मर्त्यः . ऋग्वेद/8/74/15
  • सत्यमुग्रस्य बृहतः सं स्रवन्ति संस्रवाः . सं यन्ति रसिनो रसाः पुनानो ब्रह्मणा हर इन्द्रायेन्दो परि स्रव . ऋग्वेद/9/113/5
  • सत्यमूचुर्नर एवा हि चक्रुरनु स्वधामृभवो जग्मुरेताम्. विभ्राजमानांश्चमसाँ अहेवावेनत्त्वष्टा चतुरो ददृश्वान् .6. ऋग्वेद/4/33/6
  • सत्ये अन्यः समाहितोऽप्स्व1न्यः समिध्यते. ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः . 50. आथर्ववेद/13/1/50
  • सत्येनावृता श्रिया प्रावृता यशसा परीवृता . 2. आथर्ववेद/12/5/2
  • सत्येनोर्ध्वस्तपति ब्रह्मणार्वाङ्वि पश्यति. प्राणेन तिर्यङ्प्राणति यस्मिञ्ज्येष्ठमधि श्रितम् . 19. आथर्ववेद/10/8/19
  • सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता द्यौः . ॠतेनादित्यास्तिष्ठन्ति दिवि सोमो अधि श्रितः . ऋग्वेद/10/85/1
  • सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता dyauH.RRitenaadityaastiShThanti दिवि सोमो अधि श्रितः .1. आथर्ववेद/14/1/1
  • सौरी बलाका शार्गः सृजयः शयाण्डकस्ते मैत्राः सरस्वत्यै शारिः पुरुषवाक्ष्वाविद् द्भौमी शार्दूलो वृकः पृदाकुस्ते मन्यवे सरस्वते शुकः पुरुषवाक्.33 . Yajurveda/24/33
  • सविता पश्चातात्सविता पुरस्तात्सवितोत्तरात्तात्सविताधरात्तात् . सविता नः सुवतु सर्वतातिं सविता नो रासतां दीर्घमायुः . ऋग्वेद/10/36/14
  • सविता प्रसवानामधिपतिः स मावतु. अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां. चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा . 1. आथर्ववेद/5/24/1
  • सविता प्रथमेऽहन्नग्निर्द्वितीये vaayustRRitiiya.aaadityashchaturthe. चन्द्रमाः pa~nchama.aRRituH षष्ठे मरुतः सप्तमे बृहस्पतिरष्टमे मित्रो नवमे वरुणो dashama.aindra.aekaadashe विश्वे देवा द्वादशे .6 . Yajurveda/39/6
  • सविता ते शरीराणि maaturupastha.aaa वपतु. तस्मै पृथिवि शं भव .5 . Yajurveda/35/5
  • सविता ते शरीरेभ्यः पृथिव्यां लोकमिच्छतु. तस्मै युज्यन्तामुस्रियाः .2 . Yajurveda/35/2
  • सविता त्वा सवानां सुवतामग्निर्गृहपतीनां सोमो वनस्पतीनाम्. bRRihaspatirvaacha.aindro ज्यैष्ठ्याय रुद्रः पशुभ्यो मित्रः सत्यो वरुणो धर्मपतीनाम् .39. Yajurveda/9/39
  • सविता वरुणो दधद् यजमानाय दाशुषे. आदत्त नमुचेर्वसु सुत्रामा बलमिन्द्रियम् .71 . Yajurveda/20/71
  • सविता यन्त्रैः पृथिवीमरम्णादस्कम्भने सविता द्यामदृंहत् . अश्वमिवाधुक्षद्धुनिमन्तरिक्षमतूर्ते बद्धं सविता समुद्रम् . ऋग्वेद/10/149/1
  • सवितारमुषसमश्विना भगमग्निं व्युष्टिषु क्षपः . कण्वासस्त्वा सुतसोमास इन्धते हव्यवाहं स्वध्वर . ऋग्वेद/1/44/8
  • सवितः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः. पुमांसं पुत्रमा धेहि दशमे मासि सूतवे . 12. आथर्ववेद/5/25/12
  • सवित्रा प्रसवित्रा सरस्वत्या वाचा त्वष्ट्रा रूपैः पूष्णा पशुभिरिन्द्रेणास्मे बृहस्पतिना ब्रह्मणा वरुणेनौजसाऽग्निना तेजसा सोमेन राज्ञा विष्णुना दशम्या देवतया प्रसूतः प्रसर्पामि .30. Yajurveda/10/30
  • सवितुस्त्वा prasava.autpunaamyachChidreNa पवित्रेण सूर्य्यस्य रश्मिभिः. सवितुर्वः prasava.autpunaamyachChidreNa पवित्रेण सूर्य्यस्य रश्मिभिः. तेजोऽसि शुक्रमस्यमृतमसि धाम नामासि प्रियं देवानामनाधृष्टं देवयजनमसि .31. Yajurveda/1/31
  • सव्यामनु स्फिग्यं वावसे वृषा न दानो अस्य रोषति . मध्वा सम्पृक्ताः सारघेण धेनवस्तूयमेहि द्रवा पिब . ऋग्वेद/8/4/8
  • सव्यामनु स्फिग्यं वावसे वृष्ना न दानो अस्य रोषति . मध्वा संपृक्ताः सारघेण धेनवस्तूयमेहि द्रवा पिब.1606 Samveda/1606
  • सयन्मनुष्याननु व्यचलदग्निर्भूत्वानुव्य᳡चलत्स्वाहाकारमन्नादंकृत्वा .15. आथर्ववेद/15/14/15
  • सयत्सर्वानन्तर्देशाननु व्यचलत्परमेष्ठीभूत्वानुव्य᳡चलद्ब्रह्मान्नादं कृत्वा .23. आथर्ववेद/15/14/23
  • सङ्क्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना . तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा.1850 Samveda/1850
  • सेदग्ने अस्तु सुभगः सुदानुर्यस्त्वा नित्येन हविषा य उक्थैः. पिप्रीषति स्व आयुषि दुरोणे विश्वेदस्मै सुदिना सासदिष्टिः .7. ऋग्वेद/4/4/7
  • सेदग्निरग्नीँरत्यस्त्वन्यान्यत्र वाजी तनयो वीळुपाणिः. सहस्रपाथा अक्षरा समेति .14. ऋग्वेद/7/1/14
  • सेदग्निर्यो वनुष्यतो निपाति समेद्धारमंहस उरुष्यात्. सुजातासः परि चरन्ति वीराः .15. ऋग्वेद/7/1/15
  • सेदिरुग्रा व्यृ᳡द्धिरार्तिश्चानपवाचना. श्रमस्तन्द्रीश्च मोहश्च तैरमूनभि दधामि सर्वान् . 9. आथर्ववेद/8/8/9
  • सेदिरुपतिष्ठन्ती मिथोयोधः परामृष्टा . 24. आथर्ववेद/12/5/24
  • सेदृभवो यमवथ यूयमिन्द्रश्च मर्त्यम्. स धीभिरस्तु सनिता मेधसाता सो अर्वता .6. ऋग्वेद/4/37/6
  • सेदुग्रो अस्तु मरुतः स शुष्मी यं मर्त्यं पृषदश्वा अवाथ. उतेमग्निः सरस्वती जुनन्ति न तस्य रायः पर्येतास्ति .3. ऋग्वेद/7/40/3
  • सेहान उग्र पृतना अभि द्रुहः शचीपत इन्द्र विश्वाभिरूतिभिः . माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः . ऋग्वेद/8/37/2
  • सेमं नः काममा पृण गोभिरश्वैः शतक्रतो. स्तवाम त्वा स्वाध्यः. ऋग्वेद/1/16/9
  • सेमं नः स्तोममा गह्युपेदं सवनं सुतम्. गौरो न तृषितः पिब. ऋग्वेद/1/16/5
  • सेमां वेतु वषट्कृतिमग्निर्जुषत नो गिरः. यजिष्ठो हव्यवाहनः .6. ऋग्वेद/7/15/6
  • सेमामविड्ढि प्रभृतिं य ईशिषेऽया विधेम नवया महा गिरा. यथा नो मीढ्वान्त्स्तवते सखा तव बृहस्पते सीषधः सोत नो मतिम्. ऋग्वेद/2/24/1
  • सेनेव सृष्टामं दधात्यस्तुर्न दिद्युत्त्वेषप्रतीका . ऋग्वेद/1/66/7
  • शं च मे मयश्च मे प्रियं च मेऽनुकामश्च मे कामश्च मे सौमनसश्च मे भगश्च मे द्रविणं च मे भद्रं च मे श्रेयश्च मे वसीयश्च मे यशश्च मे यज्ञेन कल्पन्ताम् .8 . Yajurveda/18/8
  • शं च नो मयश्च नो मा च नः किं चनाममत्. क्षमा रपो विश्वं नो अस्तु भेषजं सर्वं नो अस्तु भेषजम् . 3. आथर्ववेद/6/57/3
  • शं मे परस्मै गात्राय शमस्त्ववराय मे. शं मे चतुर्भ्यो अङ्गेभ्यः शमस्तु तन्वे3 मम .4. आथर्ववेद/1/12/4
  • शं न आपो धन्वन्या3 शमु सन्त्वनूप्याः. शं नः खनित्रिमा आपः शमु याः कुम्भ आभृताः. शिवा नः सन्तु वार्षिकीः . 4. आथर्ववेद/1/6/4
  • शं न इन्द्राग्नी भवतामवोभिः शं न इन्द्रावरुणा रातहव्या. शमिन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ . 1. आथर्ववेद/19/10/1
  • शं न इन्द्राग्नी भवतामवोभिः शं न इन्द्रावरुणा रातहव्या. शमिन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ .1. ऋग्वेद/7/35/1
  • शं न इन्द्रो वसुभिर्देवो अस्तु शमादित्येभिर्वरुणः सुशंसः. शं नो रुद्रो रुद्रेभिर्जलाषः शं नस्त्वष्टा ग्नाभिरिह शृणोतु . 6. आथर्ववेद/19/10/6
  • शं न इन्द्रो वसुभिर्देवो अस्तु शमादित्येभिर्वरुणः सुशंसः. शं नो रुद्रो रुद्रेभिर्जलाषः शं नस्त्वष्टा ग्नाभिरिह शृणोतु .6. ऋग्वेद/7/35/6
  • शं नः करत्यर्वते सुगं मेषाय मेष्ये . नृभ्यो नारिभ्यो गवे . ऋग्वेद/1/43/6
  • शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शमु सन्तु गावः. शं न ऋभवः सुकृतः सुहस्ताः शं नो भवन्तु पितरो हवेषु . 1. आथर्ववेद/19/11/1
  • शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शमु सन्तु गावः. शं न ॠभवः सुकृतः सुहस्ताः शं नो भवन्तु पितरो हवेषु .12. ऋग्वेद/7/35/12
  • शं नः सोमो भवतु ब्रह्म शं नः शं नो ग्रावाणः शमु सन्तु यज्ञाः. शं नः स्वरूणां मितयो भवन्तु शं नः प्रस्वः1 शम्वस्तु वेदिः . 7. आथर्ववेद/19/10/7
  • शं नः सोमो भवतु ब्रह्म शं नः शं नो ग्रावाणः शमु सन्तु यज्ञाः. शं नः स्वरूणां मितयो भवन्तु शं नः प्रस्वः1 शम्वस्तु वेदिः .7. ऋग्वेद/7/35/7
  • शं नः सूर्य उरुचक्षा उदेतु शं नश्चतस्रः प्रदिशो भवन्तु. शं नः पर्वता ध्रुवयो भवन्तु शं नः सिन्धवः शमु सन्त्वापः .8. ऋग्वेद/7/35/8
  • शं नः सूर्य उरुचक्षा उदेतु शं नो भवन्तु प्रदिशश्चतस्रः. शं नः पर्वता ध्रुवयो भवन्तु शं नः सिन्धवः शमु सन्त्वापः . 8. आथर्ववेद/19/10/8
  • शं नो अदितिर्भवतु व्रतेभिः शं नो भवन्तु मरुतः स्वर्काः. शं नो विष्णुः शमु पूषा नो अस्तु शं नो भवित्रं शम्वस्तु वायुः . 9. आथर्ववेद/19/10/9
  • शं नो अदितिर्भवतु व्रतेभिः शं नो भवन्तु मरुतः स्वर्काः. शं नो विष्णुः शमु पूषा नो अस्तु शं नो भवित्रं शम्वस्तु वायुः .9. ऋग्वेद/7/35/9
  • शं नो अग्निर्ज्योतिरनीको अस्तु शं नो मित्रावरुणावश्विना शम्. शं नः सुकृतां सुकृतानि सन्तु शं न इषिरो अभि वातु वातः . 4. आथर्ववेद/19/10/4
  • शं नो अग्निर्ज्योतिरनीको अस्तु शं नो मित्रावरुणावश्विना शम्. शं नः सुकृतां सुकृतानि सन्तु शं न इषिरो अभि वातु वातः .4. ऋग्वेद/7/35/4
  • शं नो अज एकपाद्देवो अस्तु शं नोऽहिर्बुध्न्यः1 शं समुद्रः. शं नो अपां नपात्पेरुरस्तु शं नः पृश्निर्भवतु देवगोपा .13. ऋग्वेद/7/35/13
  • शं नो अज एकपाद्देवो अस्तु शमहिर्बुध्न्यः1 शं समुद्रः. शं नो अपां नपात्पेरुरस्तु शं नः पृष्णिर्भवतु देवगोपा . 3. आथर्ववेद/19/11/3
  • शं नो भगः शमु नः शंसो अस्तु शं नः पुरंधिः शमु सन्तु रायः. शं नः सत्यस्य सुयमस्य शंसः शं नो अर्यमा पुरुजातो अस्तु .2. ऋग्वेद/7/35/2
  • शं नो भगः शमु नः शंसो अस्तु शं नः पुरन्धिः शमु सन्तु रायः. शं नः सत्यस्य सुयमस्य शंसः शं नो अर्यमा पुरुजातो अस्तु . 2. आथर्ववेद/19/10/2
  • शं नो भव चक्षसा शं नो अह्ना शं भानुना शं हिमा शं घृणेन . यथा शमध्वञ्छमसद्दुरोणे तत्सूर्य द्रविणं धेहि चित्रम् . ऋग्वेद/10/37/10
  • शं नो भव हृद आ पीत इन्दो पितेव सोम सूनवे सुशेवः . सखेव सख्य उरुशंस धीरः प्र ण आयुर्जीवसे सोम तारीः . ऋग्वेद/8/48/4
  • शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः. जम्भयन्तोऽहिं वृकं रक्षांसि सनेम्यस्मद्युयवन्नमीवाः .7. ऋग्वेद/7/38/7
  • शं नो भवन्त्वाप ओषधयः शिवाः. इन्द्रस्य वज्रो अप हन्तु रक्षस आराद्विसृष्टा इषवः पतन्तु रक्षसाम् .6. आथर्ववेद/2/3/6
  • शं नो भूमिर्वेप्यमाना शमुल्का निर्हतं च यत्. शं गावो लोहितक्षीराः शं भूमिरव तीर्यतीः . 8. आथर्ववेद/19/9/8
  • शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिरस्तु. शमभिषाचः शमु रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः . 2. आथर्ववेद/19/11/2
  • शं नो देवा विश्वेदेवा भवन्तु शं सरस्वती सह धीभिरस्तु. शमभिषाचः शमु रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः .11. ऋग्वेद/7/35/11
  • शं नो देवः सविता त्रायमाणः शं नो भवन्तूषसो विभातीः. शं नः पर्जन्यो भवतु प्रजाभ्यः शं नः क्षेत्रस्य पतिरस्तु शंभुः .10. ऋग्वेद/7/35/10
  • शं नो देवः सविता त्रायमाणः शं नो भवन्तूषसो विभातीः. शं नः पर्जन्यो भवतु प्रजाभ्यः शं नः क्षेत्रस्य पतिरस्तु शम्भुः . 10. आथर्ववेद/19/10/10
  • शं नो देवी पृश्निपर्ण्यशं निरृत्या अकः. उग्रा हि कण्वजम्भनी तामभक्षि सहस्वतीम् . 1. आथर्ववेद/2/25/1
  • शं नो देवीरभिष्टय आपो भवन्तु पीतये . शं योरभि स्रवन्तु नः . ऋग्वेद/10/9/4
  • शं नो देवीरभिष्टय आपो भवन्तु पीतये. शं योरभि स्रवन्तु नः . 1. आथर्ववेद/1/6/1
  • शं नो देवीरभिष्टये शं नो भवन्तु पीतये . शं योरभि स्रवन्तु नः.33 Samveda/33
  • शं नो धाता शमु धर्ता नो अस्तु शं न उरूची भवतु स्वधाभिः. शं रोदसी बृहती शं नो अद्रिः शं नो देवानां सुहवानि सन्तु . 3. आथर्ववेद/19/10/3
  • शं नो धाता शमु धर्ता नो अस्तु शं न उरूची भवतु स्वधाभिः. शं रोदसी बृहती शं नो अद्रिः शं नो देवानां सुहवानि सन्तु .3. ऋग्वेद/7/35/3
  • शं नो द्यावापृथिवी पूर्वहूतौ शमन्तरिक्षं दृशये नो अस्तु. शं न ओषधीर्वनिनो भवन्तु शं नो रजसस्पतिरस्तु जिष्णुः . 5. आथर्ववेद/19/10/5
  • शं नो द्यावापृथिवी पूर्वहूतौ शमन्तरिक्षं दृशये नो अस्तु. शं न ओषधीर्वनिनो भवन्तु शं नो रजसस्पतिरस्तु जिष्णुः .5. ऋग्वेद/7/35/5
  • शं नो ग्रहाश्चान्द्रमसाः शमादित्यश्च राहुणा. शं नो मृत्युर्धूमकेतुः शं रुद्रास्तिग्मतेजसः . 10. आथर्ववेद/19/9/10
  • शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा. शं न इन्द्रो बृहस्पतिः शं नो विष्णुरुरुक्रमः . ऋग्वेद/1/90/9
  • शं नो मित्रः शं वरुणः शं विष्णुः शं प्रजापतिः. शं न इन्द्रो बृहस्पतिः शं नो भवत्वर्यमा . 6. आथर्ववेद/19/9/6
  • शं नो मित्रः शं वरुणः शं विवस्वाञ्छमन्तकः. उत्पाताः पार्थिवान्तरिक्षाः शं नो दिविचरा ग्रहाः . 7. आथर्ववेद/19/9/7
  • शं नो वातो वातु शं नस्तपतु सूर्यः. अहानि शं भवन्तु नः शं रात्री प्रति धीयतां शमुषा नो व्युच्छतु . 1. आथर्ववेद/7/69/1
  • शं पदं मघं रयीषिणो न काममव्रतो हिनोति न स्पृशद्रयिम्.441 Samveda/441
  • शं रोदसी सुबन्धवे यह्वी ॠतस्य मातरा . भरतामप यद्रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् . ऋग्वेद/10/59/8
  • शं रुद्राः शं वसवः शमादित्याः शमग्नयः. शं नो महर्षयो देवाः शं देवाः शं बृहस्पतिः . 11. आथर्ववेद/19/9/11
  • शं सेदुक्थं सुदानव उत द्युक्षं यथा नरः . चकृमा सत्यराधसे.717 Samveda/717
  • शं त आपो धन्वन्याः᳡ शं ते सन्त्वनूप्याः. शं ते खनित्रिमा आपः शं याः कुम्भेभिराभृताः . 2. आथर्ववेद/19/2/2
  • शं त आपो हैमवतीः शमु ते सन्तूत्स्याः᳡. शं ते सनिष्यदा आपः शमु ते सन्तु वर्ष्याः᳡ . 1. आथर्ववेद/19/2/1
  • शं तप मातितपो अग्ने मा तन्वं1 तपः. वनेषु शुष्मो अस्तु ते पृथिव्यामस्तुयद्धरः .36. आथर्ववेद/18/2/36
  • शं ते अग्निः सहाद्भिरस्तु शं सोमः सहौषधीभिः. एवाहं त्वां क्षेत्रियान्निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्. अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् . 2. आथर्ववेद/2/10/2
  • शं ते हिरण्यंशमु सन्त्वापः शं मेथिर्भवतु शं युगस्य तर्द्म. शं त आपःशतपवित्रा भवन्तु शमु पत्या तन्वं1 सं स्पृशस्व .40. आथर्ववेद/14/1/40
  • शं ते नीहारोभवतु शं ते प्रुष्वाव शीयताम्. शीतिके शीतिकावति ह्लादिकेह्लादिकावति. मण्डूक्य1प्सु शं भुव इमं sva1ग्निं शमय .60. आथर्ववेद/18/3/60
  • शं ते परेभ्यो गात्रेभ्यः शमस्त्ववरेभ्यः. शमस्थभ्यो मज्जभ्यः शम्वस्तु तन्वैं तव .44 . Yajurveda/23/44
  • शं ते वातो अन्तरिक्षे वयो धाच्छं ते भवन्तु प्रदिशश्चतस्रः. एवाहं त्वां क्षेत्रियान्निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्. अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् . 3. आथर्ववेद/2/10/3
  • शं वातः शं हि ते घृणिः शं ते भवन्त्विष्टकाः. शं ते भवन्त्वग्नयः पार्थिवासो मा त्वाभि शूशुचन् .8 . Yajurveda/35/8
  • शंसा महामिन्द्रं यस्मिन्विश्वा आ कृष्टयः सोमपाः काममव्यन्. यं सुक्रतुं धिषणे विभ्वतष्टं घनं वृत्राणां जनयन्त देवाः. ऋग्वेद/3/49/1
  • शंसा मित्रस्य वरुणस्य धाम शुष्मो रोदसी बद्बधे महित्वा . अयन्मासा अयज्वनामवीराः प्र यज्ञमन्मा वृजनं तिराते . ऋग्वेद/7/61/4
  • शंसावाध्वर्यो प्रति मे गृणीहीन्द्राय वाहः कृणवाव जुष्टम्. एदं बर्हिर्यजमानस्य सीदाथा च भूदुक्थमिन्द्राय शस्तम्. ऋग्वेद/3/53/3
  • शंसेदुक्थं सुदानव उत द्युक्षं यथा नरः. चकृमा सत्यराधसे .2. ऋग्वेद/7/31/2
  • शाचिगो शाचिपूजनायं रणाय ते सुतः . आखण्डल प्र हूयसे.726 Samveda/726
  • शाचिगो शाचिपूजनायं रणाय ते सुतः . आखण्डल प्र हूयसे . ऋग्वेद/8/17/12
  • शाचिगो शाचिपूजनायं रणाय ते सुतः. आखण्डल प्र हूयसे . 6. आथर्ववेद/20/5/6
  • शादं दद्भिरवकां दन्तमूलैर्मृदं बर्स्वैस्ते गां दंष्ट्राभ्यांसरस्वत्याऽअग्रजिह्वं जिह्वायाऽ उत्सादमवक्रन्देन तालु vaaja.nhanubhyaamapa.aaasye.nna वृषणमाण्डाभ्यामादित्याँ श्मश्रुभिः पन्थानं भ्रूभ्यां द्यावापृथिवी वर्त्तोभ्यां विद्युतं कनीनकाभ्यां शुक्राय स्वाहा कृष्णाय स्वाहा पार्याणि pakShmaaNyavaaryaa.n.aikShavo.avaaryaa.nNi पक्ष्माणि पार्या इक्षवः .1 . Yajurveda/25/1
  • शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः सनादनीडः . यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोत दाता.1783 Samveda/1783
  • शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः सनादनीळः . यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोत दाता . ऋग्वेद/10/55/6
  • शान्ता द्यौः शान्ता पृथिवी शान्तमिदमुर्व1न्तरिक्षम्. शान्ता उदन्वतीरापः शान्ता नः सन्त्वोषधीः . 1. आथर्ववेद/19/9/1
  • शान्तानि पूर्वरूपाणि शान्तं नो अस्तु कृताकृतम्. शान्तं भूतं च भव्यं च सर्वमेव शमस्तु नः . 2. आथर्ववेद/19/9/2
  • शान्तो अग्निः क्रव्याच्छान्तः पुरुषरेषणः. अथो यो विश्वदाव्य1स्तं क्रव्यादमशीशमम् . 9. आथर्ववेद/3/21/9
  • शारदावेनंमासावुदीच्या दिशो गोपायतः श्यैतं च नौधसं चानु तिष्ठतो य एवं वेद.12. आथर्ववेद/15/4/12
  • शारदौ मासौगोप्तारावकुर्वञ्छ्यैतं च नौधसं चानुष्ठातारौ .11. आथर्ववेद/15/4/11
  • shaaradena.aRRitunaa devaa.aekavi.nsha.aRRibhava स्तुताः. वैराजेन श्रिया श्रियं हविरिन्द्रे वयो दधुः .26 . Yajurveda/21/26
  • शास इत्था महाँ अस्यमित्रखादो अद्भुतः . न यस्य हन्यते सखा न जीयते कदा चन . ऋग्वेद/10/152/1
  • शास इत्था महाँ अस्यमित्रसाहो अस्तृतः. न यस्य हन्यते सखा न जीयते कदा चन .4. आथर्ववेद/1/20/4
  • शासद्वह्निर्दुहितुर्नप्त्यं गाद्विद्वाँ ॠतस्य दीधितिं सपर्यन्. पिता यत्र दुहितुः सेकमृञ्जन्त्सं शग्म्येन मनसा दधन्वे. ऋग्वेद/3/31/1
  • शचीभिर्नः शचीवसू दिवा नक्तं दशस्यतम्. मा वां रातिरुप दसत्कदा चनास्मद्रातिः कदा चन . ऋग्वेद/1/139/5
  • शचीभिर्नः शचीवसू दिवानक्तं दिशस्यतम् . मा वां रातिरुप दसत्कदा चनास्मद्रातिः कदाचन.287 Samveda/287
  • शचीव इन्द्र पुरुकृद्द्युमत्तम तवेदिदमभितश्चेकिते वसु. अतः संगृभ्याभिभूत आ भर मा त्वायतो जरितुः काममूनयीः . ऋग्वेद/1/53/3
  • शचीव इन्द्र पुरुकृद्द्युमत्तम तवेदिदमभितश्चेकिते वसु. अतः संगृभ्याभिभूत आ भर मा त्वायतो जरितुः काममूनयीः . 0–3. आथर्ववेद/20/21/०–३
  • शचीव इन्द्रमवसे कृणुध्वमनानतं दमयन्तं पृतन्यून् . ॠभुक्षणं मघवानं सुवृक्तिं भर्ता यो वज्रं नर्यं पुरुक्षुः . ऋग्वेद/10/74/5
  • शचीवतस्ते पुरुशाक शाका गवामिव स्रुतयः संचरणीः. वत्सानां न तन्तयस्त इन्द्र दामन्वन्तो अदामानः सुदामन् .4. ऋग्वेद/6/24/4
  • शच्याकर्त पितरा युवाना शच्याकर्त चमसं देवपानम्. शच्या हरी धनुतरावतष्टेन्द्रवाहावृभवो वाजरत्नाः .5. ऋग्वेद/4/35/5
  • षडाहुः शीतान्षडु मास उष्णानृतुं नो ब्रूत यतमोऽतिरिक्तः. सप्त सुपर्णाः कवयो नि षेदुः सप्त च्छन्दांस्यनु सप्त दीक्षाः . 17. आथर्ववेद/8/9/17
  • षडस्य विष्ठाः शतमक्षराण्यशीतिर्होमाः समिधो ह तिस्रः. यज्ञस्य ते विदथा प्र ब्रवीमि सप्त hotaara.aRRitusho यजन्ति .58 . Yajurveda/23/58
  • षड्भाराँ एको अचरन्बिभर्त्यृतं वर्षिष्ठमुप गाव आगुः. तिस्रो महीरुपरास्तस्थुरत्या गुहा द्वे निहिते दर्श्येका. ऋग्वेद/3/56/2
  • षड्जाता भूता प्रथमजर्तस्य षडु सामानि षडहं वहन्ति. षड्योगं सीरमनु सामसाम षडाहुर्द्यावापृथिवीः षडुर्वीः . 16. आथर्ववेद/8/9/16
  • ShaDRRiRRichebhyaH स्वाहा . 3. आथर्ववेद/19/23/3
  • शग्धि पूर्धि प्र यंसि च शिशीहि प्रास्युदरम् . पूषन्निह क्रतुं विदः . ऋग्वेद/1/42/9
  • शग्धि वाजस्य सुभग प्रजावतोऽग्ने बृहतो अध्वरे. सं राया भूयसा सृज मयोभुना तुविद्युम्न यशस्वता. ऋग्वेद/3/16/6
  • शग्धी न इन्द्र यत्त्वा रयिं यामि सुवीर्यम् . शग्धि वाजाय प्रथमं सिषासते शग्धि स्तोमाय पूर्व्य . ऋग्वेद/8/3/11
  • शग्धी नो अस्य यद्ध पौरमाविथ धिय इन्द्र सिषासतः . शग्धि यथा रुशमं श्यावकं कृपमिन्द्र प्रावः स्वर्णरम् . ऋग्वेद/8/3/12
  • शग्ध्यू3 षु शचीपत इन्द्र विश्वाभिरूतिभिः . भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि . ऋग्वेद/8/61/5
  • शग्ध्यू3षु शचीपत इन्द्र विश्वाभिरूतिभिः . भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि.1579 Samveda/1579
  • शग्ध्यू3षु शचीपत इन्द्र विश्वाभिरूतिभिः . भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि.253 Samveda/253
  • शग्ध्यूषु शचीपत इन्द्र विश्वाभिरूतिभिः. भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि . 1. आथर्ववेद/20/118/1
  • शैशिरावेनंमासावूर्ध्वाया दिशो गोपायतो द्यौश्चादित्यश्चानु तिष्ठतो य एवं वेद.18. आथर्ववेद/15/4/18
  • शैशिरौ मासौगोप्तारावकुर्वन्दिवं चादित्यं चानुष्ठातारौ .17. आथर्ववेद/15/4/17
  • shaishireNa.aRRitunaa devaastrayastri.nshe.n.amRRitaa स्तुताः. सत्येन रेवतीः क्षत्रं हविरिन्द्रे वयो दधुः .28 . Yajurveda/21/28
  • शक बलिः . 13. आथर्ववेद/20/131/13
  • शकधूमं नक्षत्राणि यद्राजानमकुर्वत. भद्राहमस्मै प्रायच्छन्निदं राष्ट्रमसादिति . 1. आथर्ववेद/6/128/1
  • शकमयं धूममारादपश्यं विषूवता पर एनावरेण. उक्षाणं पृश्निमपचन्त वीरास्तानि धर्माणि प्रथमान्यासन् . ऋग्वेद/1/164/43
  • शकमयं धूममारादपश्यं विषूवता पर एनावरेण. उक्षाणं पृश्निमपचन्त वीरास्तानि धर्माणि प्रथमान्यासन् . 25. आथर्ववेद/9/10/25
  • शकेम त्वा समिधं साधया धियस्त्वे देवा हविरदन्त्याहुतम् . त्वमादित्यां आ वह तान्ह्यू3श्मस्यग्ने सख्ये मा रिषामा वयं तव.1066 Samveda/1066
  • शकेम त्वा समिधं साधया धियस्त्वे देवा हविरदन्त्याहुतम्. त्वमादित्याँ आ वह तान्ह्यु1श्मस्यग्ने सख्ये मा रिषामा वयं तव . ऋग्वेद/1/94/3
  • शक्रो वाचमधृष्णुहि धामधर्मन्वि राजति. विमदन्बर्हिरासरन् . 3. आथर्ववेद/20/49/3
  • शक्रो वाचमधृष्टायोरुवाचो अधृष्णुहि. मंहिष्ठ आ मदर्दिवि . 2. आथर्ववेद/20/49/2
  • शक्वरी स्थपशवो मोप स्थेषुर्मित्रावरुणौ मे प्राणापानावग्निर्मे दक्षं दधातु.7. आथर्ववेद/16/4/7
  • षळश्वाँ आतिथिग्व इन्द्रोते वधूमतः . सचा पूतक्रतौ सनम् . ऋग्वेद/8/68/17
  • शल्याद्विषं निरवोचं प्राञ्जनादुत पर्णधेः. अपाष्ठाच्छृङ्गात्कुल्मलान्निरवोचमहं विषम् . 5. आथर्ववेद/4/6/5
  • शमग्नयःसमिद्धा आ रभन्तां प्राजापत्यं मेध्यं जातवेदसः. शृतं कृण्वन्त इहमाव चिक्षिपन् .12. आथर्ववेद/18/4/12
  • शमग्नेपश्चात्तप शं पुरस्ताच्छमुत्तराच्छमधरात्तपैनम्. एकस्त्रेधाविहितो जातवेदः सम्यगेनं धेहि सुकृतामु लोके .11. आथर्ववेद/18/4/11
  • शमग्निरग्निभिः करच्छं नस्तपतु सूर्यः . शं वातो वात्वरपा अप स्रिधः . ऋग्वेद/8/18/9
  • शमिता नो वनस्पतिः सविता प्रसुवन् भगम्. ककुप् Chanda.aihendriya.m वशा वेहद्वयो दधुः .21 . Yajurveda/21/21
  • शमू षु वां मधूयुवास्माकमस्तु चर्कृतिः. अर्वाचीना विचेतसा विभिः श्येनेव दीयतम् .9. ऋग्वेद/5/74/9
  • शम्या ह नाम दधिषे मम दिप्सन्ति ये धना. रात्रीहि तानसुतपा य स्तेनो न विद्यते यत्पुनर्न विद्यते . 7. आथर्ववेद/19/49/7
  • शनैश्चिद्यन्तो अद्रिवोऽश्वावन्तः शतग्विनः . विवक्षणा अनेहसः . ऋग्वेद/8/45/11
  • शणश्च मा जङ्गिडश्च विष्कन्धादभि रक्षताम्. अरण्यादन्य आभृतः कृष्या अन्यो रसेभ्यः . 5. आथर्ववेद/2/4/5
  • शन्नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः. जम्भयन्तोऽहिं वृकं रक्षांसि सनेम्यस्मद्युयवन्नमीवाः .10 . Yajurveda/21/10
  • शन्नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः. जम्भयन्तोऽहिं वृकं रक्षांसि सनेम्यस्मद्युयवन्नमीवाः .16. Yajurveda/9/16
  • शन्नो deviirabhiShTaya.aaapo भवन्तु पीतये. शंयोरभि स्रवन्तु नः .12 . Yajurveda/36/12
  • शन्नो मित्रः शं वरुणः शन्नो भवत्वर्यमा. shanna.a इन्द्रो बृहस्पतिः शन्नो विष्णुरुरुक्रमः .9 . Yajurveda/36/9
  • शन्नो वातः पवतां शन्नस्तपतु सूर्यः. शन्नः कनिक्रदद्देवः पर्जन्योऽअभि वर्षतु .10 . Yajurveda/36/10
  • शन्तिवा सुरभिः स्योना कीलालोध्नी पयस्वती. भूमिरधि ब्रवीतु मे पृथिवी पयसा सह . 59. आथर्ववेद/12/1/59
  • shaphena iva ohate . 7. Atharvaveda/20/131/7
  • शप्तारमेतु शपथो यः सुहार्त्तेन नः सह. चक्षुर्मन्त्रस्य दुर्हार्दः पृष्टीरपि शृणीमसि .5. आथर्ववेद/2/7/5
  • शरासः कुशरासो दर्भासः सैर्या उत. मौञ्जा अदृष्टा वैरिणाः सर्वे साकं न्यलिप्सत . ऋग्वेद/1/191/3
  • शरदे त्वा हेमन्ताय वसन्ताय ग्रीष्माय परि दद्मसि. वर्षाणि तुभ्यं स्योनानि येषु वर्धन्त ओषधीः . 22. आथर्ववेद/8/2/22
  • शरस्य चिदार्चत्कस्यावतादा नीचादुच्चा चक्रथुः पातवे वाः. शयवे चिन्नासत्या शचीभिर्जसुरये स्तर्यं पिप्यथुर्गाम् . ऋग्वेद/1/116/22
  • शरव्या मुखेऽपिनह्यमान ऋतिर्हन्यमाना . 25. आथर्ववेद/12/5/25
  • शर्धंशर्धं व एषां व्रातंव्रातं गणंगणं सुशस्तिभिः. अनु क्रामेम धीतिभिः .11. ऋग्वेद/5/53/11
  • शर्धो मारुतमुच्छंस सत्यशवसमृभ्वसम्. उत स्म ते शुभे नरः प्र स्यन्द्रा युजत त्मना .8. ऋग्वेद/5/52/8
  • शर्कराः सिकता अश्मान ओषधयो वीरुधस्तृणा. अभ्राणि विद्युतो वर्षमुच्छिष्टे संश्रिता श्रिता . 21. आथर्ववेद/11/7/21
  • शर्म च स्थो वर्म च स्थोऽछिद्रे बहुलेऽउभे. व्यचस्वती संवसाथां भृतमग्निं पुरीष्यंम् .30 . Yajurveda/11/30
  • शर्म वर्मैतदाहरास्यै नार्या उपस्तिरे. सिनीवालि प्र जायतां भगस्य सुमतावसत्.21. आथर्ववेद/14/2/21
  • शर्म यच्छत्वोषधिः सह देवीररुन्धती. करत्पयस्वन्तं गोष्ठमयक्ष्माँ उत पूरुषान् . 2. आथर्ववेद/6/59/2
  • शर्मास्यवधूतं रक्षोऽवधूताऽअरातयोऽदित्यास्त्वगसि प्रति त्वादितिर्वेत्तु. अद्रिरसि वानस्पत्यो ग्रावासि पृथुबुध्नः प्रति त्वादित्यास्त्वग्वेत्तु .14. Yajurveda/1/14
  • शर्मास्यवधूतं रक्षोऽवधूताऽअरातयोऽदित्यास्त्वगसि प्रति त्वादितिर्वेतु. धिषणासि पर्वती प्रति त्वादित्यास्त्वग्वेत्तु दिवः स्कम्भनीरसि धिषणासि पार्वतेयी प्रति त्वा पर्वती वेत्तु .19. Yajurveda/1/19
  • शर्वएनमिश्वासो दक्षिणाया दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनंशर्वो न भवो नेशानः. नास्य पशून्न समानान्हिनस्ति य एवं वेद .5. आथर्ववेद/15/5/5
  • शर्वः क्रुद्धः पिश्यमाना शिमिदा पिशिता . 36. आथर्ववेद/12/5/36
  • शर्यणावति सोममिन्द्रः पिबतु वृत्रहा . बलं दधान आत्मनि करिष्यन्वीर्यं महदिन्द्रायेन्दो परि स्रव . ऋग्वेद/9/113/1
  • शशः क्षुरं प्रत्यञ्चं जगाराद्रिं लोगेन व्यभेदमारात् . बृहन्तं चिदृहते रन्धयानि वयद्वत्सो वृषभं शूशुवानः . ऋग्वेद/10/28/9
  • शशमानस्य वा नर स्वेदस्य सत्यशवसः . विदा कामस्य वेनतः.1594 Samveda/1594
  • शशमानस्य वा नरः स्वेदस्य सत्यशवसः. विदा कामस्य वेनतः . ऋग्वेद/1/86/8
  • षष्ठाय स्वाहा . 2. आथर्ववेद/19/22/2
  • षष्टिं सहस्राश्व्यस्यायुतासनमुष्ट्रानां विंशतिं शता . दश श्यावीनां शता दश त्र्यरुषीणां दश गवां सहस्रा . ऋग्वेद/8/46/22
  • षष्टिश्च षट्च रेवति पञ्चाशत्पञ्च सुम्नयि. चत्वारश्चत्वारिंशच्च त्रयस्त्रिंशच्च वाजिनि . 4. आथर्ववेद/19/47/4
  • षष्ट्यां शरत्सु निधिपा अभी᳡च्छात्स्वः᳡ पक्वेनाभ्य᳡श्नवातै. उपैनं जीवान्पितरश्च पुत्रा एतं स्वर्गं गमयान्तमग्नेः . 34. आथर्ववेद/12/3/34
  • शश्वदग्निर्वध्र्यश्वस्य शत्रून्नृभिर्जिगाय सुतसोमवद्भिः . समनं चिददहश्चित्रभानोऽव व्राधन्तमभिनद्वृधश्चित् . ऋग्वेद/10/69/11
  • शश्वद्धि वः सुदानव आदित्या ऊतिभिर्वयम् . पुरा नूनं बुभुज्महे . ऋग्वेद/8/67/16
  • शश्वदिन्द्रः पोप्रुथद्भिर्जिगाय नानदद्भिः शाश्वसद्भिर्धनानि. स नो हिरण्यरथं दंसनावान्त्स नः सनिता सनये स नोऽदात्. ऋग्वेद/1/30/16
  • शश्वन्तं हि प्रचेतसः प्रतियन्तं चिदेनसः . देवाः कृणुथ जीवसे . ऋग्वेद/8/67/17
  • शश्वन्तो हि शत्रवो रारधुष्टे भेदस्य चिच्छर्धतो विन्द रन्धिम्. मर्ताँ एनः स्तुवतो यः कृणोति तिग्मं तस्मिन्नि जहि वज्रमिन्द्र .18. ऋग्वेद/7/18/18
  • शश्वत्पुरोषा व्युवास देव्यथो अद्येदं व्यावो मघोनी. अथो व्युच्छादुत्तराँ अनु द्यूनजरामृता चरति स्वधाभिः . ऋग्वेद/1/113/13
  • शश्वत्तममीळते दूत्याय हविष्मन्तो मनुष्यासो अग्निम् . वहिष्ठैरश्वैः सुवृता रथेना देवान्वक्षि नि षदेह होता . ऋग्वेद/10/70/3
  • शतं च मे सहस्रं चापवक्तार ओषधे. ऋतजात ऋतावरि मधु मे मधुला करः .11. आथर्ववेद/5/15/11
  • शतं च न प्रहरन्तो निघ्नन्तो न तस्तिरे. तस्मिन्निन्द्रः पर्यदत्त चक्षुः प्राणमथो बलमस्तृतस्त्वाभि रक्षतु . 3. आथर्ववेद/19/46/3
  • शतं दासे बल्बूथे विप्रस्तरुक्ष आ ददे . ते ते वायविमे जना मदन्तीन्द्रगोपा मदन्ति देवगोपाः . ऋग्वेद/8/46/32
  • शतं धारा देवजाता असृग्रन्त्सहस्रमेनाः कवयो मृजन्ति . इन्दो सनित्रं दिव आ पवस्व पुरएतासि महतो धनस्य . ऋग्वेद/9/97/29
  • शतं जीव शरदो वर्धमानः शतं हेमन्तान्छतमु वसन्तान्. शतं त इन्द्रो अग्निः सविता बृहस्पतिः शतायुषा हविषाहार्षमेनम् . 4. आथर्ववेद/3/11/4
  • शतं जीव शरदो वर्धमानः शतं हेमन्ताञ्छतमु वसन्तान् . शतमिन्द्राग्नी सविता बृहस्पतिः शतायुषा हविषेमं पुनर्दुः . ऋग्वेद/10/161/4
  • शतं जीव शरदो वर्धमानः शतं हेमन्ताञ्छतमु वसन्तान्. शतं त इन्द्रो अग्निः सविता बृहस्पतिः शतायुषा हविषाहार्षमेनम् . 9. आथर्ववेद/20/96/9
  • शतं कंसाः शतं दोग्धारः शतं गोप्तारो अधि पृष्ठे अस्याः. ये देवास्तस्यां प्राणन्ति ते वशां विदुरेकधा . 5. आथर्ववेद/10/10/5
  • शतं मे गर्दभानां शतमूर्णावतीनाम् . शतं दासाँ अति स्रजः . ऋग्वेद/8/56/3
  • शतं मेषान्वृक्ये चक्षदानमृज्राश्वं तं पितान्धं चकार. तस्मा अक्षी नासत्या विचक्ष आधत्तं दस्रा भिषजावनर्वन् . ऋग्वेद/1/116/16
  • शतं मेषान्वृक्ये मामहानं तमः प्रणीतमशिवेन पित्रा. आक्षी ॠज्राश्वे अश्विनावधत्तं ज्योतिरन्धाय चक्रथुर्विचक्षे . ऋग्वेद/1/117/17
  • शतं न इन्द ऊतिभिः सहस्रं वा शुचीनाम् . पवस्व मंहयद्रयिः . ऋग्वेद/9/52/5
  • शतं राज्ञो नाधमानस्य निष्काञ्छतमश्वान्प्रयतान्त्सद्य आदम्. शतं कक्षीवाँ असुरस्य गोनां दिवि श्रवोऽजरमा ततान . ऋग्वेद/1/126/2
  • शतं सहस्रमयुतं न्य᳡र्बुदमसंख्येयं स्वमस्मिन्निविष्टम्. तदस्य घ्नन्त्यभिपश्यत एव तस्माद्देवो रोचत एष एतत् . 24. आथर्ववेद/10/8/24
  • शतं श्वेतास उक्षणो दिवि तारो न रोचन्ते . मह्ना दिवं न तस्तभुः . ऋग्वेद/8/55/2
  • शतं ते दर्भ वर्माणि सहस्रं वीर्या᳡णि ते. तमस्मै विश्वे त्वां देवा जरसे भर्तवा अदुः . 2. आथर्ववेद/19/30/2
  • शतं ते राजन्भिषजः सहस्रमुर्वी गभीरा सुमतिष्टे अस्तु. बाधस्व दूरे निरृतिं पराचैः कृतं चिदेनः प्र मुमुग्ध्यस्मत्. ऋग्वेद/1/24/9
  • शतं ते शिप्रिन्नूतयः सुदासे सहस्रं शंसा उत रातिरस्तु. जहि वधर्वनुषो मर्त्यस्यास्मे द्युम्नमधि रत्नं च धेहि .3. ऋग्वेद/7/25/3
  • शतं तेऽयुतं हायनान्द्वे युगे त्रीणि चत्वारि कृण्मः. इन्द्राग्नी विश्वे देवास्तेऽनु मन्यन्तामहृणीयमानाः . 21. आथर्ववेद/8/2/21
  • शतं वा भारती शवः . 4. आथर्ववेद/20/131/4
  • शतं वा यदसुर्य प्रति त्वा सुमित्र इत्थास्तौद्दुर्मित्र इत्थास्तौत् . आवो यद्दस्युहत्ये कुत्सपुत्रं प्रावो यद्दस्युहत्ये कुत्सवत्सम् . ऋग्वेद/10/105/11
  • शतं वा यः शुचीनां सहस्रं वा समाशिराम्. एदु निम्नं न रीयते. ऋग्वेद/1/30/2
  • शतं वा यस्य दश साकमाद्य एकस्य श्रुष्टौ यद्ध चोदमाविथ. अरज्जौ दस्यून्त्समुनब्दभीतये सुप्राव्यो अभवः सास्युक्थ्यः. ऋग्वेद/2/13/9
  • शतं वेणूञ्छतं शुनः शतं चर्माणि म्लातानि . शतं मे बल्बजस्तुका अरुषीणां चतुःशतम् . ऋग्वेद/8/55/3
  • शतं वीरानजनयच्छतं यक्ष्मानपावपत्. दुर्णाम्नः सर्वान्हत्वाव रक्षांसि धूनुते . 4. आथर्ववेद/19/36/4
  • शतं वो अम्ब धामानि सहस्रमुत वो रुहः . अधा शतक्रत्वो यूयमिमं मे अगदं कृत . ऋग्वेद/10/97/2
  • शतं वोऽअम्ब धामानि सहस्रमुत वो रुहः. अधा शतक्रत्वो यूयमिमं मेऽअगदं कृत .76 . Yajurveda/12/76
  • शतं या भेषजानि ते सहस्रं संगतानि च. श्रेष्ठमास्रावभेषजं वसिष्ठं रोगनाशनम् . 2. आथर्ववेद/6/44/2
  • शतानीका हेतयो अस्य दुष्टरा इन्द्रस्य समिषो महीः . गिरिर्न भुज्मा मघवत्सु पिन्वते यदीं सुता अमन्दिषुः . ऋग्वेद/8/50/2
  • शतानीका हेतयो अस्य दुष्टरा इन्द्रस्य समिषो महीः. गिरिर्न भुज्मा मघवत्सु पिन्वते यदीं सुता अमन्दिषुः . 4. आथर्ववेद/20/51/4
  • शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे . गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः . ऋग्वेद/8/49/2
  • शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे . गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः.812 Samveda/812
  • शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे. गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः . 2. आथर्ववेद/20/51/2
  • शतापाष्ठां नि गिरति तां न शक्नोति निःखिदन्. अन्नं यो ब्रह्मणां मल्वः स्वाद्व1द्मीति मन्यते . 7. आथर्ववेद/5/18/7
  • शतभुजिभिस्तमभिह्रुतेरघात्पूर्भी रक्षता मरुतो यमावत. जनं यमुग्रास्तवसो विरप्शिनः पाथना शंसात्तनयस्य पुष्टिषु . ऋग्वेद/1/166/8
  • शतब्रध्न इषुस्तव सहस्रपर्ण एक इत् . यमिन्द्र चकृषे युजम् . ऋग्वेद/8/77/7
  • शतधारं वायुमर्कं स्वर्विदं नृचक्षसस्ते अभि चक्षते हविः . ये पृणन्ति प्र च यच्छन्ति संगमे ते दक्षिणां दुहते सप्तमातरम् . ऋग्वेद/10/107/4
  • शतधारंवायुमर्कं स्वर्विदं नृचक्षसस्ते अभि चक्षते रयिम्. ये पृणन्ति प्रच यच्छन्ति सर्वदा ते दुह्रते दक्षिणां सप्तमातरम् .29. आथर्ववेद/18/4/29
  • शतधारमुत्समक्षीयमाणं विपश्चितं पितरं वक्त्वानाम्. मेळिं मदन्तं पित्रोरुपस्थे तं रोदसी पिपृतं सत्यवाचम्. ऋग्वेद/3/26/9
  • शतहस्त समाहर सहस्रहस्त सं किर. कृतस्य कार्यस्य चेह स्फातिं समावह . 5. आथर्ववेद/3/24/5
  • शतैरपद्रन्पणय इन्द्रात्र दशोणये कवयेऽर्कसातौ. वधैः शुष्णस्याशुषस्य मायाः पित्वो नारिरेचीत्किं चन प्र .4. ऋग्वेद/6/20/4
  • शतकाण्डो दुश्च्यवनः सहस्रपर्ण उत्तिरः. दर्भो य उग्र ओषधिस्तं ते बध्नाम्यायुषे . 1. आथर्ववेद/19/32/1
  • शतक्रतुमर्णवं शाकिनं नरं गिरो म इन्द्रमुप यन्ति विश्वतः. वाजसनिं पूर्भिदं तूर्णिमप्तुरं धामसाचमभिषाचं स्वर्विदम् . ऋग्वेद/3/51/2
  • शतमाश्वा हिरण्ययाः. शतं रथ्या हिरण्ययाः. शतं कुथा हिरण्ययाः. शतं निष्का हिरण्ययाः . 5. आथर्ववेद/20/131/5
  • शतमहं दुर्णाम्नीनां गन्धर्वाप्सरसां शतम्. शतं शश्वन्वतीनां शतवारेण वारये .6. आथर्ववेद/19/36/6
  • शतमहं तिरिन्दिरे सहस्रं पर्शावा ददे . राधांसि याद्वानाम् . ऋग्वेद/8/6/46
  • शतमश्मन्मयीनां पुरामिन्द्रो व्यास्यत्. दिवोदासाय दाशुषे .20. ऋग्वेद/4/30/20
  • शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम्. पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः . ऋग्वेद/1/89/9
  • शतमिन्नु शरदोऽअन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम्. पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः .22 . Yajurveda/25/22
  • शतपवित्राः स्वधया मदन्तीर्देवीर्देवानामपि यन्ति पाथः. ता इन्द्रस्य न मिनन्ति व्रतानि सिन्धुभ्यो हव्यं घृतवज्जुहोत .3. ऋग्वेद/7/47/3
  • शतस्य धमनीनां सहस्रस्य हिराणाम्. अस्थुरिन्मध्यमा इमाः साकमन्ता अरंसत . 3. आथर्ववेद/1/17/3
  • शतवारो अनीनशद्यक्ष्मान्रक्षांसि तेजसा. आरोहन्वर्चसा सह मणिर्दुर्णामचातनः . 1. आथर्ववेद/19/36/1
  • शतयाजं स यजते नैनं दुन्वन्त्यग्नयः. जिन्वन्ति विश्वे तं देवा यो ब्राह्मण ऋषभमाजुहोति . 18. आथर्ववेद/9/4/18
  • षट्च मे षष्टिश्च मेऽपवक्तार ओषधे. ऋतजात ऋतावरि मधु मे मधुला करः . 6. आथर्ववेद/5/15/6
  • शतेन मा परि पाहि सहस्रेणाभि रक्ष मा. इन्द्रस्ते वीरुधां पत उग्र ओज्मानमा दधत् .8. आथर्ववेद/4/19/8
  • शतेन पाशैरभि धेहि वरुणैनं मा ते मोच्यनृतवाङ्नृचक्षः. आस्तां जाल्म उदरं श्रंसयित्वा कोश इवाबन्धः परिकृत्यमानः . 7. आथर्ववेद/4/16/7
  • शतेना नो अभिष्टिभिर्नियुत्वाँ इन्द्रसारथिः. वायो सुतस्य तृम्पतम् .2. ऋग्वेद/4/46/2
  • शत्रूषाण्नीषाडभिमातिषाहो गवेषणः सहमान उद्भित्. वाग्वीव मन्त्रं प्र भरस्व वाचं सांग्रामजित्यायेषमुद्वदेह . 11. आथर्ववेद/5/20/11
  • शत्रूयन्तो अभि ये नस्ततस्रे महि व्राधन्त ओगणास इन्द्र . अन्धेनामित्रास्तमसा सचन्तां सुज्योतिषो अक्तवस्ताँ अभि ष्युः . ऋग्वेद/10/89/15
  • षट्त्रिंशाँश्च चतुरः कल्पयन्तश्छन्दांसि च दधत आद्वादशम् . यज्ञं विमाय कवयो मनीष ॠक्सामाभ्यां प्र रथं वर्तयन्ति . ऋग्वेद/10/114/6
  • षट्त्वा पृच्छाम ऋषयः कश्यपेमे त्वं हि युक्तं युयुक्षे योग्यं च. विराजमाहुर्ब्रह्मणः पितरं तां नो वि धेहि यतिधा सखिभ्यः . 7. आथर्ववेद/8/9/7
  • शवसा ह्यसि श्रुतो वृत्रहत्येन वृत्रहा . मघैर्मघोनो अति शूर दाशसि . ऋग्वेद/8/24/2
  • शवसा ह्यसिश्रुतो वृत्रहत्येन वृत्रहा. मघैर्मघोनो अति शूर दाशसि .38. आथर्ववेद/18/1/38
  • शविष्ठं न आ भर शूर शव ओजिष्ठमोजो अभिभूत उग्रम्. विश्वा द्युम्ना वृष्ण्या मानुषाणामस्मभ्यं दा हरिवो मादयध्यै .6. ऋग्वेद/6/19/6
  • shayo hata iva . 16. Atharvaveda/20/131/16
  • शयुः परस्तादध नु द्विमाताऽबन्धनश्चरति वत्स एकः. मित्रस्य ता वरुणस्य व्रतानि महद्देवानामसुरत्वमेकम्. ऋग्वेद/3/55/6
  • शङ्खेनामीवाममतिं शङ्खेनोत सदान्वाः. शङ्खो नो विश्वभेषजः कृशनः पात्वंहसः . 3. आथर्ववेद/4/10/3
  • शेरभक शेरभ पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः. यस्य स्थ तमत्त यो वः प्राहइत्तमत्त स्वा मांसान्यत्त . 1. आथर्ववेद/2/24/1
  • शेषन्नु त इन्द्र सस्मिन्योनौ प्रशस्तये पवीरवस्य मह्ना. सृजदर्णांस्यव यद्युधा गास्तिष्ठद्धरी धृषता मृष्ट वाजान् . ऋग्वेद/1/174/4
  • शेषे वनेषु मात्रोः सं त्वा मर्तास इन्धते . अतन्द्रो हव्या वहसि हविष्कृत आदिद्देवेषु राजसि . ऋग्वेद/8/60/15
  • शेषे वनेषु मातृषु सं त्वा मर्तास इन्धते . अतन्द्रो हव्यं वहसि हविष्कृत आदिद्देवेषु राजसि.46 Samveda/46
  • शेवारे वार्या पुरु देवो मर्ताय दाशुषे . स सुन्वते च स्तुवते च रासते विश्वगूर्तो अरिष्टुतः . ऋग्वेद/8/1/22
  • शेवृधक शेवृध पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः. यस्य स्थ तमत्त यो वः प्राहइत्तमत्त स्वा मांसान्यत्त . 2. आथर्ववेद/2/24/2
  • शिंशुमारा अजगराः पुरीकया जषा मत्स्या रजसा येभ्यो अस्यसि. न ते दूरं न परिष्ठास्ति ते भव सद्यः सर्वान्परि पश्यसि भूमिं पूर्वस्माद्धंस्युत्तरस्मिन्समुद्रे . 25. आथर्ववेद/11/2/25
  • शीरं पावकशोचिषं ज्येष्ठो यो दमेष्वा . दीदाय दीर्घश्रुत्तमः . ऋग्वेद/8/102/11
  • शीर्षामयमुपहत्यामक्ष्योस्तन्वोरपः. कुष्ठस्तत्सर्वं निष्करद्दैवं समह वृष्ण्यम् . 10. आथर्ववेद/5/4/10
  • शीर्षक्तिं शीर्षामयं कर्णशूलं विलोहितम्. सर्वं शीर्षण्यं᳡ ते रोगं बहिर्निर्मन्त्रयामहे . 1. आथर्ववेद/9/8/1
  • शीर्षलोकं तृतीयकं सदन्दिर्यश्च हायनः. तक्मानं विश्वधावीर्याधराञ्चं परा सुव .10. आथर्ववेद/19/39/10
  • शीर्षण्वती नस्वती कर्णिनी कृत्याकृता संभृता विश्वरूपा. सारादेत्वप नुदाम एनाम् . 2. आथर्ववेद/10/1/2
  • शीर्ष्णःशीर्ष्णो जगतस्तस्थुषस्पतिं समया विश्वमा रजः . सप्त स्वसारः सुविताय सूर्यं वहन्ति हरितो रथे . ऋग्वेद/7/66/15
  • शीतिके शीतिकावति ह्लादिके ह्लादिकावति . मण्डूक्या3 सु सं गम इमं sva1ग्निं हर्षय . ऋग्वेद/10/16/14
  • शिखिभ्यः स्वाहा . 15. आथर्ववेद/19/22/15
  • शिक्षा ण इन्द्र राय आ पुरु विद्वां ऋचीषम . अवा नः पार्ये धने.1644 Samveda/1644
  • शिक्षा ण इन्द्र राय आ पुरु विद्वाँ ॠचीषम . अवा नः पार्ये धने . ऋग्वेद/8/92/9
  • शिक्षा विभिन्दो अस्मै चत्वार्ययुता ददत् . अष्टा परः सहस्रा . ऋग्वेद/8/2/41
  • शिक्षेयमस्मै दित्सेयं शचीपते मनीषिणे . यदहं गोपतिः स्याम्.1835 Samveda/1835
  • शिक्षेयमस्मै दित्सेयं शचीपते मनीषिणे . यदहं गोपतिः स्याम् . ऋग्वेद/8/14/2
  • शिक्षेयमस्मै दित्सेयं शचीपते मनीषिणे. यदहं गोपतिः स्याम् . 2. आथर्ववेद/20/27/2
  • शिक्षेयमिन्महयते दिवेदिवे राय आ कुहचिद्विदे . न हि त्वदन्यन्मघवन्न आप्यं वस्यो अस्ति पिता च न.1797 Samveda/1797
  • शिक्षेयमिन्महयते दिवेदिवे राय आ कुहचिद्विदे. नहि त्वदन्यन्मघवन्न आप्यं वस्यो अस्ति पिता चन .19. ऋग्वेद/7/32/19
  • शिक्षेयमिन्महयते दिवेदिवे राय आ कुहचिद्विदे. नहि त्वदन्यन्मघवन्न आप्यं वस्यो अस्ति पिता चन .2. आथर्ववेद/20/82/2
  • शिला भूमिरश्मा पांसुः सा भूमिः संधृता धृता. तस्यै हिरण्यवक्षसे पृथिव्या अकरं नमः . 26. आथर्ववेद/12/1/26
  • शिल्पा वैश्वदेव्यों रोहिण्यस्त्र्यवयो वाचेऽविज्ञाताऽअदित्यै सरूपा धात्रे वत्सतर्यों देवानां पत्नीभ्यः .5 . Yajurveda/24/5
  • शिप्रिन्वाजानां पते शचीवस्तव दंसना. आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ . 2. आथर्ववेद/20/74/2
  • शिप्रिन्वाजानां पते शचीवस्तव दंसना. आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ. ऋग्वेद/1/29/2
  • शिरो हस्तावथो मुखं जिह्वां ग्रीवाश्च कीकसाः. त्वचा प्रावृत्य सर्वं तत्संधा समदधान्मही . 15. आथर्ववेद/11/8/15
  • शिरो मे श्रीर्यशो मुखं त्विषिः केशाश्च श्मश्रूणि. राजा मे प्राणोऽअमृतं सम्राट् चक्षुर्विराट् श्रोत्रम् .5 . Yajurveda/20/5
  • शिशानो वृषभो यथाग्निः शृङ्गे दविध्वत् . तिग्मा अस्य हनवो न प्रतिधृषे सुजम्भः सहसो यहुः . ऋग्वेद/8/60/13
  • शिशुं जज्ञानं हरिं मृजन्ति पवित्रे सोमं देवेभ्य इन्दुम्.1334 Samveda/1334
  • शिशुं जज्ञानं हर्यतं मृजन्ति शुम्भन्ति विप्रं मरुतो गणेन . कविर्गीर्भिः काव्येना कविः सन्त्सोमः पवित्रमत्येति रेभन्.1175 Samveda/1175
  • शिशुं जज्ञानं हरिं मृजन्ति पवित्रे सोमं देवेभ्य इन्दुम् . ऋग्वेद/9/109/12
  • शिशुं जज्ञानं हर्यतं मृजन्ति शुम्भन्ति वह्निं मरुतो गणेन . कविर्गीर्भिः काव्येना कविः सन्त्सोमः पवित्रमत्येति रेभन् . ऋग्वेद/9/96/17
  • शिशुं न त्वा जेन्यं वर्धयन्ती माता बिभर्ति सचनस्यमाना . धनोरधि प्रवता यासि हर्यञ्जिगीषसे पशुरिवावसृष्टः . ऋग्वेद/10/4/3
  • शिशुर्न जातोऽव चक्रदद्वने sva1र्यद्वाज्यरुषः सिषासति . दिवो रेतसा सचते पयोवृधा तमीमहे सुमती शर्म सप्रथः . ऋग्वेद/9/74/1
  • शितिपदी सं द्यतु शरव्येयं चतुष्पदी. कृत्येऽमित्रेभ्यो भव त्रिषन्धेः सह सेनया . 6. आथर्ववेद/11/10/6
  • शितिपदी सं पतत्वमित्रानाममूः सिचः. मुह्यन्त्वद्यामूः सेना अमित्राणां न्यर्बुदे . 20. आथर्ववेद/11/10/20
  • शिवा भव पुरुषेभ्यो गोभ्यो अश्वेभ्यः शिवा. शिवास्मै सर्वस्मै क्षेत्राय शिवा न इहैधि . 3. आथर्ववेद/3/28/3
  • शिवा नः सख्या सन्तु भ्रात्राग्ने देवेषु युष्मे. सा नो नाभिः सदने सस्मिन्नूधन् .8. ऋग्वेद/4/10/8
  • शिवा नः शंतमा भव सुमृडीका सरस्वति. मा ते युयोम संदृशः . 3. आथर्ववेद/7/68/3
  • शिवां रात्रिमनुसूर्यं च हिमस्य माता सुहवा नो अस्तु. अस्य स्तोमस्य सुभगे नि बोध येन त्वा वन्दे विश्वासु दिक्षु . 5. आथर्ववेद/19/49/5
  • शिवाभिष्टे हृदयं तर्पयाम्यनमीवो मोदिषीष्ठाः सुवर्चाः. सवासिनौ पिबतां मन्थमेतमश्विनो रूपं परिधाय मायाम् . 6. आथर्ववेद/2/29/6
  • शिवानारीयमस्तमागन्निमं धाता लोकमस्यै दिदेश. तामर्यमा भगो अश्विनोभाप्रजापतिः प्रजया वर्धयन्तु .13. आथर्ववेद/14/2/13
  • शिवानग्नीनप्सुषदो हवामहे मयि क्षत्रं वर्च आ धत्त देवीः .13. आथर्ववेद/16/1/13
  • शिवास्त एका अशिवास्त एकाः सर्वा बिभर्षि सुमनस्यमानः. तिस्रो वाचो निहिता अन्तरस्मिन्तासामेका वि पपातानु घोषम् .1. आथर्ववेद/7/43/1
  • शिवास्ते सन्त्वोषधय उत्त्वाहार्षमधरस्या उत्तरां पृथिवीमभि. तत्र त्वादित्यौ रक्षतां सूर्याचन्द्रमसावुभा . 15. आथर्ववेद/8/2/15
  • शिवः कपोत इषितो नो अस्त्वनागा देवाः शकुनो गृहं नः. अग्निर्हि विप्रो जुषतां हविर्नः परि हेतिः पक्षिणी नो वृणक्तु . 2. आथर्ववेद/6/27/2
  • शिवः कपोत इषितो नो अस्त्वनागा देवाः शकुनो गृहेषु . अग्निर्हि विप्रो जुषतां हविर्नः परि हेतिः पक्षिणी नो वृणक्तु . ऋग्वेद/10/165/2
  • शिवस्त्वष्टरिहा गहि विभुः पोष उत त्मना. यज्ञेयज्ञे न उदव .9. ऋग्वेद/5/5/9
  • शिवौ ते स्तां व्रीहियवावबलासावदोमधौ. एतौ यक्ष्मं वि बाधेते एतौ मुञ्चतो अंहसः . 18. आथर्ववेद/8/2/18
  • शिवे ते स्तां द्यावापृथिवी असंतापे अभिश्रियौ. शं ते सूर्य आ तपतु शं वातो वातु ते हृदे. शिवा अभि क्षरन्तु त्वापो दिव्याः पयस्वतीः . 14. आथर्ववेद/8/2/14
  • शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वचं मे. घृतश्चुतः शुचयो याः पावकास्ता न आपः शं स्योना भवन्तु . 4. आथर्ववेद/1/33/4
  • शिवेन माचक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वचं मे .12. आथर्ववेद/16/1/12
  • शिवेन वचसा त्वा गिरिशाच्छा वदामसि. यथा नः सर्वमिज्जगदयक्ष्मं सुमनाऽअसत् .4 . Yajurveda/16/4
  • शिवो भव प्रजाभ्यो मानुषीभ्यस्त्वमङ्गिरः. मा dyaavaapRRithivii.aabhi शोचीर्मान्तरिक्षं मा वनस्पतीन् .45 . Yajurveda/11/45
  • शिवो भूत्वा मह्यमग्नेऽअथो सीद शिवस्त्वम्. शिवाः कृत्वा दिशः सर्वाः स्वं योनिमिहासदः .17 . Yajurveda/12/17
  • शिवो नामासि स्वधितिस्ते पिता नमस्तेऽअस्तु मा मा हिंसीः. निवर्त्तयाम्यायुषेऽन्नाद्याय प्रजननाय रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय .63. Yajurveda/3/63
  • शिवो वो गोष्ठो भवतु शारिशाकेव पुष्यत. इहैवोत प्र जायध्वं मया वः सं सृजामसि . 5. आथर्ववेद/3/14/5
  • श्लक्ष्णायां श्लक्ष्णिकायां श्लक्ष्णमेवाव गूहसि. न वै कुमारि तत्तथा यथा कुमारि मन्यसे . 5. आथर्ववेद/20/133/5
  • श्नथद्वृत्रमुत सनोति वाजमिन्द्रा यो अग्नी सहुरी सपर्यात्. इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता .1. ऋग्वेद/6/60/1
  • शोचा शोचिष्ठ दीदिहि विशे मयो रास्व स्तोत्रे महाँ असि . देवानां शर्मन्मम सन्तु सूरयः शत्रूषाहः स्वग्नयः . ऋग्वेद/8/60/6
  • शोचयामसि ते हार्दिं शोचयामसि ते मनः. वातं धूम इव सध्र्य1ङ्मामेवान्वेतु ये मनः . 2. आथर्ववेद/6/89/2
  • षोडशर्चेभ्यः स्वाहा . 13. आथर्ववेद/19/23/13
  • षोडशी stoma.aojo द्रविणं चतुश्चत्वारिंश स्तोमो वर्चो द्रविणम्. अग्नेः पुरीषमस्यप्सो नाम तां त्वा विश्वेऽअभिगृणन्तु देवाः. स्तोमपृष्ठा घृतवतीह सीद प्रजावदस्मे द्रविणा यजस्व .3 . Yajurveda/15/3
  • श्राम्यतः पचतो विद्धि सुन्वतः पन्थां स्वर्गमधि रोहयैनम्. येन रोहात्परमापद्य यद्वय उत्तमं नाकं परमं व्यो᳡म . 30. आथर्ववेद/11/1/30
  • श्रातं हविरो ष्विन्द्र प्र याहि जगाम सूरो अध्वनो वि मध्यम्. परि त्वासते निधिभिः सखायः कुलपा न व्राजपत चरन्तम् . 2. आथर्ववेद/7/72/2
  • श्रातं हविरो ष्विन्द्र प्र याहि जगाम सूरो अध्वनो विमध्यम् . परि त्वासते निधिभिः सखायः कुलपा न व्राजपतिं चरन्तम् . ऋग्वेद/10/179/2
  • श्रातं मन्य ऊधनि श्रातमग्नौ सुश्रातं मन्ये तदृतं नवीयः . माध्यंदिनस्य सवनस्य दध्नः पिबेन्द्र वज्रिन्पुरुकृज्जुषाणः . ऋग्वेद/10/179/3
  • श्रातं मन्य ऊधनि श्रातमग्नौ सुशृतं मन्ये तदृतं नवीयः. माध्यन्दिनस्य सवनस्य दध्नः पिबेन्द्र वज्रिन्पुरुकृज्जुषाणः . 3. आथर्ववेद/7/72/3
  • श्रावयेदस्य कर्णा वाजयध्यै जुष्टामनु प्र दिशं मन्दयध्यै. उद्वावृषाणो राधसे तुविष्मान्करन्न इन्द्रः सुतीर्थाभयं च .3. ऋग्वेद/4/29/3
  • श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत . वसूनि जाते जनमान ओजसा प्रति भागं न दीधिम . ऋग्वेद/8/99/3
  • श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत . वसूनि जातो जनिमान्योजसा प्रति भागं न दीधिमः.1319 Samveda/1319
  • श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत . वसूनि जातो जनिमान्योजसा प्रति भागं न दीधिमः.267 Samveda/267
  • श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत. वसूनि जाते जनमान ओजसा प्रति भागं न दीधिम . 1. आथर्ववेद/20/58/1
  • shraayanta.aiva सूर्य्यं विश्वेदिन्द्रस्य भक्षत. वसूनि जाते janamaana.aojasaa प्रति भागं न दीधिम .41 . Yajurveda/33/41
  • श्रद्धां देवा यजमाना वायुगोपा उपासते . श्रद्धां हृदय्य1याकूत्या श्रद्धया विन्दते वसु . ऋग्वेद/10/151/4
  • श्रद्धां प्रातर्हवामहे श्रद्धां मध्यंदिनं परि . श्रद्धां सूर्यस्य निम्रुचि श्रद्धे श्रद्धापयेह नः . ऋग्वेद/10/151/5
  • श्रद्धापुंश्चली मित्रो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौप्रवर्तौ कल्मलिर्मणिः .5. आथर्ववेद/15/2/5
  • श्रद्धाया दुहिता तपसोऽधि जाता स्वसा ऋषीणां भूतकृतां बभूव. सा नो मेखले मतिमा धेहि मेधामथो नो धेहि तप इन्द्रियं च . 4. आथर्ववेद/6/133/4
  • श्रद्धयाग्निः समिध्यते श्रद्धया हूयते हविः . श्रद्धां भगस्य मूर्धनि वचसा वेदयामसि . ऋग्वेद/10/151/1
  • श्रमेण तपसा सृष्टा ब्रह्मणा वित्तर्ते श्रिता . 1. आथर्ववेद/12/5/1
  • श्रत्ते दधामि प्रथमाय मन्यवेऽहन्यद्दस्युं नर्यं विवेरपः . उभे यत्वा रोदसी धावतामनु भ्यसात्ते शुष्मात्पृथिवी चिदद्रिवः.371 Samveda/371
  • श्रत्ते दधामि प्रथमाय मन्यवेऽहन्यद्वृत्रं नर्यं विवेरपः . उभे यत्त्वा भवतो रोदसी अनु रेजते शुष्मात्पृथिवी चिदद्रिवः . ऋग्वेद/10/147/1
  • श्रवच्छ्रुत्कर्ण ईयते वसूनां नू चिन्नो मर्धिषद्गिरः. सद्यश्चिद्यः सहस्राणि शता ददन्नकिर्दित्सन्तमा मिनत् .5. ऋग्वेद/7/32/5
  • श्रवः सूरिभ्यो अमृतं वसुत्वनं वाजाँ अस्मभ्यं गोमतः . चोदयित्री मघोनः सूनृतावत्युषा उच्छदप स्रिधः . ऋग्वेद/7/81/6
  • श्रवो वाजमिषमूर्जं वहन्तीर्नि दाशुष उषसो मर्त्याय. मघोनीर्वीरवत्पत्यमाना अवो धात विधते रत्नमद्य .3. ऋग्वेद/6/65/3
  • श्रेष्ठं नो अद्य सवितर्वरेण्यं भागमा सुव स हि रत्नधा असि . रायो जनित्रीं धिषणामुप ब्रुवे स्वस्त्य1ग्निं समिधानमीमहे . ऋग्वेद/10/35/7
  • श्रेष्ठं वः पेशो अधि धायि दर्शतं स्तोमो वाजा ॠभवस्तं जुजुष्टन. धीरासो हि ष्ठा कवयो विपश्चितस्तान्व एना ब्रह्मणा वेदयामसि .7. ऋग्वेद/4/36/7
  • श्रेष्ठं यविष्ठ भारताग्ने द्युमन्तमा भर. वसो पुरुस्पृहं रयिम्. ऋग्वेद/2/7/1
  • श्रेष्ठं यविष्ठमतिथिं स्वाहुतं जुष्टं जनाय दाशुषे . देवाँ अच्छा यातवे जातवेदसमग्निमीळे व्युष्टिषु . ऋग्वेद/1/44/4
  • श्रेष्ठमसि भेषजानां वसिष्ठं वीरुधानाम्. सोमो भग इव यामेषु देवेषु वरुणो यथा . 2. आथर्ववेद/6/21/2
  • श्रेष्ठो जातस्य रुद्र श्रियासि तवस्तमस्तवसां वज्रबाहो. पर्षि णः पारमंहसः स्वस्ति विश्वा अभीती रपसो युयोधि. ऋग्वेद/2/33/3
  • श्रेयांसमेनमात्मनो मानयेत्तथा क्षत्राय ना वृश्चते तथा राष्ट्रायना वृश्चते .2. आथर्ववेद/15/10/2
  • श्रेयःकेतो वसुजित्सहीयान्त्संग्रामजित्संशितो ब्रह्मणासि. अंशूनिव ग्रावाधिषवणे अद्रिर्गव्यन्दुन्दुभेऽधि नृत्य वेदः . 10. आथर्ववेद/5/20/10
  • श्रीणामुदारो धरुणो रयीणां मनीषाणां प्रार्पणः सोमगोपाः . वसुः सूनुः सहसो अप्सु राजा वि भात्यग्र उषसामिधानः . ऋग्वेद/10/45/5
  • श्रीणामुदारो धरुणो रयीणां मनीषाणां प्रार्पणः सोमगोपाः. वसुः सूनुः सहसोऽअप्सु राजा vibhaatyagra.auShasaamidhaanaH .22 . Yajurveda/12/22
  • श्रीणन्नुप स्थाद्दिवं भुरण्युः स्थातुश्चरथमक्तून्व्यूर्णोत् . ऋग्वेद/1/68/1
  • श्रीश्च ते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम्. इष्णन्निषाणामुं ma.aiShaaNa सर्वलोकं ma.aiShaaNa .22 . Yajurveda/31/22
  • श्रियं च वा एष संविदं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति . 6. आथर्ववेद/9/6/3/6
  • श्रियसे कं भानुभिः सं मिमिक्षिरे ते रश्मिभिस्त ॠक्वभिः सुखादयः. ते वाशीमन्त इष्मिणो अभीरवो विद्रे प्रियस्य मारुतस्य धाम्नः . ऋग्वेद/1/87/6
  • श्रिये जातः श्रिय आ निरियाय श्रियं वयो जरितृभ्यो दधाति . श्रियं वसाना अमृतत्वमायन्भवन्ति सत्या समिथा मितद्रौ . ऋग्वेद/9/94/4
  • श्रिये कं वो अधि तनूषु वाशीर्मेधा वना न कृणवन्त ऊर्ध्वा. युष्मभ्यं कं मरुतः सुजातास्तुविद्युम्नासो धनयन्ते अद्रिम् . ऋग्वेद/1/88/3
  • श्रिये मर्यासो अञ्जीँरकृण्वत सुमारुतं न पूर्वीरति क्षपः . दिवस्पुत्रास एता न येतिर आदित्यासस्ते अक्रा न वावृधुः . ऋग्वेद/10/77/2
  • श्रिये पूषन्निषुकृतेव देवा नासत्या वहतुं सूर्यायाः. वच्यन्ते वां ककुहा अप्सु जाता युगा जूर्णेव वरुणस्य भूरेः . ऋग्वेद/1/184/3
  • श्रिये सुदृशीरुपरस्य याः स्वर्विरोचमानः ककुभामचोदते. सुगोपा असि न दभाय सुक्रतो परो मायाभिरृत आस नाम ते .2. ऋग्वेद/5/44/2
  • श्रिये ते पादा दुव आ मिमिक्षुर्धृष्णुर्वज्री शवसा दक्षिणावान्. वसानो अत्कं सुरभिं दृशे कं sva1र्ण नृतविषिरो बभूथ .3. ऋग्वेद/6/29/3
  • श्रिये ते पृश्निरुपसेचनी भूच्छ्रिये दर्विररेपाः . यया स्वे पात्रे सिञ्चस उत् . ऋग्वेद/10/105/10
  • श्रोणामेक उदकं गामवाजति मांसमेकः पिंशति सूनयाभृतम्. आ निम्रुचः शकृदेको अपाभरत्किं स्वित्पुत्रेभ्यः पितरा उपावतुः . ऋग्वेद/1/161/10
  • श्रोत्रमसि श्रोत्रं मे दाः स्वाहा . 5. आथर्ववेद/2/17/5
  • शृणोतु न ऊर्जां पतिर्गिरः स नभस्तरीयाँ इषिरः परिज्मा. शृण्वन्त्वापः पुरो न शुभ्राः परि स्रुचो बबृहाणस्याद्रेः .12. ऋग्वेद/5/41/12
  • शृणुतं जरितुर्हवं कृष्णस्य स्तुवतो नरा . मध्वः सोमस्य पीतये . ऋग्वेद/8/85/4
  • शृणुतं जरितुर्हवमिन्द्राग्नी वनतं गिरः . ईशाना पिप्यतं धियः . ऋग्वेद/7/94/2
  • शृणुतं जरितुर्हवमिन्द्राग्नी वनतं गिरः . ईशाना पिप्यतं धियः.917 Samveda/917
  • शृण्वन्तं पूषणं वयमिर्यमनष्टवेदसम्. ईशानं राय ईमहे .8. ऋग्वेद/6/54/8
  • शृण्वन्तु नो वृषणः पर्वतासो ध्रुवक्षेमास इळया मदन्तः. आदित्यैर्नो अदितिः शृणोतु यच्छन्तु नो मरुतः शर्म भद्रम्. ऋग्वेद/3/54/20
  • शृण्वन्तु स्तोमं मरुतः सुदानवोऽग्निजिह्वा ॠतावृधः . पिबतु सोमं वरुणो धृतव्रतोऽश्विभ्यामुषसा सजूः . ऋग्वेद/1/44/14
  • शृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमानः. एधमानद्विळुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान् .16. ऋग्वेद/6/47/16
  • शृण्वे वृष्टेरिव स्वनः पवमानस्य शुष्मिणः . चरन्ति विद्युतो दिवि . ऋग्वेद/9/41/3
  • शृण्वे वृष्टेरिव स्वनः पवमानस्य शुष्मिणः . चरन्ति विद्युतो दिवि.894 Samveda/894
  • शृतं त्वा हव्यमुप सीदन्तु दैवा निःसृप्याग्नेः पुनरेनान्प्र सीद. सोमेन पूतो जठरे सीद ब्रह्मणामार्षेयास्ते मा रिषन्प्राशितारः . 25. आथर्ववेद/11/1/25
  • शृतं यदा करसि जातवेदोऽथेमेनं परि दत्तात्पितृभ्यः . यदा गच्छात्यसुनीतिमेतामथा देवानां वशनीर्भवाति . ऋग्वेद/10/16/2
  • शृतमजं शृतया प्रोर्णुहि त्वचा सर्वैरङ्गैः संभृतं विश्वरूपम्. स उत्तिष्ठेतो अभि नाकमुत्तमं पद्भिश्चतुर्भिः प्रति तिष्ठ दिक्षु .9. आथर्ववेद/4/14/9
  • शृङ्ग उत्पन्न . 13. आथर्ववेद/20/130/13
  • शृङ्गं धमन्त आसते . 10. आथर्ववेद/20/129/10
  • शृङ्गाभ्यां रक्ष ऋषत्यवर्तिं हन्ति चक्षुषा. शृणोति भद्रं कर्णाभ्यां गवां यः पतिरघ्न्यः . 17. आथर्ववेद/9/4/17
  • शृङ्गाभ्यां रक्षो नुदते मूलेन यातुधान्यः᳡. मध्येन यक्ष्मं बाधते नैनं पाप्माति तत्रति . 0˜2. आथर्ववेद/19/36/०˜२
  • शृङ्गाणीवेच्छृङ्गिणां सं ददृश्रे चषालवन्तः स्वरवः पृथिव्याम्. वाघद्भिर्वा विहवे श्रोषमाणा अस्माँ अवन्तु पृतनाज्येषु. ऋग्वेद/3/8/10
  • शृङ्गेव नः प्रथमा गन्तमर्वाक्छफाविव जर्भुराणा तरोभिः. चक्रवाकेव प्रति वस्तोरुस्राऽर्वाञ्चा यातं रथ्येव शक्रा. ऋग्वेद/2/39/3
  • श्रुधि श्रुत्कर्ण वह्निभिर्देवैरग्ने सयावभिः . आ सीदन्तु बर्हिषि मित्रो अर्यमा प्रातर्यावाणो अध्वरम् . ऋग्वेद/1/44/13
  • श्रुधि श्रुत्कर्ण वह्निभिर्देवैरग्ने सयावभिः . आ सीदतु बर्हिषि मित्रो अर्यमा प्रातर्यावभिरध्वरे.50 Samveda/50
  • श्रुधि श्रुत्कर्ण वह्निभिर्देवैरग्ने सयावभिः. आ सीदन्तु बर्हिषि मित्रोऽअर्य्यमा प्रातर्यावाणोऽअध्वरम् .15 . Yajurveda/33/15
  • श्रुधी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति . सुवीर्यस्य गोमतो रायस्पूर्धि महां असि.346 Samveda/346
  • श्रुधी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति . सुवीर्यस्य गोमतो रायस्पूर्धि महां असि.883 Samveda/883
  • श्रुधी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति . सुवीर्यस्य गोमतो रायस्पूर्धि महाँ असि . ऋग्वेद/8/95/4
  • श्रुधी हवं विपिपानस्याद्रेर्बोधा विप्रस्यार्चतो मनीषाम् . कृष्वा दुवां स्यन्तमा सचेमा.1798 Samveda/1798
  • श्रुधी हवं विपिपानस्याद्रेर्बोधा विप्रस्यार्चतो मनीषाम्. कृष्वा दुवांस्यन्तमा सचेमा .4. ऋग्वेद/7/22/4
  • श्रुधी हवमिन्द्र मा रिषण्यः स्याम ते दावने वसूनाम्. इमा हि त्वामूर्जो वर्धयन्ति वसूयवः सिन्धवो न क्षरन्तः. ऋग्वेद/2/11/1
  • श्रुधी हवमिन्द्र शूर पृथ्या उत स्तवसे वेन्यस्यार्कैः . आ यस्ते योनिं घृतवन्तमस्वारूर्मिर्न निम्नैर्द्रवयन्त वक्वाः . ऋग्वेद/10/148/5
  • श्रुधी न इन्द्र ह्वयामसि त्वा महो वाजस्य सातौ वावृषाणाः. सं यद्विशोऽयन्त शूरसाता उग्रं नोऽवः पार्ये अहन्दाः .1. ऋग्वेद/6/26/1
  • श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथममृतस्य द्रवित्नुम् . आ नो वह रोदसी देवपुत्रे माकिर्देवानामप भूरिह स्याः . ऋग्वेद/10/11/9
  • श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथममृतस्य द्रवित्नुम् . आ नो वह रोदसी देवपुत्रे माकिर्देवानामप भूरिह स्याः . ऋग्वेद/10/12/9
  • श्रुधी नोअग्ने सदने सधस्थे युक्ष्वा रथममृतस्य द्रवित्नुम्. आ नो वह रोदसीदेवपुत्रे माकिर्देवानामप भूरिह स्याः .25. आथर्ववेद/18/1/25
  • श्रुष्टी वां यज्ञ उद्यतः सजोषा मनुष्वद्वृक्तबर्हिषो यजध्यै. आ य इन्द्रावरुणाविषे अद्य महे सुम्नाय मह आववर्तत् .1. ऋग्वेद/6/68/1
  • श्रुष्टीवानो हि दाशुषे देवा अग्ने विचेतसः . तान्रोहिदश्व गिर्वणस्त्रयस्त्रिंशतमा वह . ऋग्वेद/1/45/2
  • श्रुष्ट्यग्ने नवस्य मे स्तोमस्य वीर विश्पते . नि मायिनस्तपसा रक्षसो दह.106 Samveda/106
  • श्रुष्ट्यग्ने नवस्य मे स्तोमस्य वीर विश्पते . नि मायिनस्तपुषा रक्षसो दह . ऋग्वेद/8/23/14
  • श्रुतं चविश्रुतं च परिष्कन्दौ मनो विपथम् .26. आथर्ववेद/15/2/26
  • श्रुतं गायत्रं तकवानस्याहं चिद्धि रिरेभाश्विना वाम्. आक्षी शुभस्पती दन् . ऋग्वेद/1/120/6
  • श्रुतं मे मित्रावरुणा हवेमोत श्रुतं सदने विश्वतः सीम्. श्रोतु नः श्रोतुरातिः सुश्रोतुः सुक्षेत्रा सिन्धुरद्भिः . ऋग्वेद/1/122/6
  • श्रुतं वो वृत्रहन्तमं प्र शर्धं चर्षणीनाम् . आ शुषे राधसे महे . ऋग्वेद/8/93/16
  • श्रुतं वो वृत्रहन्तमं प्र शर्धं चर्षणीनाम् . आशिषे राधसे महे.208 Samveda/208
  • श्रुत्कर्णाय कवये वेद्याय वचोभिर्वाकैरुप यामि रातिम्. यतो भयमभयं तन्नो अस्त्वव देवानां यज हेडो अग्ने . 4. आथर्ववेद/19/3/4
  • श्रूया अग्निश्चित्रभानुर्हवं मे विश्वाभिर्गीर्भिरमृतो विचेताः. श्यावा रथं वहतो रोहिता वोतारुषाह चक्रे विभृत्रः. ऋग्वेद/2/10/2
  • शुभ्रं नु ते शुष्मं वर्धयन्तः शुभ्रं वज्रं बाह्वोर्दधानाः. शुभ्रस्त्वमिन्द्र वावृधानो अस्मे दासीर्विशः सूर्येण सह्याः. ऋग्वेद/2/11/4
  • शुभ्रमन्धो देववातमप्सु धौतं नृभिः सुतम् . स्वदन्ति गावः पयोभिः.1009 Samveda/1009
  • शुभ्रमन्धो देववातमप्सु धूतो नृभिः सुतः . स्वदन्ति गावः पयोभिः . ऋग्वेद/9/62/5
  • शुभ्रो वः शुष्मः क्रुध्मी मनांसि धुनिर्मुनिरिव शर्धस्य धृष्णोः .8. ऋग्वेद/7/56/8
  • शुचा विद्धा व्योषया शुष्कास्याभि सर्प मा. मृदुर्निमन्युः केवली प्रियवादिन्यनुव्रता . 4. आथर्ववेद/3/25/4
  • शुचिं न यामन्निषिरं स्वर्दृशं केतुं दिवो रोचनस्थामुषर्बुधम्. अग्निं मूर्धानं दिवो अप्रतिष्कुतं तमीमहे नमसा वाजिनं बृहत्. ऋग्वेद/3/2/14
  • शुचिं नु स्तोमं नवजातमद्येन्द्राग्नी वृत्रहणा जुषेथाम् . उभा हि वां सुहवा जोहवीमि ता वाजं सद्य उशते धेष्ठा . ऋग्वेद/7/93/1
  • शुचिः पावक उच्यते सोमः सुतः स मधुमान् . देवावीरघशं सहा.967 Samveda/967
  • शुचिः पावक उच्यते सोमः सुतस्य मध्वः . देवावीरघशंसहा . ऋग्वेद/9/24/7
  • शुचिः पावक वन्द्योऽग्ने बृहद्वि रोचसे. त्वं घृतेभिराहुतः. ऋग्वेद/2/7/4
  • शुचिः पावको अद्भुतो मध्वा यज्ञं मिमिक्षति. नराशंसस्त्रिरा दिवो देवो देवेषु यज्ञियः . ऋग्वेद/1/142/3
  • शुचिः पुनानस्तन्वमरेपसमव्ये हरिर्न्यधाविष्ट सानवि . जुष्टो मित्राय वरुणाय वायवे त्रिधातु मधु क्रियते सुकर्मभिः . ऋग्वेद/9/70/8
  • शुचिः ष्म यस्मा अत्रिवत्प्र स्वधितीव रीयते. सुषूरसूत माता क्राणा यदानशे भगम् .8. ऋग्वेद/5/7/8
  • शुची ते चक्रे यात्या व्यानो अक्ष आहतः . अनो मनस्मयं सूर्यारोहत्प्रयती पतिम् . ऋग्वेद/10/85/12
  • शुची ते चक्रेयात्या व्यानो अक्ष आहतः. अनो मनस्मयं सूर्यारोहत्प्रयती पतिम्.12. आथर्ववेद/14/1/12
  • शुची वो हव्या मरुतः शुचीनां शुचिं हिनोम्यध्वरं शुचिभ्यः. ॠतेन सत्यमृतसाप आयञ्छुचिजन्मानः शुचयः पावकाः .12. ऋग्वेद/7/56/12
  • शुचिमर्कैर्बृहस्पतिमध्वरेषु नमस्यत. अनाम्योज आ चके. ऋग्वेद/3/62/5
  • शुचिरपः सूयवसा अदब्ध उप क्षेति वृद्धवयाः सुवीरः. नकिष्टं घ्नन्त्यन्तितो न दूराद्य आदित्यानां भवति प्रणीतौ. ऋग्वेद/2/27/13
  • शुचिरसि पुरुनिष्ठाः क्षीरैर्मध्यत आशीर्तः . दध्ना मन्दिष्ठः शूरस्य . ऋग्वेद/8/2/9
  • शुचिर्देवेष्वर्पिता होत्रा मरुत्सु भारती. इळा सरस्वती मही बर्हिः सीदन्तु यज्ञियाः . ऋग्वेद/1/142/9
  • शुद्धा न आपस्तन्वे᳡ क्षरन्तु यो नः सेदुरप्रिये तं नि दध्मः. पवित्रेण पृथिवि मोत्पुनामि . 30. आथर्ववेद/12/1/30
  • शुद्धाः पूता योषितो यज्ञिया इमा आपश्चरुमव सर्पन्तु शुभ्राः. अदुः प्रजां बहुलान्पशून्नः पक्तौदनस्य सुकृतामेतु लोकम् . 17. आथर्ववेद/11/1/17
  • शुद्धाः पूता योषितो यज्ञिया इमा ब्रह्मणां हस्तेषु प्रपृथक् सादयामि. यत्काम इदमभिषिञ्चामि वोऽहमिन्द्रो मरुत्वान्त्स ददादिदं मे . 27. आथर्ववेद/11/1/27
  • शुद्धाः पूता योषितो यज्ञिया इमा ब्रह्मणां हस्तेषु प्रपृथक्सादयामि. यत्काम इदं अभिषिञ्चामि वोऽहमिन्द्रो मरुत्वान्त्स ददातु तन्मे .5. आथर्ववेद/6/122/5
  • शुद्धवालः सर्वशुद्धवालो maNivaalasta.aaashvinaaH श्येतः shyetaakSho.n.aruNaste रुद्राय पशुपतये कर्णा यामाऽअवलिप्ता रौद्रा नभोरूपाः पार्जन्याः .3 . Yajurveda/24/3
  • शुकेषु मे हरिमाणं रोपणाकासु दध्मसि . अथो हारिद्रवेषु मे हरिमाणं नि दध्मसि . ऋग्वेद/1/50/12
  • शुक्रं ते अन्यद्यजतं ते अन्यद्विषुरूपे अहनी द्यौरिवासि . विश्वा हि माया अवसि स्वधावन्भद्रा ते पूषन्निह रातिरस्तु.75 Samveda/75
  • शुक्रं ते अन्यद्यजतं ते अन्यद्विषुरूपे अहनी द्यौरिवासि. विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्निह रातिरस्तु .1. ऋग्वेद/6/58/1
  • शुक्रं त्वा शुक्रेण क्रीणामि चन्द्रं चन्द्रेणामृतममृतेन. सग्मे ते गोरस्मे ते चन्द्राणि तपसस्तनूरसि प्रजापतेर्वर्णः परमेण पशुना क्रीयसे सहस्रपोषं पुषेयम् .26. Yajurveda/4/26
  • शुक्रं वहन्ति हरयो रघुष्यदो देवं दिवि वर्चसा भ्राजमानम्. यस्योर्ध्वा दिवं तन्व1स्तपन्त्यर्वाङ्सुवर्णैः पटरैर्वि भाति. तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति. उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् . 16. आथर्ववेद/13/3/16
  • शुक्रः पवस्व देवेभ्यः सोम दिवे पृथिव्यै शं च प्रजाभ्यः.1242 Samveda/1242
  • शुक्रः पवस्व देवेभ्यः सोम दिवे पृथिव्यै शं च प्रजायै . ऋग्वेद/9/109/5
  • शुक्रः शुशुक्वाँ उषो न जारः पप्रा समीची दिवो न ज्योतिः . ऋग्वेद/1/69/1
  • शुक्रज्योतिश्च चित्रज्योतिश्च सत्यज्योतिश्च ज्योतिष्माँश्च. shukrashcha.aRRitapaashchaatya.nhaaH .80 . Yajurveda/17/80
  • शुक्रश्च शुचिश्च graiShmaavRRituu.a agnerantaHshleSho.n.asi कल्पेतां द्यावापृथिवी kalpantaamaapa.a ओषधयः कल्पन्तामग्नयः पृथङ् मम ज्यैष्ठ्याय सव्रताः. येऽअग्नयः समनसोऽन्तरा dyaavaapRRithivii.aime. graiShmaavRRituu.a अभिकल्पमानाऽइन्द्रमिव देवाऽअभिसंविशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् .6 . Yajurveda/14/6
  • शुक्रस्याद्य गवाशिर इन्द्रवायू नियुत्वतः. आ यातं पिबतं नरा. ऋग्वेद/2/41/3
  • शुक्रेभिरङ्गै रज आततन्वान् क्रतुं पुनानः कविभिः पवित्रैः. शोचिर्वसानः पर्यायुरपां श्रियो मिमीते बृहतीरनूनाः. ऋग्वेद/3/1/5
  • शुक्रोऽसि भ्राजोऽसि स्वरसि ज्योतिरसि. आप्नुहि श्रेयांसमति समं क्राम .5. आथर्ववेद/2/11/5
  • शुक्रोऽसिभ्राजोऽसि. स यथा त्वं भ्राजता भ्राजोऽस्येवाहं भ्राजता भ्राज्यासम्.20. आथर्ववेद/17/1/20
  • शुम्भमान ॠतायुभिर्मृज्यमानो गभस्त्योः . पवते वारे अव्यये . ऋग्वेद/9/36/4
  • शुम्भमाना ॠतायुभिर्मृज्यमाना गभस्त्योः . पवन्ते वारे अव्यये . ऋग्वेद/9/64/5
  • शुम्भमानो ऋतायुभिर्मृज्यमाना गभस्त्योः . पवन्ते वारे अव्यये.1035 Samveda/1035
  • शुम्भनी द्यावापृथिवी अन्तिसुम्ने महिव्रते. आपः सप्त सुस्रुवुर्देवीस्ता नो मुञ्चन्त्वंहसः . 1. आथर्ववेद/7/112/1
  • शुम्भनीद्यावापृथिवी अन्तिसुम्ने महिव्रते. आपः सप्त सुस्रुवुर्देवीस्ता नोमुञ्चन्त्वंहसः .45. आथर्ववेद/14/2/45
  • शुम्भन्तांलोकाः पितृषदनाः पितृषदने त्वा लोक आ सादयामि .67. आथर्ववेद/18/4/67
  • शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ . शृण्वन्तमुग्रमूतये समत्सु ध्नन्तं वृत्राणि सञ्जितं धनानि.329 Samveda/329
  • शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ . शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् . ऋग्वेद/10/104/11
  • शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ . शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् . ऋग्वेद/10/89/18
  • शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ. शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् .11. आथर्ववेद/20/11/11
  • शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ. शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम्. ऋग्वेद/3/38/10
  • शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ. शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम्. ऋग्वेद/3/39/9
  • शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ. शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम्. ऋग्वेद/3/43/8
  • शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ. शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम्. ऋग्वेद/3/48/5
  • शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ. शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम्. ऋग्वेद/3/49/5
  • शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ. शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम्. ऋग्वेद/3/50/5
  • शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ. शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम्. ऋग्वेद/3/30/22
  • शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ. शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम्. ऋग्वेद/3/31/22
  • शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ. शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम्. ऋग्वेद/3/32/17
  • शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ. शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम्. ऋग्वेद/3/34/11
  • शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ. शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम्. ऋग्वेद/3/35/11
  • शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ. शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम्. ऋग्वेद/3/36/11
  • शुनं नः फाला वि कृषन्तु भूमिं शुनं कीनाशा अभि यन्तु वाहैः. शुनं पर्जन्यो मधुना पयोभिः शुनासीरा शुनमस्मासु धत्तम् .8. ऋग्वेद/4/57/8
  • शुनं सुफाला वि तुदन्तु भूमिं शुनं कीनाशा अनु यन्तु वाहान्. शुनासीरा हविषा तोशमाना सुपिप्पला ओषधीः कर्तमस्मै . 5. आथर्ववेद/3/17/5
  • शुनं वाहाः शुनं नरः शुनं कृषतु लाङ्गलम्. शुनं वरत्रा बध्यन्तां शुनमष्ट्रामुदिङ्गय . 6. आथर्ववेद/3/17/6
  • शुनं वाहाः शुनं नरः शुनं कृषतु लाङ्गलम्. शुनं वरत्रा बध्यन्तां शुनमष्ट्रामुदिङ्गय .4. ऋग्वेद/4/57/4
  • शुनं सु फाला वि कृषन्तु भूमिं शुनं कीनाशाऽअभि यन्तु वाहैः. शुनासीरा हविषा तोशमाना सुपिप्पलाऽओषधीः कर्त्तनास्मे .69 . Yajurveda/12/69
  • शुनासीराविमां वाचं जुषेथां यद्दिवि चक्रथुः पयः. तेनेमामुप सिञ्चतम् .5. ऋग्वेद/4/57/5
  • शुनासीरेह स्म मे जुषेथाम्. यद्दिवि चक्रथुः पयस्तेनेमामुप सिञ्चतम् . 7. आथर्ववेद/3/17/7
  • शुनःशेपो ह्यह्वद्गृभीतस्त्रिष्वादित्यं द्रुपदेषु बद्धः. अवैनं राजा वरुणः ससृज्याद्विद्वाँ अदब्धो वि मुमोक्तु पाशान्. ऋग्वेद/1/24/13
  • शुनमन्धाय भरमह्वयत्सा वृकीरश्विना वृषणा नरेति. जारः कनीन इव चक्षदान ॠज्राश्वः शतमेकं च मेषान् . ऋग्वेद/1/117/18
  • शुनमष्ट्राव्यचरत्कपर्दी वरत्रायां दार्वानह्यमानः . नृम्णानि कृण्वन्बहवे जनाय गाः पस्पशानस्तविषीरधत्त . ऋग्वेद/10/102/8
  • शुनमस्मभ्यमूतये वरुणो मित्रो अर्यमा . शर्म यच्छन्तु सप्रथ आदित्यासो यदीमहे अति द्विषः . ऋग्वेद/10/126/7
  • शुनश्चिच्छेपं निदितं सहस्राद्यूपादमुञ्चो अशमिष्ट हि षः. एवास्मदग्ने वि मुमुग्धि पाशान्होतश्चिकित्व इह तू निषद्य .7. ऋग्वेद/5/2/7
  • शुने क्रोष्ट्रे मा शरीराणि कर्तमलिक्लवेभ्यो गृध्रेभ्यो ये च कृष्णा अविष्यवः. मक्षिकास्ते पशुपते वयांसि ते विघसे मा विदन्त . 2. आथर्ववेद/11/2/2
  • शुष्मासो ये ते अद्रिवो मेहना केतसापः. उभा देवावभिष्टये दिवश्च ग्मश्च राजथः .3. ऋग्वेद/5/38/3
  • शुष्मी शर्धा न मारुतं पवस्वानभिशस्ता दिव्या यथा विट् . आपो न मक्षू सुमतिर्भवा नः सहस्राप्साः पृतनाषाण्न यज्ञः.1473 Samveda/1473
  • शुष्मी शर्धो न मारुतं पवस्वानभिशस्ता दिव्या यथा विट् . आपो न मक्षू सुमतिर्भवा नः सहस्राप्साः पृतनाषाण्न यज्ञः . ऋग्वेद/9/88/7
  • शुष्मिन्तमं न ऊतये द्युम्निनं पाहि जागृविम्. इन्द्र सोमं शतक्रतो . 1. आथर्ववेद/20/20/1
  • शुष्मिन्तमं न ऊतये द्युम्निनं पाहि जागृविम्. इन्द्र सोमं शतक्रतो . 4. आथर्ववेद/20/57/4
  • शुष्मिन्तमं न ऊतये द्युम्निनं पाहि जागृविम्. इन्द्र सोमं शतक्रतो. ऋग्वेद/3/37/8
  • शुष्मिन्तमो हि ते मदो द्युम्निन्तम उत क्रतुः. वृत्रघ्ना वरिवोविदा मंसीष्ठा अश्वसातमः . ऋग्वेद/1/175/5
  • शुष्णं पिप्रुं कुयवं वृत्रमिन्द्र यदावधीर्वि पुरः शम्बरस्य. तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः . ऋग्वेद/1/103/8
  • शुश्रुवांसा चिदश्विना पुरूण्यभि ब्रह्माणि चक्षाथे ॠषीणाम् . प्रति प्र यातं वरमा जनायास्मे वामस्तु सुमतिश्चनिष्ठा . ऋग्वेद/7/70/5
  • शुष्यतु मयि ते हृदयमथो शुष्यत्वास्य᳡m. अथो नि शुष्य मां कामेनाथो शुष्कास्या चर . 2. आथर्ववेद/6/139/2
  • शूद्रकृता राजकृता स्त्रीकृता ब्रह्मभिः कृता. जाया पत्या नुत्तेव कर्तारं बन्ध्वृच्छतु . 3. आथर्ववेद/10/1/3
  • शूराइवेद्युयुधयो न जग्मयः श्रवस्यवो न पृतनासु येतिरे. भयन्ते विश्वा भुवना मरुद्भ्यो राजानैव त्वेषसंदृशो नरः . ऋग्वेद/1/85/8
  • शूरग्रामः सर्ववीरः सहावान्जेता पवस्व सनिता धनानि . तिग्मायुधः क्षिप्रधन्वा समत्स्वषाढः साह्वान्पृतनासु शत्रून्.1409 Samveda/1409
  • शूरग्रामः सर्ववीरः सहावाञ्जेता पवस्व सनिता धनानि . तिग्मायुधः क्षिप्रधन्वा समत्स्वषाळ्हः साह्वान्पृतनासु शत्रून् . ऋग्वेद/9/90/3
  • शूरस्येव युध्यतो अन्तमस्य प्रतीचीनं ददृशे विश्वमायत्. अन्तर्मतिश्चरति निष्षिधं गोर्महद्देवानामसुरत्वमेकम्. ऋग्वेद/3/55/8
  • शूरो न धत्त आयुधा गभस्त्यो sva3ःसिषासन्रथिरो गविष्टिषु . इन्द्रस्य शुष्ममीरयन्नपस्युभिरिन्दुर्हिन्वानो अज्यते मनीषिभिः.1229 Samveda/1229
  • शूरो न धत्त आयुधा गभस्त्योः sva1H सिषासन्रथिरो गविष्टिषु . इन्द्रस्य शुष्ममीरयन्नपस्युभिरिन्दुर्हिन्वानो अज्यते मनीषिभिः . ऋग्वेद/9/76/2
  • शूरो वा शूरं वनते शरीरैस्तनूरुचा तरुषि यत्कृण्वैते. तोके वा गोषु तनये यदप्सु वि क्रन्दसी उर्वरासु ब्रवैते .4. ऋग्वेद/6/25/4
  • शूर्पं पवित्रं तुषा ऋजीषाभिषवणीरापः . 16. आथर्ववेद/9/6/1/16
  • शूषेभिर्वृधो जुषाणो अर्कैर्देवाँ अच्छा रघुपत्वा जिगाति . मन्द्रो होता स जुह्वा3 यजिष्ठः सम्मिश्लो अग्निरा जिघर्ति देवान् . ऋग्वेद/10/6/4
  • श्वात्रा स्थ वृत्रतुरो राधोगूर्त्ताऽअमृतस्य पत्नीः. ता देवीर्देवत्रेमं यज्ञं नयतोपहूताः सोमस्य पिबत .34. Yajurveda/6/34
  • श्वात्राः पीता भवत यूयमापोऽअस्माकमन्तरुदरे सुशेवाः. ताऽअस्मभ्यमयक्ष्माऽअनमीवाऽअनागसः स्वदन्तु देवीरमृताऽऋतावृधः .12. Yajurveda/4/12
  • श्वसित्यप्सु हंसो न सीदन् क्रत्वा चेतिष्ठो विशामुषर्भुत् . ऋग्वेद/1/65/9
  • श्व᳡न्वतीरप्सरसो रूपका उतार्बुदे. अन्तःपात्रे रेरिहतीं रिशां दुर्णिहितैषिणीम्. सर्वास्ता अर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय . 15. आथर्ववेद/11/9/15
  • श्वेतं रूपं कृणुते यत्सिषासति सोमो मीढ्वाँ असुरो वेद भूमनः . धिया शमी सचते सेमभि प्रवद्दिवस्कवन्धमव दर्षदुद्रिणम् . ऋग्वेद/9/74/7
  • श्वेवैकः कपिरिवैकः कुमारः सर्वकेशकः. प्रियो दृश इव भूत्वा गन्धर्वः सचते स्त्रियस्तमितो नाशयामसि ब्रह्मणा वीर्यावता . 11. आथर्ववेद/4/37/11
  • shvitra.aaadityaanaamuShTro घृणीवान् वार्ध्रीनसस्ते मत्याऽअरण्याय सृमरो रुरू रौद्रः क्वंयिः कुटरुर्दात्यौहस्ते वाजिनां कामाय पिकः .39 . Yajurveda/24/39
  • श्वित्यञ्चो मा दक्षिणतस्कपर्दा धियंजिन्वासो अभि हि प्रमन्दुः. उत्तिष्ठन्वोचे परि बर्हिषो नॄन्न मे दूरादवितवे वसिष्ठाः .1. ऋग्वेद/7/33/1
  • श्यामा सरूपंकरणी पृथिव्या अध्युद्भृता. इदमू षु प्र साधय पुना रूपाणि कल्पय .4. आथर्ववेद/1/24/4
  • श्याममयोऽस्य मांसानि लोहितमस्य लोहितम् . 7. आथर्ववेद/11/3/7
  • श्यामश्च त्वा मा शबलश्च प्रेषितौ यमस्य यौ पथिरक्षी श्वानौ. अर्वाङेहि मा वि दीध्यो मात्र तिष्ठः पराङ्मनाः . 9. आथर्ववेद/8/1/9
  • श्यावाश्वं कृष्णमसितं मृणन्तं भीमं रथं केशिनः पादयन्तम्. पूर्वे प्रतीमो नमो अस्त्वस्मै . 18. आथर्ववेद/11/2/18
  • श्यावाश्वस्य रेभतस्तथा शृणु यथाशृणोरत्रेः कर्माणि कृण्वतः . प्र त्रसदस्युमाविथ त्वमेक इन्नृषाह्य इन्द्र क्षत्राणि वर्धयन् . ऋग्वेद/8/37/7
  • श्यावाश्वस्य सुन्वतस्तथा शृणु यथाशृणोरत्रेः कर्माणि कृण्वतः . प्र त्रसदस्युमाविथ त्वमेक इन्नृषाह्य इन्द्र ब्रह्माणि वर्धयन् . ऋग्वेद/8/36/7
  • श्यावाश्वस्य सुन्वतोऽत्रीणां शृणुतं हवम् . इन्द्राग्नी सोमपीतये . ऋग्वेद/8/38/8
  • श्यावदता कुनखिना बण्डेन यत्सहासिम. अपामार्ग त्वया वयं सर्वं तदप मृज्महे .3. आथर्ववेद/7/65/3
  • श्यैताय च वैस नौधसाय च सप्तर्षिभ्यश्च सोमाय च राज्ञ आ वृश्चते य एवंविद्वांसं व्रात्यमुपवदति .23. आथर्ववेद/15/2/23
  • श्यैतस्य च वैस नौधसस्य च सप्तर्षीणां च सोमस्य च राज्ञः प्रियं धाम भवति तस्योदीच्यां दिशि .24. आथर्ववेद/15/2/24
  • श्येन आसामदितिः कक्ष्यो3 मदो विश्ववारस्य यजतस्य मायिनः. समन्यमन्यमर्थयन्त्येतवे विदुर्विषाणं परिपानमन्ति ते .11. ऋग्वेद/5/44/11
  • श्येनाविव पतथो हव्यदातये सोमं सुतं महिषेवाव गच्छथः . सजोषसा उषसा सूर्येण च त्रिर्वर्तिर्यातमश्विना . ऋग्वेद/8/35/9
  • श्येनः क्रोडोन्तरिक्षं पाजस्यं1 बृहस्पतिः ककुद्बृहतीः कीकसाः . 5. आथर्ववेद/9/7/5
  • श्येनीपती सा . 19. आथर्ववेद/20/129/19
  • श्येनो हव्यं नयत्वा परस्मादन्यक्षेत्रे अपरुद्धं चरन्तम्. अश्विना पन्थां कृणुतां सुगं त इमं सजाता अभिसंविशध्वम् . 4. आथर्ववेद/3/3/4
  • श्येनो न योनिं सदनं धिया कृतं हिरण्ययमासदं देव एषति . ए रिणन्ति बर्हिषि प्रियं गिराश्वो न देवाँ अप्येति यज्ञियः . ऋग्वेद/9/71/6
  • श्येनो नृचक्षा दिव्यः सुपर्णः सहस्रपाच्छतयोनिर्वयोधाः. स नो नि यच्छाद्वसु यत्पराभृतमस्माकमस्तु पितृषु स्वधावत् .2. आथर्ववेद/7/41/2
  • श्येनो᳡.असि गायत्रच्छन्दा अनु त्वा रभे. स्वस्ति मा सं वहास्य यज्ञस्योदृचि स्वाहा . 1. आथर्ववेद/6/48/1
  • सिंह इवास्तानीद्द्रुवयो विबद्धोऽभिक्रन्दन्नृषभो वासितामिव. वृषा त्वं वध्रयस्ते सपत्ना ऐन्द्रस्ते शुष्मो अभिमातिषाहः . 2. आथर्ववेद/5/20/2
  • सिंहं नसन्त मध्वो अयासं हरिमरुषं दिवो अस्य पतिम् . शूरो युत्सु प्रथमः पृच्छते गा अस्य चक्षसा परि पात्युक्षा . ऋग्वेद/9/89/3
  • सिंहाइव नानदति प्रचेतसः पिशाइव सुपिशो विश्ववेदसः. क्षपो जिन्वन्तः पृषतीभिरृष्टिभिः समित्सबाधः शवसाहिमन्यवः . ऋग्वेद/1/64/8
  • सिंहप्रतीको विशो अद्धि सर्वा व्याघ्रप्रतीकोऽव बाधस्व शत्रून्. एकवृष इन्द्रसखा जिगीवां छत्रूयतामा खिदा भोजनानि . 7. आथर्ववेद/4/22/7
  • सिंहस्य रात्र्युशती पींषस्य व्याघ्रस्य द्वीपिनो वर्च आ ददे. अश्वस्य ब्रध्नं पुरुषस्य मायुं पुरु रूपाणि कृणुषे विभाती . 4. आथर्ववेद/19/49/4
  • सिंहस्येव स्तनथोः सं विजन्तेऽग्नेरिव विजन्ते आभृताभ्यः. गवां यक्ष्मः पुरुषाणां वीरुद्भिरतिनुत्तो नाव्या᳡ एतु स्रोत्याः . 15. आथर्ववेद/8/7/15
  • सिंहे व्याघ्र उत या पृदाकौ त्विषिरग्नौ ब्राह्मणे सूर्ये या. इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा संविदाना . 1. आथर्ववेद/6/38/1
  • सिंह्यंसि सपत्नसाही देवेभ्यः कल्पस्व सिंह्यंसि सपत्नसाही देवेभ्यः शुन्धस्व सिंह्यंसि सपत्नसाही देवेभ्यः शुम्भस्व .10. Yajurveda/5/10
  • सिंह्यंसि स्वाहा सिंह्यस्यादित्यवनिः स्वाहा सिंह्यंसि ब्रह्मवनिः क्षत्रवनिः स्वाहा सिंह्यंसि सुप्रजावनी रायस्पोषवनिः स्वाहा सिंह्यंस्यावह देवान् यजमानाय स्वाहा भूतेभ्यस्त्वा .12. Yajurveda/5/12
  • सिध्रा अग्ने धियो अस्मे सनुत्रीर्यं त्रायसे दम आ नित्यहोता . ॠतावा स रोहिदश्वः पुरुक्षुर्द्युभिरस्मा अहभिर्वाममस्तु . ऋग्वेद/10/7/4
  • सीद होतः स्व उ लोके चिकित्वान्त्सादया यज्ञं सुकृतस्य योनौ. देवावीर्देवान्हविषा यजास्यग्ने बृहद्यजमाने वयो धाः. ऋग्वेद/3/29/8
  • सीद होतः sva.au लोके चिकित्वान्त्सादया यज्ञं सुकृतस्य योनौ. देवावीर्देवान् हविषा यजास्यग्ने बृहद्यजमाने वयो धाः .35 . Yajurveda/11/35
  • सीद त्वं मातुरस्याऽउपस्थे विश्वान्यग्ने वयुनानि विद्वान्. मैनां तपसा मार्चिषाऽभिशोचीरन्तरस्यां शुक्रज्योतिर्विभाहि .15 . Yajurveda/12/15
  • सीदन्तस्ते वयो यथा गोश्रीते मधौ मदिरे विवक्षणे . अभि त्वामिन्द्र नोनुमः . ऋग्वेद/8/21/5
  • सीदन्तस्ते वयो यथा गोश्रीते मधौ मदिरे विवक्षणे . अभि त्वामिन्द्र नोनुमः.407 Samveda/407
  • सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक् . धीरा देवेषु सुम्नया . ऋग्वेद/10/101/4
  • सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक्. धीरा देवेषु सुम्नयौ . 1. आथर्ववेद/3/17/1
  • सीरा युञ्जन्ति कवयो युगा वितन्वते पृथक्. धीरा देवेषु सुम्नया .67 . Yajurveda/12/67
  • सीसायाध्याह वरुणः सीसायाग्निरुपावति. सीसं म इन्द्रः प्रायच्छत्तदङ्ग यातुचातनम् . 2. आथर्ववेद/1/16/2
  • सीसे मलं सादयित्वा शीर्षक्तिमुपबर्हणे. अव्यामसिक्न्यां मृष्ट्वा शुद्धा भवत यज्ञियाः . 20. आथर्ववेद/12/2/20
  • सीसे मृड्ढ्वं नडे मृड्ढ्वमग्नौ संकसुके च यत्. अथो अव्यां रामायां शीर्षक्तिमुपबर्हणे . 19. आथर्ववेद/12/2/19
  • सीसेन तन्त्रं मनसा maniiShiNa.auurNaasuutreNa कवयो वयन्ति. अश्विना यज्ञं सविता सरस्वतीन्द्रस्य रूपं वरुणो भिषज्यन् .80 . Yajurveda/19/80
  • सीताः पर्शवः सिकता ऊबध्यम् . 12. आथर्ववेद/11/3/12
  • सीते वन्दामहे त्वार्वाची सुभगे भव. यथा नः सुमना असो यथा नः सुफला भुवः . 8. आथर्ववेद/3/17/8
  • सिलाची नाम कानीनोऽजबभ्रु पिता तव. अश्वो यमस्य यः श्यावस्तस्य हास्नास्युक्षिता . 8. आथर्ववेद/5/5/8
  • सिनात्वेनान्निरृतिर्मृत्योः पाशैरमोक्यैः. अश्वत्थ शत्रून्मामकान्यानहं द्वेष्मि ये च माम् . 5. आथर्ववेद/3/6/5
  • सिन्धोर्गर्भोऽसि विद्युतां पुष्पम्. वातः प्राणः सूर्यश्चक्षुर्दिवस्पयः . 5. आथर्ववेद/19/44/5
  • सिन्धोरिव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः. घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वमानः .7. ऋग्वेद/4/58/7
  • सिन्धोरिव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः. घृतस्य धाराऽअरुषो न वाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वमानः .95 . Yajurveda/17/95
  • सिन्धोरिव प्रवणे निम्न आशवो वृषच्युता मदासो गातुमाशत . शं नो निवेशे द्विपदे चतुष्पदेऽस्मे वाजाः सोम तिष्ठन्तु कृष्टयः . ऋग्वेद/9/69/7
  • सिन्धुपत्नीः सिन्धुराज्ञीः सर्वा या नद्य1 स्थन. दत्त नस्तस्य भेषजं तेना वो भुनजामहै . 3. आथर्ववेद/6/24/3
  • सिन्धुर्ह वां रसया सिञ्चदश्वान्घृणा वयोऽरुषासः परि ग्मन्. तदू षु वामजिरं चेति यानं येन पती भवथः सूर्यायाः .6. ऋग्वेद/4/43/6
  • सिन्धुर्न क्षोदः प्र नीचीरैनोन्नवन्त गावः sva1र्दृशीके . ऋग्वेद/1/66/10
  • सिन्धुर्न क्षोदः शिमीवाँ ॠघायतो वृषेव वध्रीँरभि वष्ट्योजसा. अग्नेरिव प्रसितिर्नाह वर्तवे यंयं युजं कृणुते ब्रह्मणस्पतिः. ऋग्वेद/2/25/3
  • सिन्धूँरिव प्रवण आशुया यतो यदि क्लोशमनु ष्वणि. आ ये वयो न वर्वृतत्यामिषि गृभीता बाह्वोर्गवि .14. ऋग्वेद/6/46/14
  • सिनीवालि पृथुष्टुके या देवानामसि स्वसा. जुषस्व हव्यमाहुतं प्रजां देवि दिदिड्ढि नः . 1. आथर्ववेद/7/46/1
  • सिनीवालि पृथुष्टुके या देवानामसि स्वसा. जुषस्व हव्यमाहुतं प्रजां देवि दिदिड्ढि नः .10 . Yajurveda/34/10
  • सिनीवालि पृथुष्टुके या देवानामसि स्वसा. जुषस्व हव्यमाहुतं प्रजां देवि दिदिड्ढि नः. ऋग्वेद/2/32/6
  • सिनीवाली सुकपर्दा सुकुरीरा स्वौपशा. सा तुभ्यमदिते मह्योखां दधातु हस्तयोः .56 . Yajurveda/11/56
  • सिषासतू रयीणां वाजेष्वर्वतामिव . भरेषु जिग्युषामसि . ऋग्वेद/9/47/5
  • सिषक्ति सा वां सुमतिश्चनिष्ठातापि घर्मो मनुषो दुरोणे . यो वां समुद्रान्त्सरितः पिपर्त्येतग्वा चिन्न सुयुजा युजानः . ऋग्वेद/7/70/2
  • सिषक्तु न ऊर्जव्यस्य पुष्टेः .20. ऋग्वेद/5/41/20
  • सिञ्चन्ति नमसावतमुच्चाचक्रं परिज्मानम् . नीचीनबारमक्षितम् . ऋग्वेद/8/72/10
  • सिञ्चन्ति नमसावटमुच्चाचक्रं परिज्मानम् . नीचीनबारमक्षितम्.1604 Samveda/1604
  • सिञ्चन्ति परि षिञ्चन्त्युत्सिञ्चन्ति पुनन्ति च. सुरायै बभ्र्वै मदे किन्त्वो वदति किन्त्वः .28 . Yajurveda/20/28
  • स्कम्भे लोकाः स्कम्भे तपः स्कम्भेऽध्यृतमाहितम्. स्कम्भं त्वा वेद प्रत्यक्षमिन्द्रे सर्वं समाहितम् . 29. आथर्ववेद/10/7/29
  • स्कम्भेनेमे विष्टभिते द्यौश्च भूमिश्च तिष्ठतः. स्कम्भ इदं सर्वमात्मन्वद्यत्प्राणन्निमिषच्च यत् . 2. आथर्ववेद/10/8/2
  • स्कम्भो दाधार द्यावापृथिवी उभे इमे स्कम्भो दाधारोर्व1न्तरिक्षम्. स्कम्भो दाधार प्रदिशः षडुर्वीः स्कम्भ इदं विश्वं भुवनमा विवेश . 35. आथर्ववेद/10/7/35
  • स्मदभीशू कशावन्ता विप्रा नविष्ठया मती . महो वाजिनावर्वन्ता सचासनम् . ऋग्वेद/8/25/24
  • smadetayaa sukiirtyaashvinaa shvetayaa dhiyaa . vahethe shubhrayaavaanaa . Rigveda/8/26/19
  • स्मत्पुरंधिर्न आ गहि विश्वतोधीर्न ऊतये . दिवो अमुष्य शासतो दिवं यय दिवावसो . ऋग्वेद/8/34/6
  • सो अभ्रियो न यवस उदन्यन्क्षयाय गातुं विदन्नो अस्मे . उप यत्सीददिन्दुं शरीरैः श्येनोऽयोपाष्टिर्हन्ति दस्यून् . ऋग्वेद/10/99/8
  • सो अद्धा दाश्वध्वरोऽग्ने मर्तः सुभग स प्रशंस्यः . स धीभिरस्तु सनिता . ऋग्वेद/8/19/9
  • सो अग्न एना नमसा समिद्धोऽच्छा मित्रं वरुणमिन्द्रं वोचेः . यत्सीमागश्चकृमा तत्सु मृळ तदर्यमादितिः शिश्रथन्तु . ऋग्वेद/7/93/7
  • सो अग्न ईजे शशमे च मर्तो यस्त आनट् समिधा हव्यदातिम्. य आहुतिं परि वेदा नमोभिर्विश्वेत्स वामा दधते त्वोतः .9. ऋग्वेद/6/1/9
  • सो अग्निः स उ सूर्यः स उ एव महायमः . 5. आथर्ववेद/13/4/5
  • सो अग्निर्या वसुर्गृणे सं यमायन्ति धेनवः . समर्वन्तो रघुद्रुवः सं सुजातासः सूरय इषं स्तोतृभ्य आ भर.1739 Samveda/1739
  • सो अग्निर्यो वसुर्गृणे सं यमायन्ति धेनवः. समर्वन्तो रघुद्रुवः सं सुजातासः सूरय इषं स्तोतृभ्य आ भर .2. ऋग्वेद/5/6/2
  • सो अग्रे अह्नां हरिर्हर्यतो मदः प्र चेतसा चेतयतत अनु द्युभिः . द्वा जना यातयन्नन्तरीयते नरा च शंसं दैव्यं च धर्तरि . ऋग्वेद/9/86/42
  • सो अप्रतीनि मनवे पुरूणीन्द्रो दाशद्दाशुषे हन्ति वृत्रम्. सद्यो यो नृभ्यो अतसाय्यो भूत्पस्पृधानेभ्यः सूर्यस्य सातौ. ऋग्वेद/2/19/4
  • सो अर्णवो न नद्यः समुद्रियः प्रति गृभ्णाति विश्रिता वरीमभिः. इन्द्रः सोमस्य पीतये वृषायते सनात्स युध्म ओजसा पनस्यते . ऋग्वेद/1/55/2
  • सो अर्षेन्द्राय पीतये तिरो रोमाण्यव्यया . सीदन्योना वनेष्वा . ऋग्वेद/9/62/8
  • सो अर्षेन्द्राय पीतये तिरो वाराण्यव्यया . सीदन्नृतस्य योनिमा.980 Samveda/980
  • सो अस्य वज्रो हरितो य आयसो हरिर्निकामो हरिरा गभस्त्योः . द्युम्नी सुशिप्रो हरिमन्युसायक इन्द्रे नि रूपा हरिता मिमिक्षिरे . ऋग्वेद/10/96/3
  • सो अस्य वज्रो हरितो य आयसो हरिर्निकामो हरिरा गभस्त्योः. द्युम्नी सुशिप्रो हरिमन्युसायक इन्द्रे नि रूपा हरिता मिमिक्षिरे . 3. आथर्ववेद/20/30/3
  • सो अस्य विशे महि शर्म यच्छति यो अस्य धाम प्रथमं व्यानशे . पदं यदस्य परमे व्योमन्यतो विश्वा अभि सं याति संयतः . ऋग्वेद/9/86/15
  • सो अङ्गिरसामुचथा जुजुष्वान्ब्रह्मा तूतोदिन्द्रो गातुमिष्णन्. मुष्णन्नुषसः सूर्येण स्तवानश्नस्य चिच्छिश्नथत्पूर्व्याणि. ऋग्वेद/2/20/5
  • सो अङ्गिरोभिरङ्गिरस्तमो भूद्वृषा वृषभिः सखिभिः सखा सन्. ॠग्मिभिरृग्मी गातुभिर्ज्येष्ठो मरुत्वान्नो भवत्विन्द्र ऊती . ऋग्वेद/1/100/4
  • सो चिन्नु भद्रा क्षुमती यशस्वत्युषा उवास मनवे स्वर्वती . यदीमुशन्तमुशतामनु क्रतुमग्निं होतारं विदथाय जीजनन् . ऋग्वेद/10/11/3
  • सो चिन्नु सख्या नर्य इनः स्तुतश्चर्कृत्य इन्द्रो मावते नरे . विश्वासु धूर्षु वाजकृत्येषु सत्पते वृत्रे वाप्स्व1भि शूर मन्दसे . ऋग्वेद/10/50/2
  • सो चिन्नु वृष्टिर्यूथ्या3 स्वा सचाँ इन्द्रः श्मश्रूणि हरिताभि प्रुष्णुते . अव वेति सुक्षयं सुते मधूदिद्धूनोति वातो यथा वनम् . ऋग्वेद/10/23/4
  • सो चिन्नु वृष्टिर्यूथ्या स्वा सचाँ इन्द्रः श्मश्रूणि हरिताभि प्रुष्णुते. अव वेति सुक्षयं सुते मधूदिद्धूनोति वातो यथा वनम् . 5. आथर्ववेद/20/73/5
  • सो चिन्नुभद्रा क्षुमती यशस्वत्युषा उवास मनवे स्व᳡rvatii.yadiimushantamushataamanu क्रतुमग्निं होतारं विदथाय जीजनन् .20. आथर्ववेद/18/1/20
  • सोऽअग्निर्यो वसुर्गृणे सं यमायन्ति धेनवः. समर्वन्तो रघुद्रुवः संसुजातासः suuraya.aiSha.n stotRRibhya.aaa भर .42 . Yajurveda/15/42
  • सोऽनादिष्टांदिशमनु व्य᳡चलत् .16. आथर्ववेद/15/6/16
  • सोऽनावृत्तांदिशमनु व्य᳡चलत्ततो नावर्त्स्यन्नमन्यत .19. आथर्ववेद/15/6/19
  • सोदक्रामत्सा दक्षिणाग्नौ न्य᳡क्रामत्. 6. आथर्ववेद/8/10/6
  • सोदक्रामत्सा देवानागच्छत्तां देवा अघ्नत सार्धमासे समभवत्. 5. आथर्ववेद/8/10/3/5
  • सोदक्रामत्सा देवानागच्छत्तां देवा उपाह्वयन्तोर्ज एहीति. 1. आथर्ववेद/8/10/5/1
  • sodakraamatsaa gaarhapatye nya᳡kraamat. 2. Atharvaveda/8/10/2
  • सोदक्रामत्सा गन्धर्वाप्सरस आगच्छत्तां गन्धर्वाप्सरस उपाह्वयन्त पुण्यगन्ध एहीति. 5. आथर्ववेद/8/10/5/5
  • सोदक्रामत्सा मनुष्याशनागच्छत्तां मनुष्या᳡ अघ्नत सा सद्यः समभवत्.7. आथर्ववेद/8/10/3/7
  • सोदक्रामत्सा मनुष्यानागच्छत्तां मनुष्या उपाह्वयन्तेरावत्येहीति.9. आथर्ववेद/8/10/4/9
  • सोदक्रामत्सा पितॄनागच्छत्तां पितर उपाह्वयन्त स्वध एहीति.5. आथर्ववेद/8/10/4/5
  • सोदक्रामत्सा पितॄनागच्छत्तां पितरोऽघ्नत सा मासि समभवत्.3. आथर्ववेद/8/10/3/3
  • सोदक्रामत्सा सभायां न्य᳡क्रामत्. 8. आथर्ववेद/8/10/8
  • sodakraamatsaa samitau nya᳡kraamat. 10. Atharvaveda/8/10/10
  • सोदक्रामत्सा सप्तऋषीनागच्छत्तां सप्तऋषय उपाह्वयन्त ब्रह्मण्वत्येहीति.13. आथर्ववेद/8/10/4/13
  • सोदक्रामत्सा सर्पानागच्छत्तां सर्पा उपाह्वयन्त विषवत्येहीति. 13. आथर्ववेद/8/10/5/13
  • सोदक्रामत्सा वनस्पतीनागच्छत्तां वनस्पतयोऽघ्नत सा संवत्सरे समभवत्.1. आथर्ववेद/8/10/3/1
  • sodakraamatsaahavaniiye nya᳡kraamat. 4. Atharvaveda/8/10/4
  • सोदक्रामत्सामन्त्रणे न्य᳡क्रामत्. 12. आथर्ववेद/8/10/12
  • सोदक्रामत्सान्तरिक्षे चतुर्धा विक्रान्तातिष्ठत् . 1. आथर्ववेद/8/10/2/1
  • सोदक्रामत्सासुरानागच्छत्तामसुरा उपाह्वयन्त माय एहीति. 1. आथर्ववेद/8/10/4/1
  • सोदक्रामत्सेतरजनानागच्छत्तामितरजना उपाह्वयन्त तिरोध एहीति.9. आथर्ववेद/8/10/5/9
  • सोदञ्चं सिन्धुमरिणान्महित्वा वज्रेणान उषसः सं पिपेष. अजवसो जविनीभिर्विवृश्चन्त्सोमस्य ता मद इन्द्रश्चकार. ऋग्वेद/2/15/6
  • सोम एकेभ्यः पवते घृतमेक उपासते . येभ्यो मधु प्रधावति ताँश्चिदेवापि गच्छतात् . ऋग्वेद/10/154/1
  • सोम एकेभ्यःपवते घृतमेक उपासते. येभ्यो मधु प्रधावति तांश्चिदेवापि गच्छतात्.14. आथर्ववेद/18/2/14
  • सोम गीर्भिष्ट्वा वयं वर्धयामो वचोविदः. सुमृळीको न आ विश . ऋग्वेद/1/91/11
  • सोम इद्वः सुतो अस्तु कलयो मा बिभीतन . अपेदेष ध्वस्मायति स्वयं घैषो अपायति . ऋग्वेद/8/66/15
  • सोम ओषधीभिरुदक्रामत्तां पुरं प्र णयामि वः. तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु . 5. आथर्ववेद/19/19/5
  • सोम राजन् विश्वास्त्वं प्रजाऽउपावरोह विश्वास्त्वां प्रजाऽउपावरोहन्तु. शृणोत्वग्निः समिधा हवं मे शृण्वन्त्वापो धिषणाश्च देवीः. श्रोता ग्रावाणो विदुषो न यज्ञं शृणोतु देवः सविता हवं मे स्वाहा .26. Yajurveda/6/26
  • सोम राजन्मृळया नः स्वस्ति तव स्मसि व्रत्या3स्तस्य विद्धि . अलर्ति दक्ष उत मन्युरिन्दो मा नो अर्यो अनुकामं परा दाः . ऋग्वेद/8/48/8
  • सोम राजन्त्संज्ञानमा वपइभ्यः सुब्राह्मणा यतमे त्वोपसीदान्. ऋषीनार्षेयांस्तपसोऽधि जातान्ब्रह्मौदने सुहवा जोहवीमि . 26. आथर्ववेद/11/1/26
  • सोम रारन्धि नो हृदि गावो न यवसेष्वा. मर्य इव स्व ओक्ये . ऋग्वेद/1/91/13
  • सोम उ षुवाणः सोतृभिरधि ष्णुभिरवीनाम् . अश्वयेव हरिता याति धारया मन्द्रया याति धारया . ऋग्वेद/9/107/8
  • सोम उ ष्वाणः सोतृभिरधि ष्णुभिरवीनाम् . अश्वयेव हरिता याति धारया मन्द्रया याति धारया.515 Samveda/515
  • सोम उ ष्वाणः सोतृभिरधि ष्णुभिरवीनाम् . अश्वयेव हरिता याति धारया मन्द्रया याति धारया.997 Samveda/997
  • सोम यास्ते मयोभुव ऊतयः सन्ति दाशुषे. ताभिर्नोऽविता भव . ऋग्वेद/1/91/9
  • सोमं राजानं वरुणमग्निमन्वारभामहे . आदित्यं विष्णुं सूर्यं ब्रह्मानं च बृहस्पतिम्.91 Samveda/91
  • सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पृच्छमानाः . सोमः सुत ऋच्यते पवमानः सोमे अर्कास्त्रिष्टुभः सं नवन्ते.860 Samveda/860
  • सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पृच्छमानाः . सोमः सुतः पूयते अज्यमानः सोमे अर्कास्त्रिष्टुभः सं नवन्ते . ऋग्वेद/9/97/35
  • सोमं मन्यते पपिवान्यत्सम्पिंषन्त्योषधिम् . सोमं यं ब्रह्माणो विदुर्न तस्याश्नाति कश्चन . ऋग्वेद/10/85/3
  • सोमं मन्यतेपपिवान्यत्संपिंषन्त्योषधिम्. सोमं यं ब्रह्माणो विदुर्न तस्याश्नातिपार्थिवः .3. आथर्ववेद/14/1/3
  • सोमं राजानमवसेऽग्निं गीर्भिर्हवामहे . आदित्यान्विष्णुं सूर्यं ब्रह्माणं च बृहस्पतिम् . ऋग्वेद/10/141/3
  • सोमं राजानमवसेऽग्निं गीर्भिर्हवामहे. आदित्यं विष्णुं सूर्यं ब्रह्माणं च बृहस्पतिम् . 4. आथर्ववेद/3/20/4
  • सोमं ते रुद्रवन्तमृच्छन्तु. ये माऽघायवो दक्षिणाया दिशो᳡.अभिदासात् . 3. आथर्ववेद/19/18/3
  • सोमं राजानमवसेऽग्निमन्वारभामहे. आदित्यान् विष्णुं सूर्य्यं ब्रह्माणं च बृहस्पतिं स्वाहा .26. Yajurveda/9/26
  • सोमा असृग्रमाशवो मधोर्मदस्य धारया . अभि विश्वानि काव्या . ऋग्वेद/9/23/1
  • सोमा असृग्रमिन्दवः सुता ऋतस्य धारया . इन्द्राय मधुमत्तमाः.1196 Samveda/1196
  • सोमा असृग्रमिन्दवः सुता ॠतस्य सादने . इन्द्राय मधुमत्तमाः . ऋग्वेद/9/12/1
  • सोमाः पवन्त इन्दवोऽस्मभ्यं गातुवित्तमाः . मित्राः सुवाना अरेपसः स्वाध्यः स्वर्विदः . ऋग्वेद/9/101/10
  • सोमाः पवन्त इन्दवोऽस्मभ्यं गातुवित्तमाः . मित्राः सुवाना अरेपसः स्वाध्यः स्वर्विदः.1101 Samveda/1101
  • सोमाः पवन्त इन्दवोऽस्मभ्यं गातुवित्तमाः . मित्राः स्वाना अरेपसः स्वाध्यः स्वर्विदः.548 Samveda/548
  • सोमानं स्वरणं कृणुहि ब्रह्मणस्पते. कक्षीवन्तं य औशिजः. ऋग्वेद/1/18/1
  • सोमानं स्वरणं कृणुहि ब्रह्मणस्पते. कक्षीवन्तं ya.aaushijaH .28. Yajurveda/3/28
  • सोमानां स्वरणं कृणुहि ब्रह्मणस्पते . कक्षीवन्त्ँ य औशिजः.1463 Samveda/1463
  • सोमानां स्वरणं कृणुहि ब्रह्मणस्पते . कक्षीवन्तं य औशिजः.139 Samveda/139
  • सोमापूषणा जनना रयीणां जनना दिवो जनना पृथिव्याः. जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्नमृतस्य नाभिम्. ऋग्वेद/2/40/1
  • सोमापूषणा रजसो विमानं सप्तचक्रं रथमविश्वमिन्वम्. विषूवृतं मनसा युज्यमानं तं जिन्वथो वृषणा पञ्चरश्मिम्. ऋग्वेद/2/40/3
  • सोमारुद्रा धारयेथामसुर्यं1 प्र वामिष्टयोऽरमश्नुवन्तु. दमेदमे सप्त रत्ना दधाना शं नो भूतं द्विपदे शं चतुष्पदे .1. ऋग्वेद/6/74/1
  • सोमारुद्रा वि वृहतं विषूचीममीवा या नो गयमाविवेश. आरे बाधेथां निरृतिं पराचैरस्मे भद्रा सौश्रवसानि सन्तु .2. ऋग्वेद/6/74/2
  • सोमारुद्रा वि वृहतं विषूचीममीवा या नो गयमाविवेश. बाधेथां दूरं निरृतिं पराचैः कृतं चिदेनः प्र मुमुक्तमस्मत् . 1. आथर्ववेद/7/42/1
  • सोमारुद्रा युवमेतान्यस्मद्विश्वा तनूषु भेषजानि धत्तम्. अव स्यतं मुञ्चतं यन्नो असत्तनूषु बद्धं कृतमेनो अस्मत् .2. आथर्ववेद/7/42/2
  • सोमारुद्रा युवमेतान्यस्मे विश्वा तनूषु भेषजानि धत्तम्. अव स्यतं मुञ्चतं यन्नो अस्ति तनूषु बद्धं कृतमेनो अस्मत् .3. ऋग्वेद/6/74/3
  • सोमासो न ये सुतास्तृप्तांशवो हृत्सु पीतासो दुवसो नासते. ऐषामंसेषु रम्भिणीव रारभे हस्तेषु खादिश्च कृतिश्च सं दधे . ऋग्वेद/1/168/3
  • सोमाय हंसानालभते वायवे बलाकाऽइन्द्राग्निभ्यां क्रुञ्चान् मित्राय मद्गून् वरुणाय चक्रवाकान् .22 . Yajurveda/24/22
  • सोमाय kulu~Nga.aaaraNyo.n.ajo नकुलः शका ते पौष्णाः क्रोष्टा मायोरिन्द्रस्य गौरमृगः पिद्वो न्यङ्कुः कक्कटस्तेऽनुमत्यै प्रतिश्रुत्कायै चक्रवाकः .32 . Yajurveda/24/32
  • सोमाय लबानालभते त्वष्ट्रे कौलीकान् गोषादीर्देवानां पत्नीभ्यः कुलीका देवजामिभ्योऽग्नये गृहपतये पारुष्णान् .24 . Yajurveda/24/24
  • सोमाय पितृमतेस्वधा नमः .72. आथर्ववेद/18/4/72
  • सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः . जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः . ऋग्वेद/9/96/5
  • सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः . जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः.527 Samveda/527
  • सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः . जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः.943 Samveda/943
  • सोमः पवते सोमः पवतेऽस्मै ब्रह्मणेऽस्मै क्षत्रायास्मै सुन्वते यजमानाय pavata.aiSha.auurje pavate.adbhya.aoShadhiibhyaH पवते द्यावापृथिवाभ्यां पवते सुभूताय पवते विश्वेभ्यस्त्वा devebhya.aeSha ते योनिर्विश्वेभ्यस्त्वा देवेभ्यः .21. Yajurveda/7/21
  • सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः . तृतीयो अग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः . ऋग्वेद/10/85/40
  • सोमः पुनान ऊर्मिणाव्यं वारं वि धावति . अग्रे वाचः पवमानः कनिक्रदत्.572 Samveda/572
  • सोमः पुनान ऊर्मिणाव्यं वारं वि धावति . अग्रे वाचः पवमानः कनिक्रदत्.940 Samveda/940
  • सोमः पुनान ऊर्मिणाव्यो वारं वि धावति . अग्रे वाचः पवमानः कनिक्रदत् . ऋग्वेद/9/106/10
  • सोमः पुनानो अर्षति सहस्रधारो अत्यविः . वायोरिन्द्रस्य निष्कृतम् . ऋग्वेद/9/13/1
  • सोमः पुनानो अर्षति सहस्रधारो अत्यविः . वायोरिन्द्रस्य निष्कृतम्.1187 Samveda/1187
  • सोमः पुनानो अव्यये वारे शिशुर्न क्रीळन्पवमानो अक्षाः . सहस्रधारः शतवाज इन्दुः . ऋग्वेद/9/110/10
  • सोमः पूषा च चेततुर्विश्वासां सुक्षितीनाम् . देवत्रा रथ्योर्हिता.154 Samveda/154
  • सोमः सुतो धारयात्यो न हित्वा सिन्धुर्न निम्नमभि वाज्यक्षाः . आ योनिं वन्यमसदत्पुनानः समिन्दुर्गोभिरसरत्समद्भिः . ऋग्वेद/9/97/45
  • सोमजुष्टं ब्रह्मजुष्टमर्यम्णा संभृतं भगम्. धातुर्देवस्य सत्येन कृणोमि पतिवेदनम् . 2. आथर्ववेद/2/36/2
  • सोममद्भ्यो व्यपिबच्छन्दसा हंसः शुचिषत्. ऋतेन सत्यमिन्द्रियं विपानं shukramandhasa.aindrasyendriyamida.m पयोऽमृतं मधु .74 . Yajurveda/19/74
  • सोममन्य उपासदत्पातवे चम्वोः सुतम्. करम्भमन्य इच्छति .2. ऋग्वेद/6/57/2
  • सोममेनामेके दुह्रे घृतमेक उपासते. य एवं विदुषे वशां ददुस्ते गतास्त्रिदिवं दिवः . 32. आथर्ववेद/10/10/32
  • सोममिन्द्राबृहस्पती पिबतं दाशुषो गृहे. मादयेथां तदोकसा .6. ऋग्वेद/4/49/6
  • सोमस्त्वा पात्वोषधीभिर्नक्षत्रैः पातु सूर्यः. माद्भ्यस्त्वा चन्द्रो वृत्रहा वातः प्राणेन रक्षतु . 2. आथर्ववेद/19/27/2
  • सोमस्य भाग स्थ. अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त. प्रजापतेर्वो धाम्नास्मै लोकाय सादये . 9. आथर्ववेद/10/5/9
  • सोमस्य धारा पवते नृचक्षस ॠतेन देवान्हवते दिवस्परि . बृहस्पते रवथेना वि दिद्युते समुद्रासो न सवनानि विव्यचुः . ऋग्वेद/9/80/1
  • सोमस्य जायाप्रथमं गन्धर्वस्तेऽपरः पतिः. तृतीयो अग्निष्टे पतिस्तुरीयस्तेमनुष्यजाः .3. आथर्ववेद/14/2/3
  • सोमस्य मा तवसं वक्ष्यग्ने वह्निं चकर्थ विदथे यजध्यै. देवाँ अच्छा दीद्यद्युञ्जे अद्रिं शमाये अग्ने तन्वं जुषस्व. ऋग्वेद/3/1/1
  • सोमस्य मित्रावरुणोदिता सूर आ ददे . तदातुरस्य भेषजम् . ऋग्वेद/8/72/17
  • सोमस्य पर्णः सह उग्रमागन्निन्द्रेण दत्तो वरुणेन शिष्टः. तं प्रियासं बहु रोचमानो दीर्घायुत्वाय शतशारदाय . 4. आथर्ववेद/3/5/4
  • सोमस्य राज्ञो वरुणस्य धर्मणि बृहस्पतेरनुमत्या उ शर्मणि . तवाहमद्य मघवन्नुपस्तुतौ धातर्विधातः कलशाँ अभक्षयम् . ऋग्वेद/10/167/3
  • सोमस्य रूपं क्रीतस्य परिस्रुत्परिषिच्यते. अश्विभ्यां दुग्धं भेषजमिन्द्रायैन्द्रं सरस्वत्या .15 . Yajurveda/19/15
  • सोमस्य त्वा द्युम्नेनाभिषिञ्चाम्यग्नेर्भ्राजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेण. क्षत्राणां क्षत्रपतिरेध्यति दिद्यून् पाहि .17. Yajurveda/10/17
  • सोमस्य त्विषिरसि तवेव मे त्विषिभूर्यात्. अग्नये स्वाहा सोमाय स्वाहा सवित्रे स्वाहा सरस्वत्यै स्वाहा पूष्णे स्वाहा बृहस्पतये स्वाहेन्द्राय स्वाहा घोषाय स्वाहा श्लोकाय स्वाहांशाय स्वाहा भगाय स्वाहार्यम्णे स्वाहा .5. Yajurveda/10/5
  • सोमस्य त्विषिरसि तवेव मे त्विषिर्भूयात्. मृत्योः पाह्योजोऽसि सहोऽस्यमृतमसि .15. Yajurveda/10/15
  • सोमस्यांशो युधां पतेऽनूनो नाम वा असि. अनूनं दर्श मा कृधि प्रजया च धनेन च . 3. आथर्ववेद/7/81/3
  • सोमस्येव जातवेदो अंशुरा प्यायतामयम्. अग्ने विरप्शिनं मेध्यमयक्ष्मं कृणु जीवतु . 13. आथर्ववेद/5/29/13
  • सोमेन पूर्णं कलशं बिभर्षि त्वष्टा रूपाणां जनिता पशूनाम्. शिवास्ते सन्तु प्रजन्व᳡ इह या इमा nya1स्मभ्यं स्वधिते यच्छ या अमूः . 6. आथर्ववेद/9/4/6
  • सोमेनादित्या बलिनः सोमेन पृथिवी मही . अथो नक्षत्राणामेषामुपस्थे सोम आहितः . ऋग्वेद/10/85/2
  • सोमेनादित्याबलिनः सोमेन पृथिवी मही. अथो नक्षत्राणामेषामुपस्थे सोम आहितः.2. आथर्ववेद/14/1/2
  • सोमो अर्षति धर्णसिर्दधान इन्द्रियं रसम् . सुवीरो अभिशस्तिपाः . ऋग्वेद/9/23/5
  • सोमो अस्मभ्यं द्विपदे चतुष्पदे च पशवे. अनमीवा इषस्करत्. ऋग्वेद/3/62/14
  • सोमो ददद्गन्धर्वाय गन्धर्वो दददग्नये . रयिं च पुत्राँश्चादादग्निर्मह्यमथो इमाम् . ऋग्वेद/10/85/41
  • सोमो देवो न सूर्योऽद्रिभिः पवते सुतः . दधानः कलशे रसम् . ऋग्वेद/9/63/13
  • सोमो धेनुं सोमो अर्वन्तमाशुं सोमो वीरं कर्मण्यं ददाति. सादन्यं विदथ्यं सभेयं पितृश्रवणं यो ददाशदस्मै . ऋग्वेद/1/91/20
  • सोमो धेनुं सोमोऽअर्वन्तमाशुं सोमो वीरं कर्मण्यंं ददाति. सादन्यंं विदथ्यंं सभेयं पितृश्रवणं यो ददाशदस्मै .21 . Yajurveda/34/21
  • सोमो जिगाति गातुविद्देवानामेति निष्कृतम्. ॠतस्य योनिमासदम्. ऋग्वेद/3/62/13
  • सोमो मा रुद्रैर्दक्षिणाया दिशः पातु तस्मिन्क्रमे तस्मिञ्छ्रये तां पुरं प्रैमि. स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा . 3. आथर्ववेद/19/17/3
  • सोमो मा सौम्येनावतु प्राणायापानायायुषे वर्चस ओजसे तेजसे स्वस्तये सुभूतये स्वाहा . 8. आथर्ववेद/19/45/8
  • सोमो माविश्वैर्देवैरुदीच्या दिशः पातु बाहुच्युता पृथिवी dyaamivopari.lokakRRitaH पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ .28. आथर्ववेद/18/3/28
  • सोमो मीढ्वान्पवते गातुवित्तम ॠषिर्विप्रो विचक्षणः . त्वं कविरभवो देववीतम आ सूर्यं रोहयो दिवि . ऋग्वेद/9/107/7
  • सोमो न वेधा ॠतप्रजातः पशुर्न शिश्वा विभुर्दूरेभाः . ऋग्वेद/1/65/10
  • सोमो राजा मस्तिष्को द्यौरुत्तरहनुः पृथिव्य᳡धरहनुः . 2. आथर्ववेद/9/7/2
  • सोमो राजा प्रथमो ब्रह्मजायां पुनः प्रायच्छदहृणीयमानः . अन्वर्तिता वरुणो मित्र आसीदग्निर्होता हस्तगृह्या निनाय . ऋग्वेद/10/109/2
  • सोमो राजा प्रथमो ब्रह्मजायां पुनः प्रायच्छदहृणीयमानः. अन्वर्तिता वरुणो मित्र आसीदग्निर्होता हस्तगृह्या निनाय . 2. आथर्ववेद/5/17/2
  • सोमो राजाधिपा मृडिता च भूतस्य नः पतयो मृडयन्तु . 22. आथर्ववेद/10/1/22
  • सोमो राजामृतं suta.aRRijiiSheNaajahaantmRRityum. ऋतेन सत्यमिन्द्रियं विपानं shukramandhasa.aindrasyendriyamida.m पयोऽमृतं मधु .72 . Yajurveda/19/72
  • सोमो वधूयुरभवदश्विनास्तामुभा वरा . सूर्यां यत्पत्ये शंसन्तीं मनसा सविताददात् . ऋग्वेद/10/85/9
  • सोमो वीरुधामधिपतिः स मावतु. अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा . 7. आथर्ववेद/5/24/7
  • सोमो युनक्तु बहुधा पयांस्यस्मिन्यज्ञे सुयुजः स्वाहा . 10. आथर्ववेद/5/26/10
  • सोमोददद्गन्धर्वाय गन्धर्वो दददग्नये. रयिं चपुत्रांश्चादादग्निर्मह्यमथो इमाम् .4. आथर्ववेद/14/2/4
  • सोमोवधूयुरभवदश्विनास्तामुभा वरा. सूर्यां यत्पत्ये शंसन्तीं मनसासविताददात् .9. आथर्ववेद/14/1/9
  • सोषामविन्दत्स sva1H सो अग्निं सो अर्केण वि बबाधे तमांसि . बृहस्पतिर्गोवपुषो वलस्य निर्मज्जानं न पर्वणो जभार . ऋग्वेद/10/68/9
  • सोषामविन्दत्स स्वः1 सो अग्निं सो अर्केण वि बबाधे तमांसि. बृहस्पतिर्गोवपुषो वलस्य निर्मज्जानं न पर्वणो जभार . 9. आथर्ववेद/20/16/9
  • सोता हि सोममद्रिभिरेमेनमप्सु धावत . गव्या वस्त्रेव वासयन्त इन्नरो निर्धुक्षन्वक्षणाभ्यः . ऋग्वेद/8/1/17
  • सो᳡.अब्रवीदासन्दीं मे सं भरन्त्विति .2. आथर्ववेद/15/3/2
  • so᳡.arajyata tatoraajanyo᳡.ajaayata .1. Atharvaveda/15/8/1
  • so᳡.avardhata samahaanabhavatsa mahaadevo᳡.abhavat .4. Atharvaveda/15/1/4
  • सो᳡रिष्ट न मरिष्यसि न मरिष्यसि मा बिभेः. न वै तत्र म्रियन्ते नो यन्ति अधमं तमः . 24. आथर्ववेद/8/2/24
  • सो᳡र्यमा स वरुणः स रुद्रः स महादेवः . 4. आथर्ववेद/13/4/4
  • स्पार्हा यस्य श्रियो दृशे रयिर्वीरवतो यथा. अग्रे यज्ञस्य शोचतः .5. ऋग्वेद/7/15/5
  • स्पर्धन्ते वा उ देवहूये अत्र येषु ध्वजेषु दिद्यवः पतन्ति . युवं ताँ इन्द्रावरुणावमित्रान्हतं पराचः शर्वा विषूचः . ऋग्वेद/7/85/2
  • स्राक्त्येन मणिना ऋषिणेव मनीषिणा. अजैषं सर्वाः पृतना वि मृधो हन्मि रक्षसः . 8. आथर्ववेद/8/5/8
  • स्रक्त्योऽसि प्रतिसरोऽसि प्रत्यभिचरणोऽसि. आप्नुहि श्रेयांसमति समं क्राम . 2. आथर्ववेद/2/11/2
  • स्रक्वे द्रप्सस्य धमतः समस्वरन्नृतस्य योना समरन्त नाभयः . त्रीन्त्स मूर्ध्नो असुरश्चक्र आरभे सत्यस्य नावः सुकृतमपीपरन् . ऋग्वेद/9/73/1
  • सृजः सिन्धूँरहिना जग्रसानाँ आदिदेताः प्र विविज्रे जवेन . मुमुक्षमाणा उत या मुमुच्रेऽधेदेता न रमन्ते नितिक्ताः . ऋग्वेद/10/111/9
  • सृजन्ति रश्मिमोजसा पन्थां सूर्याय यातवे . ते भानुभिर्वि तस्थिरे . ऋग्वेद/8/7/8
  • सृजो महीरिन्द्र या अपिन्वः परिष्ठिता अहिना शूर पूर्वीः. अमर्त्यं चिद्दासं मन्यमानमवाभिनदुक्थैर्वावृधानः. ऋग्वेद/2/11/2
  • सृण्येव जर्भरी तुर्फरीतू नैतोशेव तुर्फरी पर्फरीका . उदन्यजेव जेमना मदेरू ता मे जराय्वजरं मरायु . ऋग्वेद/10/106/6
  • स्रुचा हस्तेन प्राणे यूपे स्रुक्कारेण वषट्कारेण . 5. आथर्ववेद/9/6/2/5
  • स्रुचश्च मे चमसाश्च मे वायव्यांनि च मे द्रोणकलशश्च मे ग्रावाणश्च मेऽधिषवणे च मे पूतभृच्च ma.aaadhavaniiyashcha मे वेदिश्च मे बर्हिश्च मेऽवभृथश्च मे स्वगाकारश्च मे यज्ञेन कल्पन्ताम् .21 . Yajurveda/18/21
  • स्रुग्दर्विर्नेक्षणमायवनं द्रोणकलशाः कुम्भ्यो᳡ वायव्या᳡नि पात्राणीयमेव कृष्णाजिनम् . 17. आथर्ववेद/9/6/1/17
  • स्रुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणी दविध्वतः . प्र यत्कृते चमसे मर्मृजद्धरी पीत्वा मदस्य हर्यतस्यान्धसः . ऋग्वेद/10/96/9
  • स्रुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणी दविध्वतः. प्र यत्कृते चमसे मर्मृजद्धरी पीत्वा मदस्य हर्यतस्यान्धसः . 4. आथर्ववेद/20/31/4
  • स्तम्भीद्ध द्यां स धरुणं प्रुषायदृभुर्वाजाय द्रविणं नरो गोः. अनु स्वजां महिषश्चक्षत व्रां मेनामश्वस्य परि मातरं गोः . ऋग्वेद/1/121/2
  • स्तनयित्नुस्ते वाक्प्रजापते वृषा शुष्मं क्षिपसि भूम्यां दिवि. तां पशव उप जीवन्ति सर्वे तेनो सेषमूर्जं पिपर्ति . 20. आथर्ववेद/9/1/20
  • स्तनयित्नुस्ते वाक्प्रजापते वृषा शुष्मं क्षिपसि भूम्यामधि. अग्नेर्वातान्मधुकशा हि जज्ञे मरुतामुग्रा नप्तिः . 10. आथर्ववेद/9/1/10
  • स्तरीरु त्वद्भवति सूत उ त्वद्यथावशं तन्वं चक्र एषः . पितुः पयः प्रति गृभ्णाति माता तेन पिता वर्धते तेन पुत्रः . ऋग्वेद/7/101/3
  • स्तरीर्यत्सूत सद्यो अज्यमाना व्यथिरव्यथीः कृणुत स्वगोपा . पुत्रो यत्पूर्वः पित्रोर्जनिष्ट शम्यां गौर्जगार यद्ध पृच्छान् . ऋग्वेद/10/31/10
  • स्तवा नु त इन्द्र पूर्व्या महान्युत स्तवाम नूतना कृतानि. स्तवा वज्रं बाह्वोरुशन्तं स्तवा हरी सूर्यस्य केतू. ऋग्वेद/2/11/6
  • स्तविष्यामि त्वामहं विश्वस्यामृत भोजन . अग्ने त्रातारममृतं मियेध्य यजिष्ठं हव्यवाहन . ऋग्वेद/1/44/5
  • स्तेगो न क्षामत्येति पृथ्वीं मिहं न वातो वि ह वाति भूम . मित्रो यत्र वरुणो अज्यमानोऽग्निर्वने न व्यसृष्ट शोकम् . ऋग्वेद/10/31/9
  • स्तेगो नक्षामत्येषि पृथिवीं मही नो वाता इह वान्तु भूमौ. मित्रो नो अत्रवरुणो युज्यमानो अग्निर्वने न व्यसृष्ट शोकम् .39. आथर्ववेद/18/1/39
  • स्तेनं राय सारमेय तस्करं वा पुनःसर. स्तोतॄनिन्द्रस्य रायसि किमस्मान्दुच्छुनायसे नि षु स्वप .3. ऋग्वेद/7/55/3
  • स्तेयं दुष्कृतं वृजिनं सत्यं यज्ञो यशो बृहत्. बलं च क्षत्रमोजश्च शरीरमनु प्राविशन् . 20. आथर्ववेद/11/8/20
  • स्थिरं हि जानमेषां वयो मातुर्निरेतवे . यत्सीमनु द्विता शवः . ऋग्वेद/1/37/9
  • स्थिरं मनश्चकृषे जात इन्द्र वेषीदेको युधये भूयसश्चित्. अश्मानं चिच्छवसा दिद्युतो वि विदो गवामूर्वमुस्रियाणाम् .4. ऋग्वेद/5/30/4
  • स्थिरा वः सन्तु नेमयो रथा अश्वास एषाम् . सुसंस्कृता अभीशवः . ऋग्वेद/1/38/12
  • स्थिरा वः सन्त्वायुधा पराणुदे वीळू उत प्रतिष्कभे . युष्माकमस्तु तविषी पनीयसी मा मर्त्यस्य मायिनः . ऋग्वेद/1/39/2
  • स्थिरौ गावौ भवतां वीळुरक्षो मेषा वि वर्हि मा युगं वि शारि. इन्द्रः पातल्ये ददतां शरीतोररिष्टनेमे अभि नः सचस्व. ऋग्वेद/3/53/17
  • स्थिरेभिरङ्गैः पुरुरूप उग्रो बभ्रुः शुक्रेभिः पिपिशे हिरण्यैः. ईशानादस्य भुवनस्य भूरेर्न वा उ योषद्रुद्रादसुर्यम्. ऋग्वेद/2/33/9
  • स्थिरो भव viiDva.n~Nga.aaashurbhava वाज्यंर्वन्. पृथुर्भव सुषदस्त्वमग्नेः पुरीषवाहणः .44 . Yajurveda/11/44
  • स्थूरं राधः शताश्वं कुरुङ्गस्य दिविष्टिषु . राज्ञस्त्वेषस्य सुभगस्य रातिषु तुर्वशेष्वमन्महि . ऋग्वेद/8/4/19
  • स्थूरस्य रायो बृहतो य ईशे तमु ष्टवाम विदथेष्विन्द्रम्. यो वायुना जयति गोमतीषु प्र धृष्णुया नयति वस्यो अच्छ .4. ऋग्वेद/4/21/4
  • स्तीर्णं बर्हिः सुष्टरीमा जुषाणोरु पृथु प्रथमानं पृथिव्याम्. देवेभिर्युक्तमदितिः सजोषाः स्योनं कृण्वाना सुविते दधातु .4 . Yajurveda/29/4
  • स्तीर्णं बर्हिरुप नो याहि वीतये सहस्रेण नियुता नियुत्वते शतिनीभिर्नियुत्वते. तुभ्यं हि पूर्वपीतये देवा देवाय येमिरे. प्र ते सुतासो मधुमन्तो अस्थिरन्मदाय क्रत्वे अस्थिरन् . ऋग्वेद/1/135/1
  • स्तीर्णं ते बर्हिः सुत इन्द्र सोमः कृता धाना अत्तवे ते हरिभ्याम्. तदोकसे पुरुशाकाय वृष्णे मरुत्वते तुभ्यं राता हवींषि. ऋग्वेद/3/35/7
  • स्तीर्णा अस्य संहतो विश्वरूपा घृतस्य योनौ स्रवथे मधूनाम्. अस्थुरत्र धेनवः पिन्वमाना मही दस्मस्य मातरा समीची. ऋग्वेद/3/1/7
  • स्तीर्णे बर्हिषि समिधाने अग्ना ऊर्ध्वो अध्वर्युर्जुजुषाणो अस्थात्. पर्यग्निः पशुपा न होता त्रिविष्ट्येति प्रदिव उराणः .4. ऋग्वेद/4/6/4
  • स्तीर्णे बर्हिषि समिधाने अग्नौ सूक्तेन महा नमसा विवासे. अस्मिन्नो अद्य विदथे यजत्रा विश्वे देवा हविषि मादयध्वम् .17. ऋग्वेद/6/52/17
  • स्तोकानामिन्दुं प्रति shuura.aindro वृषायमाणो वृषभस्तुराषाट्. घृतप्रुषा मनसा मोदमानाः स्वाहा देवाऽअमृता मादयन्ताम् .46 . Yajurveda/20/46
  • स्तोमं जुषेथां युवशेव कन्यनां विश्वेह देवौ सवनाव गच्छतम् . सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना . ऋग्वेद/8/35/5
  • स्तोमं त इन्द्र विमदा अजीजनन्नपूर्व्यं पुरुतमं सुदानवे . विद्मा ह्यस्य भोजनमिनस्य यदा पशुं न गोपाः करामहे . ऋग्वेद/10/23/6
  • स्तोमं वो अद्य रुद्राय शिक्वसे क्षयद्वीराय नमसा दिदिष्टन . येभिः शिवः स्ववाँ एवयावभिर्दिवः सिषक्ति स्वयशा निकामभिः . ऋग्वेद/10/92/9
  • स्तोमा आसन्प्रतिधयः कुरीरं छन्द ओपशः . सूर्याया अश्विना वराग्निरासीत्पुरोगवः . ऋग्वेद/10/85/8
  • स्तोमाआसन्प्रतिधयः कुरीरं छन्द ओपशः. सूर्याया अश्विनावराग्निरासीत्पुरोगवः .8. आथर्ववेद/14/1/8
  • स्तोमासस्त्वा गौरिवीतेरवर्धन्नरन्धयो वैदथिनाय पिप्रुम्. आ त्वामृजिश्वा सख्याय चक्रे पचन्पक्तीरपिबः सोममस्य .11. ऋग्वेद/5/29/11
  • स्तोमासस्त्वा विचारिणि प्रति ष्टोभन्त्यक्तुभिः. प्र या वाजं न हेषन्तं पेरुमस्यस्यर्जुनि .2. ऋग्वेद/5/84/2
  • स्तोमस्य नो विभावरि रात्रि राजेव जोषसे. असाम सर्ववीरा भवाम सर्ववेदसो व्युच्छन्तीरनूषसः . 6. आथर्ववेद/19/49/6
  • स्तोमेन हि दिवि देवासो अग्निमजीजनञ्छक्तिभी रोदसिप्राम् . तमू अकृण्वन्त्रेधा भुवे कं स ओषधीः पचति विश्वरूपाः . ऋग्वेद/10/88/10
  • स्तोता यत्ते अनुव्रत उक्थान्यृतुथा दधे . शुचिः पावक उच्यते सो अद्भुतः . ऋग्वेद/8/13/19
  • स्तोता यत्ते विचर्षणिरतिप्रशर्धयद्गिरः . वया इवानु रोहते जुषन्त यत् . ऋग्वेद/8/13/6
  • स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते . विभूतिरस्तु सूनृता.1600 Samveda/1600
  • स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते. विभूतिरस्तु सूनृता . 2. आथर्ववेद/20/45/2
  • स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते. विभूतिरस्तु सूनृता. ऋग्वेद/1/30/5
  • स्तोत्रमिन्द्राय गायत पुरुनृम्णाय सत्वने . नकिर्यं वृण्वते युधि . ऋग्वेद/8/45/21
  • स्तोत्रमिन्द्रो मरुद्गणस्त्वष्टृमान्मित्रो अर्यमा. इमा हव्या जुषन्त नः .11. ऋग्वेद/6/52/11
  • स्तोत्रे राये हरिरर्षा पुनान इन्द्रं मदो गच्छतु ते भराय . देवैर्याहि सरथं राधो अच्छा यूयं पात स्वस्तिभिः सदा नः . ऋग्वेद/9/97/6
  • स्त्रियं दृष्ट्वाय कितवं ततापान्येषां जायां सुकृतं च योनिम् . पूर्वाह्णे अश्वान्युयुजे हि बभ्रून्त्सो अग्नेरन्ते वृषलः पपाद . ऋग्वेद/10/34/11
  • स्त्रियः सतीस्ताँ उ मे पुंस आहुः पश्यदक्षण्वान्न वि चेतदन्धः. कविर्यः पुत्रः स ईमा चिकेत यस्ता विजानात्स पितुष्पितासत् . ऋग्वेद/1/164/16
  • स्त्रियः सतीस्ताँ उ मे पुंसः आहुः पश्यदक्षण्वान्न वि चेतदन्धः. कविर्यः पुत्रः स ईमा चिकेत यस्ता विजानात्स पितुष्पितासत् . 15. आथर्ववेद/9/9/15
  • स्त्रियो हि दास आयुधानि चक्रे किं मा करन्नबला अस्य सेनाः. अन्तर्ह्यख्यदुभे अस्य धेने अथोप प्रैद्युधये दस्युमिन्द्रः .9. ऋग्वेद/5/30/9
  • स्तृणानासो यतस्रुचो बर्हिर्यज्ञे स्वध्वरे. वृञ्जे देवव्यचस्तममिन्द्राय शर्म सप्रथः . ऋग्वेद/1/142/5
  • स्तृणीत बर्हिरानुषग्घृतपृष्ठं मनीषिणः. यत्रामृतस्य चक्षणम्. ऋग्वेद/1/13/5
  • स्तुहि भोजान्त्स्तुवतो अस्य यामनि रणन्गावो न यवसे. यतः पूर्वाँइव सखीँरनु ह्वय गिरा गृणीहि कामिनः .16. ऋग्वेद/5/53/16
  • स्तुहि श्रुतं गर्तसदं युवानं मृगं न भीममुपहत्नुमुग्रम्. मृळा जरित्रे रुद्र स्तवानोऽन्यं ते अस्मन्नि वपन्तु सेनाः. ऋग्वेद/2/33/11
  • स्तुहि श्रुतं विपश्चितं हरी यस्य प्रसक्षिणा . गन्तारा दाशुषो गृहं नमस्विनः . ऋग्वेद/8/13/10
  • स्तुहि श्रुतंगर्तसदं जनानां राजानं भीममुपहत्नुमुग्रम्. मृडा जरित्रे रुद्रस्तवानो अन्यमस्मत्ते नि वपन्तु सेन्यम् .4Ÿ0. आथर्ववेद/18/1/४Ÿ०
  • स्तुहि स्तुहीदेते घा ते मंहिष्ठासो मघोनाम् . निन्दिताश्वः प्रपथी परमज्या मघस्य मेध्यातिथे . ऋग्वेद/8/1/30
  • स्तुहीन्द्रं व्यश्ववदनूर्मिं वाजिनं यमम् . अर्यो गयं मंहमानं वि दाशुषे . ऋग्वेद/8/24/22
  • स्तुहीन्द्रं व्यश्ववदनूर्मिं वाजिनं यमम्. अर्यो गयं मंहमानं वि दाशुषे . 1. आथर्ववेद/20/66/1
  • स्तुष उ वो मह ॠतस्य गोपानदितिं मित्रं वरुणं सुजातान्. अर्यमणं भगमदब्धधीतीनच्छा वोचे सधन्यः पावकान् .3. ऋग्वेद/6/51/3
  • स्तुषे जनं सुव्रतं नव्यसीभिर्गीर्भिर्मित्रावरुणा सुम्नयन्ता. त आ गमन्तु त इह श्रुवन्तु सुक्षत्रासो वरुणो मित्रो अग्निः .1. ऋग्वेद/6/49/1
  • स्तुषे नरा दिवो अस्य प्रसन्ताऽश्विना हुवे जरमाणो अर्कैः. या सद्य उस्रा व्युषि ज्मो अन्तान्युयूषतः पर्युरू वरांसि .1. ऋग्वेद/6/62/1
  • स्तुषे सा वां वरुण मित्र रातिर्गवां शता पृक्षयामेषु पज्रे. श्रुतरथे प्रियरथे दधानाः सद्यः पुष्टिं निरुन्धानासो अग्मन् . ऋग्वेद/1/122/7
  • स्तुषेय्यं पुरुवर्पसमृभ्वमिनतममाप्त्यमाप्त्यानाम् . आ दर्षते शवसा सप्त दानून्प्र साक्षते प्रतिमानानि भूरि . ऋग्वेद/10/120/6
  • स्तुष्व वर्ष्मन्पुरुवर्त्मानं समृभ्वाणमिनतममाप्तमाप्त्यानाम्. आ दर्शति शवसा भूर्योजाः प्र सक्षति प्रतिमानं पृथिव्याः . 10. आथर्ववेद/20/107/10
  • स्तुष्व वर्ष्मन्पुरुवर्त्मानं समृभ्वाणमिनतममाप्तमाप्त्यानाम्. आ दर्शति शवसा भूर्योजाः प्र सक्षति प्रतिमानं पृथिव्याः . 7. आथर्ववेद/5/2/7
  • स्तुत इन्द्रो मघवा यद्ध वृत्रा भूरीण्येको अप्रतीनि हन्ति. अस्य प्रियो जरिता यस्य शर्मन्नकिर्देवा वारयन्ते न मर्ताः .19. ऋग्वेद/4/17/19
  • स्तुता मया वरदा वेदमाता प्र चोदयन्तां पावमानी द्विजानाम्. आयुः प्राणं प्रजां पशुं कीर्तिं द्रविणं ब्रह्मवर्चसम्. मह्यं दत्त्वा व्रजत ब्रह्मलोकम् . 1. आथर्ववेद/19/71/1
  • स्तुतासो नो मरुतो मृळयन्तूत स्तुतो मघवा शम्भविष्ठः. ऊर्ध्वा नः सन्तु कोम्या वनान्यहानि विश्वा मरुतो जिगीषा . ऋग्वेद/1/171/3
  • स्तुतश्च यास्त्वा वर्धन्ति महे राधसे नृम्णाय . इन्द्र कारिणं वृधन्तः . ऋग्वेद/8/2/29
  • स्तुवानमग्न आ वह यातुधानं किमीदिनम्. त्वं हि देव वन्दितो हन्ता दस्योर्बभूविथ . 1. आथर्ववेद/1/7/1
  • सुबर्हिरग्निः पूषण्वान्त्स्तीर्णबर्हिरमर्त्यः. बृहती Chanda.aindriya.m त्रिवत्सो गौर्वयो दधुः .15 . Yajurveda/21/15
  • सुभागान्नो देवाः कृणुता सुरत्नानस्मान्त्स्तोतॄन्मरुतो वावृधानाः . अधि स्तोत्रस्य सख्यस्य गात सनाद्धि वो रत्नधेयानि सन्ति . ऋग्वेद/10/78/8
  • सुभगः स प्रयज्यवो मरुतो अस्तु मर्त्यः. यस्य प्रयांसि पर्षथ . ऋग्वेद/1/86/7
  • सुभगः स व ऊतिष्वास पूर्वासु मरुतो व्युष्टिषु . यो वा नूनमुतासति . ऋग्वेद/8/20/15
  • सुभूः स्वयम्भूः prathamo.n.antarmahatya.nrNave. दधे ह गर्भमृत्वियं यतो जातः प्रजापतिः .63 . Yajurveda/23/63
  • सुब्रह्माणं देववन्तं बृहन्तमुरुं गभीरं पृथुबुध्नमिन्द्र . श्रुतऋषिमुग्रमभिमातिषाहमस्मभ्यं चित्रं वृषणं रयिं दाः . ऋग्वेद/10/47/3
  • सुदासे दस्रा वसु बिभ्रता रथे पृक्षो वहतमश्विना . रयिं समुद्रादुत वा दिवस्पर्यस्मे धत्तं पुरुस्पृहम् . ऋग्वेद/1/47/6
  • सुदक्षो दक्षैः क्रतुनासि सुक्रतुरग्ने कविः काव्येनासि विश्ववित् . वसुर्वसूनां क्षयसि त्वमेक इद्द्यावा च यानि पृथिवी च पुष्यतः . ऋग्वेद/10/91/3
  • सुदेवाः स्थ काण्वायना वयोवयो विचरन्तः . अश्वासो न चङ्क्रमत . ऋग्वेद/8/55/4
  • सुदेवः समहासति सुवीरो नरो मरुतः स मर्त्यः. यं त्रायध्वे स्याम ते .15. ऋग्वेद/5/53/15
  • सुदेवस्त्वा महानग्नीर्बबाधते महतः साधु खोदनम्. कुसं पीवरो नवत् . 12. आथर्ववेद/20/136/12
  • सुदेवो अद्य प्रपतेदनावृत्परावतं परमां गन्तवा उ . अधा शयीत निॠतेरुपस्थेऽधैनं वृका रभसासो अद्युः . ऋग्वेद/10/95/14
  • सुदेवो असि वरुण यस्य ते सप्त सिन्धवः . अनुक्षरन्ति काकुदं सूर्म्यं सुषिरामिव . ऋग्वेद/8/69/12
  • सुदेवो असि वरुण यस्य ते सप्त सिन्धवः. अनुक्षरन्ति काकुदं सूर्यं᳡ सुषिरामिव . 9. आथर्ववेद/20/92/9
  • सुगा वो देवाः सदना अकर्म य आजग्म सवने मा जुषाणाः. वहमाना भरमाणाः स्वा वसूनि वसुं घर्मं दिवमा रोहतानु . 4. आथर्ववेद/7/97/4
  • सुगा वो देवाः सदनाऽअकर्म ya.aaajagmeda.n सवनं जुषाणाः. भरमाणा वहमाना हवींष्यस्मे धत्त वसवो वसूनि स्वाहा .18. Yajurveda/8/18
  • सुगः पन्था अनृक्षर आदित्यास ॠतं यते . नात्रावखादो अस्ति वः . ऋग्वेद/1/41/4
  • सुगस्ते अग्ने सनवित्तो अध्वा युङ्क्ष्व सुते हरितो रोहितश्च. ये वा सद्मन्नरुषा वीरवाहो हुवे देवानां जनिमानि सत्तः .2. ऋग्वेद/7/42/2
  • सुगव्यं नो वाजी स्वश्व्यं पुंसः पुत्राँ उत विश्वापुषं रयिम्. अनागास्त्वं नो अदितिः कृणोतु क्षत्रं नो अश्वो वनतां हविष्मान् . ऋग्वेद/1/162/22
  • सुगव्यं नो वाजी स्वश्व्यं पुंसः पुत्राँ2.औत विश्वापुषं रयिम्. अनागास्त्वं नोऽअदितिः कृणोतु क्षत्रं नोऽअश्वो वनतां हविष्मान् .45 . Yajurveda/25/45
  • सुगो हि वो अर्यमन्मित्र पन्था अनृक्षरो वरुण साधुरस्ति. तेनादित्या अधि वोचता नो यच्छता नो दुष्परिहन्तु शर्म. ऋग्वेद/2/27/6
  • सुगोत ते सुपथा पर्वतेष्ववाते अपस्तरसि स्वभानो. सा न आ वह पृथुयामन्नृष्वे रयिं दिवो दुहितरिषयध्यै .4. ऋग्वेद/6/64/4
  • सुगुरसत्सुहिरण्यः स्वश्वो बृहदस्मै वय इन्द्रो दधाति. यस्त्वायन्तं वसुना प्रातरित्वो मुक्षीजयेव पदिमुत्सिनाति . ऋग्वेद/1/125/2
  • सुहवमग्ने कृत्तिका रोहिणी चास्तु भद्रं मृगशिरः शमार्द्रा. पुनर्वसू सूनृता चारु पुष्यो भानुराश्लेषा अयनं मघा मे . 2. आथर्ववेद/19/7/2
  • सुजातं जातवेदसमग्निं वैश्वानरं विभुम्. हव्यवाहं हवामहे स नो मुञ्चत्वंहसः . 4. आथर्ववेद/4/23/4
  • सुजातो ज्योतिषा सह शर्म वरूथमासदत् स्वःं. वासोऽअग्ने विश्वरूपं संव्ययस्व विभावसो .40 . Yajurveda/11/40
  • सुज्योतिषः सूर्य दक्षपितॄननागास्त्वे सुमहो वीहि देवान्. द्विजन्मानो य ॠतसापः सत्याः स्वर्वन्तो यजता अग्निजिह्वाः .2. ऋग्वेद/6/50/2
  • सुकर्माणः सुरुचो देवयन्तोऽयो न देवा जनिमा धमन्तः. शुचन्तो अग्निं ववृधन्त इन्द्रमूर्वं गव्यं परिषदन्तो अग्मन् .17. ऋग्वेद/4/2/17
  • सुकर्माणःसुरुचो देवयन्तो अयो न देवा जनिमा धमन्तः. शुचन्तो अग्निंवावृधन्त इन्द्रमुर्वीं गव्यां परिषदं नो अक्रन् .22. आथर्ववेद/18/3/22
  • सुकेषु ते हरिमाणं रोपणाकासु दध्मसि. अथो हारिद्रवेषु ते हरिमाणं नि दध्मसि .4. आथर्ववेद/1/22/4
  • सुखं रथं युयुजे सिन्धुरश्विनं तेन वाजं सनिषदस्मिन्नाजौ . महान्ह्यस्य महिमा पनस्यतेऽदब्धस्य स्वयशसो विरप्शिनः . ऋग्वेद/10/75/9
  • सुखं सूर्य रथमंशुमन्तं स्योनं सुवह्निमधि तिष्ठ वाजिनम्. यं ते वहन्ति हरितो वहिष्ठाः शतमश्वा यदि वा सप्त बह्वीः . 7. आथर्ववेद/13/2/7
  • सुकिंशुकं शल्मलिं विश्वरूपं हिरण्यवर्णं सुवृतं सुचक्रम् . आ रोह सूर्ये अमृतस्य लोकं स्योनं पत्ये वहतुं कृणुष्व . ऋग्वेद/10/85/20
  • सुकिंशुकंवहतुं विश्वरूपं हिरण्यवर्णं सुवृतं सुचक्रम्. आ रोह सूर्येअमृतस्य लोकं स्योनं पतिभ्यो वहतुं कृणु त्वम् .61. आथर्ववेद/14/1/61
  • सुकृत्सुपाणिः स्ववाँ ॠतावा देवस्त्वष्टावसे तानि नो धात्. पूषण्वन्त ॠभवो मादयध्वमूर्ध्वग्रावाणो अध्वरमतष्ट. ऋग्वेद/3/54/12
  • सुक्षेत्रिया सुगातुया वसूया च यजामहे. अप नः शोशुचदघम् . ऋग्वेद/1/97/2
  • सुक्षेत्रिया सुगातुया वसूया च यजामहे. अप नः शोशुचदघम् . 2. आथर्ववेद/4/33/2
  • sumanmaa vasvii rantii suunarii.1654 Samveda/1654
  • सुमङ्गलीप्रतरणी गृहाणां सुशेवा पत्ये श्वशुराय शंभूः. स्योना श्वश्र्वै प्रगृहान्विशेमान् .26. आथर्ववेद/14/2/26
  • सुमङ्गलीरियं वधूरिमां समेत पश्यत . सौभाग्यमस्यै दत्त्वायाथास्तं वि परेतन . ऋग्वेद/10/85/33
  • सुमङ्गलीरियंवधूरिमां समेत पश्यत. सौभाग्यमस्यै दत्त्वा दौर्भाग्यैर्विपरेतन.28. आथर्ववेद/14/2/28
  • सुमित्रिया na.a aapa.a ओषधयः सन्तु दुर्मित्रियास्तस्मै सन्तु. yo.n.asmaan द्वेष्टि यं च वयं द्विष्मः .23 . Yajurveda/38/23
  • सुमित्रिया na.aaapa.aoShadhayaH सन्तु दुर्मित्रियास्तस्मै सन्तु. yo.n.asmaan द्वेष्टि यं च वयं द्विष्मः .12 . Yajurveda/35/12
  • सुमित्रिया na.aaapa.aoShadhayaH सन्तु दुर्मित्रियास्तस्मै सन्तु. yo.n.asmaan द्वेष्टि यं च वयं द्विष्मः .23 . Yajurveda/36/23
  • सुनावमा रुहेयमस्रवन्तीमनागसम्. शतारित्रां स्वस्तये .7 . Yajurveda/21/7
  • सुनीथो घा स मर्त्या यं मरुतो यमर्यमा . मित्रास्पान्त्यद्रुहः.206 Samveda/206
  • सुनीथो घा स मर्त्यो यं मरुतो यमर्यमा . मित्रः पान्त्यद्रुहः . ऋग्वेद/8/46/4
  • सुनीतिभिर्नयसि त्रायसे जनं यस्तुभ्यं दाशान्न तमंहो अश्नवत्. ब्रह्मद्विषस्तपनो मन्युमीरसि बृहस्पते महि तत्ते महित्वनम्. ऋग्वेद/2/23/4
  • सुनिर्मथा निर्मथितः सुनिधा निहितः कविः. अग्ने स्वध्वरा कृणु देवान्देवयते यज. ऋग्वेद/3/29/12
  • सुनोत सोमपाव्ने सोममिन्द्राय वज्रिणे . पचता पक्तीरवसे कृणुध्वमित्पृणन्नित्पृणते मयः.285 Samveda/285
  • सुनोता मधुमत्तमं सोममिन्द्राय वज्रिणे . चारुं शर्धाय मत्सरम् . ऋग्वेद/9/30/6
  • सुनोता सोमपाव्ने सोममिन्द्राय वज्रिणे. पचता पक्तीरवसे कृणुध्वमित्पृणन्नित्पृणते मयः .8. ऋग्वेद/7/32/8
  • सुनोता सोमपाव्ने सोममिन्द्राय वज्रिणे. युवा जेतेशानः स पुरुष्टुतः .3. आथर्ववेद/6/2/3
  • सुन्वन्ति सोमं रथिरासो अद्रयो निरस्य रसं गविषो दुहन्ति ते . दुहन्त्यूधरुपसेचनाय कं नरो हव्या न मर्जयन्त आसभिः . ऋग्वेद/10/76/7
  • सुपर्ण इत्था नखमा सिषायावरुद्धः परिपदं न सिंहः . निरुद्धश्चिन्महिषस्तर्ष्यावान्गोधा तस्मा अयथं कर्षदेतत् . ऋग्वेद/10/28/10
  • सुपर्णं वस्ते मृगो अस्या दन्तो गोभिः संनद्धा पतति प्रसूता. यत्रा नरः सं च वि च द्रवन्ति तत्रास्मभ्यमिषवः शर्म यंसन् .11. ऋग्वेद/6/75/11
  • सुपर्णं वस्ते मृगोऽअस्या दन्तो गोभिः सन्नद्धा पतति प्रसूता. यत्रा नरः सं च वि च द्रवन्ति तत्रास्माभ्यमिषवः शर्म यंसन् .48 . Yajurveda/29/48
  • सुपर्णं विप्राः कवयो वचोभिरेकं सन्तं बहुधा कल्पयन्ति . छन्दांसि च दधतो अध्वरेषु ग्रहान्त्सोमस्य मिमते द्वादश . ऋग्वेद/10/114/5
  • सुपर्णा एत आसते मध्य आरोधने दिवः. ते सेधन्ति पथो वृकं तरन्तं यह्वतीरपो वित्तं मे अस्य रोदसी . ऋग्वेद/1/105/11
  • सुपर्णा वाचमक्रतोप द्यव्याखरे कृष्णा इषिरा अनर्तिषुः . nya1ङ्नि यन्त्युपरस्य निष्कृतं पुरू रेतो दधिरे सूर्यश्वितः . ऋग्वेद/10/94/5
  • सुपर्णा वाचमक्रतोप द्यव्याखरे कृष्णा इषिरा अनर्तिषुः. नि यन्नियन्ति उपरस्य निष्कृतिं पुरू रेतो दधिरे सूर्यश्रितः .3. आथर्ववेद/6/49/3
  • सुपर्णः paarjanya.aaatirvaahaso दर्विदा ते वायवे बृहस्पतये वाचस्पतये pai~Ngaraajo.n.alaja.aaantarikShaH प्लवो मद्गुर्मत्स्यस्ते नदीपतये द्यावापृथिवीयः कूर्मः .34 . Yajurveda/24/34
  • सुपर्णस्त्वा गरुत्मान्विष प्रथममावयत्. नामीमदो नारूरुप उतास्मा अभवः पितुः . 3. आथर्ववेद/4/6/3
  • सुपर्णस्त्वान्वविन्दत्सूकरस्त्वाखनन्नसा. दिप्सौषधे त्वं दिप्सन्तमव कृत्याकृतं जहि . 1. आथर्ववेद/5/14/1
  • सुपर्णस्त्वान्वविन्दत्सूकरस्त्वाखनन्नसा. प्राशं प्रतिप्राशो जह्यरसान्कृण्वोषधे . 2. आथर्ववेद/2/27/2
  • सुपर्णसुवने गिरौ जातं हिमवतस्परि. धनैरभि श्रुत्वा यन्ति विदुर्हि तक्मनाशनम् . 2. आथर्ववेद/5/4/2
  • सुपर्णो जातः प्रथमस्तस्य त्वं पित्तमासिथ. तदासुरी युधा जिता रूपं चक्रे वनस्पतीन् . 1. आथर्ववेद/1/24/1
  • suparNo.n.asi गरुत्माँस्त्रिवृत्ते शिरो गायत्रं चक्षुर्बृहद्रथन्तरे पक्षौ. stoma.aaatmaa छन्दांस्यङ्गानि यजूंषि नाम. साम ते तनूर्वामदेव्यं यज्ञायज्ञियं पुच्छं धिष्ण्याः शफाः. suparNo.n.asi गरुत्मान् दिवं गच्छ स्वःं पत .4 . Yajurveda/12/4
  • suparNo.n.asi गरुत्मान् पृष्ठे पृथिव्याः सीद. भासान्तरिक्षमापृण ज्योतिषा दिवमुत्तभान तेजसा disha.auddRRi.nha .72 . Yajurveda/17/72
  • सुपेशसं माव सृजन्त्यस्तं गवां सहस्रै रुशमासो अग्ने. तीव्रा इन्द्रमममन्दुः सुतासोऽक्तोर्व्युष्टौ परितक्म्यायाः .13. ऋग्वेद/5/30/13
  • सुपेशसं सुखं रथं यमध्यस्था उषस्त्वम् . तेना सुश्रवसं जनं प्रावाद्य दुहितर्दिवः . ऋग्वेद/1/49/2
  • सुप्रावर्गं सुवीर्यं सुष्ठु वार्यमनाधृष्टं रक्षस्विना . अस्मिन्ना वामायाने वाजिनीवसू विश्वा वामानि धीमहि . ऋग्वेद/8/22/18
  • सुप्रावीरस्तु स क्षयः प्र नु यामन्त्सुदानवः . ये नो अं होऽतिपिप्रति.1352 Samveda/1352
  • सुप्रावीरस्तु स क्षयः प्र नु यामन्त्सुदानवः . ये नो अंहोऽतिपिप्रति . ऋग्वेद/7/66/5
  • सुप्राव्यः प्राशुषाळेष वीरः सुष्वेः पक्तिं कृणुते केवलेन्द्रः. नासुष्वेरापिर्न सखा न जामिर्दुष्प्राव्योऽवहन्तेदवाचः .6. ऋग्वेद/4/25/6
  • सुप्रइतुः सूयवसो न पन्था दुर्नियन्तुः परिप्रीतो न मित्रः. अनर्वाणो अभि ये चक्षते नोऽपीवृता अपोर्णुवन्तो अस्थुः . ऋग्वेद/1/190/6
  • सुप्रजाः प्रजाः प्रजनयन् परीह्यभि रायस्पोषेण यजमानम्. सञ्जग्मानो दिवा पृथिव्या मन्थी मन्थिशोचिषा निरस्तो मर्को मन्थिनोऽधिष्ठानमसि .18. Yajurveda/7/18
  • सुप्रपाणा च वेशन्ता रेवान्त्सुप्रतिदिश्ययः. सुयभ्या कन्या᳡ कल्याणी तोता कल्पेषु संमिता . 9. आथर्ववेद/20/128/9
  • सुप्रतीके वयोवृधा यह्वी ॠतस्य मातरा. दोषामुषासमीमहे .6. ऋग्वेद/5/5/6
  • सुप्रवाचनं तव वीर वीर्यं1 यदेकेन क्रतुना विन्दसे वसु. जातूष्ठिरस्य प्र वयः सहस्वतो या चकर्थ सेन्द्र विश्वास्युक्थ्यः. ऋग्वेद/2/13/11
  • सुरावन्तं बर्हिषदं सुवीरं यज्ञं हिन्वन्ति महिषा नमोभिः. दधानाः सोमं दिवि देवतासु मदेमेन्द्रं यजमानाः स्वर्काः .32 . Yajurveda/19/32
  • सुरथाँ आतिथिग्वे स्वभीशूँरार्क्षे . आश्वमेधे सुपेशसः . ऋग्वेद/8/68/16
  • सुरुक्मे हि सुपेशसाधि श्रिया विराजतः. उषासावेह सीदताम् . ऋग्वेद/1/188/6
  • सुरूपकृत्नुमूतये सुदुघामिव गोदुहे . जुहूमसि द्यविद्यवि.1087 Samveda/1087
  • सुरूपकृत्नुमूतये सुदुघामिव गोदुहे . जुहूमसि द्यविद्यवि.160 Samveda/160
  • सुरूपकृत्नुमूतये सुदुघामिव गोदुहे. जुहूमसि द्यविद्यवि . 1. आथर्ववेद/20/57/1
  • सुरूपकृत्नुमूतये सुदुघामिव गोदुहे. जुहूमसि द्यविद्यवि . 1. आथर्ववेद/20/68/1
  • सुरूपकृत्नुमूतये सुदुघामिव गोदुहे. जुहूमसि द्यविद्यवि. ऋग्वेद/1/4/1
  • सुसंदृक्ते स्वनीक प्रतीकं वि यद्रुक्मो न रोचस उपाके. दिवो न ते तन्यतुरेति शुष्मश्चित्रो न सूरः प्रति चक्षि भानुम् .6. ऋग्वेद/7/3/6
  • सुसंदृशं त्वा वयं मघवन्वन्दिषीमहि. प्र नूनं पूर्णवन्धुरः स्तुतो याहि वशाँ अनु योजा न्विन्द्र ते हरी . ऋग्वेद/1/82/3
  • सुसंदृशं त्वा वयं प्रति पश्येम सूर्य . वि पश्येम नृचक्षसः . ऋग्वेद/10/158/5
  • सुसंकाशा मातृमृष्टेव योषाविस्तन्वं कृणुषे दृशे कम्. भद्रा त्वमुषो वितरं व्युच्छ न तत्ते अन्या उषसो नशन्त . ऋग्वेद/1/123/11
  • सुसमिद्धाय शोचिषे घृतं तीव्रं जुहोतन. अग्नये जातवेदसे .1. ऋग्वेद/5/5/1
  • सुसमिद्धाय शोचिषे घृतं तीव्रं जुहोतन. अग्नये जातवेदसे .2. Yajurveda/3/2
  • सुसमिद्धो न आवह देवाँ अग्ने हविष्मते. होतः पावक यक्षि च. ऋग्वेद/1/13/1
  • सुसन्दृशं त्वा वयं मघवन् वन्दिषीमहि. प्र नूनं पूर्णबन्धुर स्तुतो यासि वशाँ2.आनु योजा न्विंन्द्र ते हरी .52. Yajurveda/3/52
  • सुशंसो बोधि गृणते यविष्ठ्य मधुजिह्वः स्वाहुतः . प्रस्कण्वस्य प्रतिरन्नायुर्जीवसे नमस्या दैव्यं जनम् . ऋग्वेद/1/44/6
  • सुषारथिरश्वानिव yanmanuShyaa.nnneniiyate.abhiishubhirvaajina.aiva. हृत्प्रतिष्ठं यदजिरं जविष्ठं तन्मे मनः शिवसङ्कल्पमस्तु .6 . Yajurveda/34/6
  • सुषहा सोम तानि ते पुनानाय प्रभूवसो . वर्धा समुद्रमुक्थ्यम् . ऋग्वेद/9/29/3
  • सुषहा सोम तानि ते पुनानाय प्रभूवसो . वर्धा समुद्रमुक्थ्यम्.1767 Samveda/1767
  • सुषमिद्धो न आ वह देवां अग्ने हविष्मते . होतः पावक यक्षि च.1347 Samveda/1347
  • सुशेवो नो मृळयाकुरदृप्तक्रतुरवातः . भवा नः सोम शं हृदे . ऋग्वेद/8/79/7
  • सुशिल्पे बृहती मही पवमानो वृषण्यति . नक्तोषासा न दर्शते . ऋग्वेद/9/5/6
  • सुषोमे शर्यणावत्यार्जीके पस्त्यावति . ययुर्निचक्रया नरः . ऋग्वेद/8/7/29
  • सुश्रुतौकर्णौ भद्रश्रुतौ कर्णौ भद्रं श्लोकं श्रूयासम् .4. आथर्ववेद/16/2/4
  • सुश्रुतिश्चमोपश्रुतिश्च मा हासिष्टां सौपर्णं चक्षुरजस्रं ज्योतिः .5. आथर्ववेद/16/2/5
  • सुष्ठामा रथः सुयमा हरी ते मिम्यक्ष वज्रो नृपते गभस्तौ . शीभं राजन्त्सुपथा याह्यर्वाङ्वर्धाम ते पपुषो वृष्ण्यानि . ऋग्वेद/10/44/2
  • सुष्ठामा रथः सुयमा हरी ते मिम्यक्ष वज्रो नृपते गभस्तौ. शीभं राजन्सुपथा याह्यर्वाङ्वर्धाम ते पपुषो वृष्ण्यानि . 2. आथर्ववेद/20/94/2
  • सुष्टुभो वां वृषण्वसू रथे वाणीच्याहिता. उत वां ककुहो मृगः पृक्षः कृणोति वापुषो माध्वी मम श्रुतं हवम् .4. ऋग्वेद/5/75/4
  • सुष्टुतिं सुमतीवृधो रातिं सवितुरीमहे. प्र देवाय मतीविदे .12 . Yajurveda/22/12
  • सुषुमा यातमद्रिभिर्गोश्रीता मत्सरा इमे सोमासो मत्सरा इमे. आ राजाना दिविस्पृशास्मत्रा गन्तमुप नः. इमे वां मित्रावरुणा गवाशिरः सोमाः शुक्रा गवाशिरः . ऋग्वेद/1/137/1
  • सुषुम्णः सूर्यरश्मिश्चन्द्रमा गन्धर्वस्तस्य नक्षत्राण्यप्सरसो भेकुरयो नाम. स na.aida.m ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा .40 . Yajurveda/18/40
  • सुषुप्वांस ॠभवस्तदपृच्छतागोह्य क इदं नो अबूबुधत्. श्वानं वस्तो बोधयितारमब्रवीत्संवत्सर इदमद्या व्यख्यत . ऋग्वेद/1/161/13
  • सुषुप्वांसं न निरॄतेरुपस्थे सूर्यं न दस्रा तमसि क्षियन्तम्. शुभे रुक्मं न दर्शतं निखातमुदूपथुरश्विना वन्दनाय . ऋग्वेद/1/117/5
  • सुषूदत मृडत मृडया नस्तनूभ्यो मयस्तोकेभ्यस्कृधि . 4. आथर्ववेद/1/26/4
  • सुष्वाणास इन्द्र स्तुमसि त्वा सनिष्यन्तश्चित्तुविनृम्ण वाजम् . आ नो भर सुवितं यस्य कोना तना त्मना सह्यामात्वोताः.316 Samveda/316
  • सुष्वाणास इन्द्र स्तुमसि त्वा ससवांसश्च तुविनृम्ण वाजम् . आ नो भर सुवितं यस्य चाकन्त्मना तना सनुयाम त्वोताः . ऋग्वेद/10/148/1
  • सुष्वाणासो व्यद्रिभिश्चिताना गोरधि त्वचि . इषमस्मभ्यमभितः समस्वरन्वसुविदः . ऋग्वेद/9/101/11
  • सुष्वाणासो व्यद्रिभिश्चिताना गोरधि त्वचि . इषमस्मभ्यमभितः समस्वरन्वसुविदः.1103 Samveda/1103
  • सुत एति पवित्र आ त्विषिं दधान ओजसा . विचक्षाणो विरोचयन् . ऋग्वेद/9/39/3
  • सुत एति पवित्र आ त्विषिं दधान ओजसा . विचक्षाणो विरोचयन्.901 Samveda/901
  • सुत इन्दो पवित्र आ नृभिर्यतो वि नीयसे . इन्द्राय मत्सरिन्तमश्चमूष्वा नि षीदसि . ऋग्वेद/9/99/8
  • सुत इन्द्राय वायवे वरुणाय मरुद्भ्यः . सोमो अर्षति विष्णवे . ऋग्वेद/9/34/2
  • सुत इन्द्राय विष्णवे सोमः कलशे अक्षरत् . मधुमाँ अस्तु वायवे . ऋग्वेद/9/63/3
  • सुत इत्त्वं निमिश्ल इन्द्र सोमे स्तोमे ब्रह्मणि शस्यमान उक्थे. यद्वा युक्ताभ्यां मघवन्हरिभ्यां बिभ्रद्वज्रं बाह्वोरिन्द्र यासि .1. ऋग्वेद/6/23/1
  • सुतंभरो यजमानस्य सत्पतिर्विश्वासामूधः स धियामुदञ्चनः. भरद्धेनू रसविच्छिश्रिये पयोऽनुब्रुवाणो अध्येति न स्वपन् .13. ऋग्वेद/5/44/13
  • सुता अनु स्वमा रजोऽभ्यर्षन्ति बभ्रवः . इन्द्रं गच्छन्त इन्दवः . ऋग्वेद/9/63/6
  • सुता इन्द्राय वायवे सोमासो दध्याशिरः. निम्नं न यन्ति सिन्धवोऽभि प्रयः .7. ऋग्वेद/5/51/7
  • सुता इन्द्राय वायवे वरुणाय मरुद्भ्यः . सोमा अर्षन्ति विष्णवे . ऋग्वेद/9/33/3
  • सुता इन्द्राय वायवे वरुणाय मरुद्भ्यः . सोमा अर्षन्तु विष्णवे.766 Samveda/766
  • सुता इन्द्राय वज्रिणे सोमासो दध्याशिरः . पवित्रमत्यक्षरन् . ऋग्वेद/9/63/15
  • सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः . पवित्रवन्तो अक्षरं देवान्गच्छन्तु वो मदाः.872 Samveda/872
  • सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः . पवित्रवन्तो अक्षरन्देवान्गच्छन्तु वो मदाः . ऋग्वेद/9/101/4
  • सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः . पवित्रवन्तो अक्षरन्देवान्गच्छन्तु वो मदाः.547 Samveda/547
  • सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः. पवित्रवन्तो अक्षरन्देवान्गछन्तु वो मदाः . 4. आथर्ववेद/20/137/4
  • सुतावन्तस्त्वा वयं प्रयस्वन्तो हवामहे . इदं नो बर्हिरासदे . ऋग्वेद/8/65/6
  • सुतः सोमो असुतादिन्द्र वस्यानयं श्रेयाञ्चिकितुषे रणाय. एतं तितिर्व उप याहि यज्ञं तेन विश्वास्तविषीरा पृणस्व .4. ऋग्वेद/6/41/4
  • सुतपाव्ने सुता इमे शुचयो यन्ति वीतये. सोमासो दध्याशिरः . 3. आथर्ववेद/20/69/3
  • सुतपाव्ने सुता इमे शुचयो यन्ति वीतये. सोमासो दध्याशिरः. ऋग्वेद/1/5/5
  • सुते अध्वरे अधि वाचमक्रता क्रीळयो न मातरं तुदन्तः . वि षू मुञ्चा सुषुवुषो मनीषां वि वर्तन्तामद्रयश्चायमानाः . ऋग्वेद/10/94/14
  • सुतेसुते न्योकसे बृहद्बृहत एदरिः. इन्द्राय शूषमर्चति. ऋग्वेद/1/9/10
  • सुतेसुते न्यो᳡कसे बृहद्बृहत एदरिः. इन्द्राय शूषमर्चति .16. आथर्ववेद/20/71/16
  • सुत्रामाणं पृथिवीं द्यामनेहसं सुशर्माणमदितिं सुप्रणीतिम् . दैवीं नावं स्वरित्रामनागसमस्रवन्तीमा रुहेमा स्वस्तये . ऋग्वेद/10/63/10
  • सुत्रामाणं पृथिवीं द्यामनेहसं सुशर्माणमदितिं सुप्रणीतिम्. दैवीं नावं स्वरित्रामनागसो अस्रवन्तीमा रुहेमा स्वस्तये . 3. आथर्ववेद/7/6/3
  • सुत्रामाणं पृथिवीं द्यामनेहसं सुशर्माणमदितिं सुप्रणीतिम्. दैवीं नावं स्वरित्रामनागसमस्रवन्तीमा रुहेमा स्वस्तये .6 . Yajurveda/21/6
  • सूक्तवाकं प्रथममादिदग्निमादिद्धविरजनयन्त देवाः . स एषां यज्ञो अभवत्तनूपास्तं द्यौर्वेद तं पृथिवी तमापः . ऋग्वेद/10/88/8
  • सूक्तेभिर्वो वचोभिर्देवजुष्टैरिन्द्रा nva1ग्नी अवसे हुवध्यै. उक्थेभिर्हि ष्मा कवयः सुयज्ञा आविवासन्तो मरुतो यजन्ति .4. ऋग्वेद/5/45/4
  • सूनोर्मानेनाश्विना गृणाना वाजं विप्राय भुरणा रदन्ता. अगस्त्ये ब्रह्मणा वावृधाना सं विश्पलां नासत्यारिणीतम् . ऋग्वेद/1/117/11
  • सूनृता संनतिः क्षेमः स्वधोर्जामृतं सहः. उच्छिष्टे सर्वे प्रत्यञ्चः कामाः कामेन तातृपुः . 13. आथर्ववेद/11/7/13
  • सूनृतावन्तः सुभगा इरावन्तो हसामुदाः. अतृष्या अक्षुध्या स्त गृहा मास्मद्बिभीतन . 6. आथर्ववेद/7/60/6
  • सूपस्थाऽअद्य देवो वनस्पतिरभवदश्विभ्यां छागेन सरस्वत्यै meSheNendraaya.aRRiShabheNaakSh.Nstaan मेदस्तः प्रति पचतागृभीषतावीवृधन्त पुरोडाशैरपुरश्विना सरस्वतीन्द्रः सुत्रामा सुरासोमान् .60 . Yajurveda/21/60
  • सूर उपाके तन्वं1 दधानो वि यत्ते चेत्यमृतस्य वर्पः. मृगो न हस्ती तविषीमुषाणः सिंहो न भीम आयुधानि बिभ्रत् .14. ऋग्वेद/4/16/14
  • सूरश्चक्रं प्र बृहज्जात ओजसा प्रपित्वे वाचमरुणो मुषायतीशान आ मुषायति. उशना यत्परावतोऽजगन्नूतये कवे. सुम्नानि विश्वा मनुषेव तुर्वणिरहा विश्वेव तुर्वणिः . ऋग्वेद/1/130/9
  • सूरश्चिदा हरितो अस्य रीरमदिन्द्रादा कश्चिद्भयतज तवीयसः . भीमस्य वृष्णो जठरादभिश्वसो दिवेदिवे सहुरिः स्तन्नबाधितः . ऋग्वेद/10/92/8
  • सूरश्चिद्रथं परितक्म्यायां पूर्वं करदुपरं जूजुवांसम्. भरच्चक्रमेतशः सं रिणाति पुरो दधत्सनिष्यति क्रतुं नः .11. ऋग्वेद/5/31/11
  • सूरिरसि वर्चोधा असि तनूपानो .असि. आप्नुहि श्रेयांसमति समं क्राम . 4. आथर्ववेद/2/11/4
  • सूरो न यस्य दृशतिररेपा भीमा यदेति शुचतस्त आ धीः. हेषस्वतः शुरुधो नायमक्तोः कुत्रा चिद्रण्वो वसतिर्वनेजाः .3. ऋग्वेद/6/3/3
  • सूर्य चक्षुषा मा पाहि स्वाहा . 3. आथर्ववेद/2/16/3
  • सूर्य एनं दिवः प्र णुदतां न्यो᳡षतु . 73. आथर्ववेद/12/5/73
  • सूर्य यत्ते .अर्चिस्तेन तं प्रत्यर्च yo3 .अस्मान्द्वेष्टि यं वयं द्विष्मः . 3. आथर्ववेद/2/21/3
  • सूर्य यत्ते हरस्तेन तं प्रति हर yo3 .अस्मान्द्वेष्टि यं वयं द्विष्मः . 2. आथर्ववेद/2/21/2
  • सूर्य यत्ते शोचिस्तेन तं प्रति शोच yo3 .अस्मान्द्वेष्टि यं वयं द्विष्मः . 4. आथर्ववेद/2/21/4
  • सूर्य यत्ते तपस्तेन तं प्रति तप yo3 .अस्मान्द्वेष्टि यं वयं द्विष्मः . 1. आथर्ववेद/2/21/1
  • सूर्य यत्ते तेजस्तेन तमतेजसं कृणु yo3 .अस्मान्द्वेष्टि यं वयं द्विष्मः .5. आथर्ववेद/2/21/5
  • suurya.aekaakii चरति चन्द्रमा जायते पुनः. अग्निर्हिमस्य भेषजं भूमिरावपनं महत्.10 . Yajurveda/23/10
  • सूर्यं चक्षुर्गच्छतु वातमात्मा द्यां च गच्छ पृथिवीं च धर्मणा . अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रति तिष्ठा शरीरैः . ऋग्वेद/10/16/3
  • सूर्यं चक्षुषागच्छ वातमात्मना दिवं च गच्छ पृथिवीं च धर्मभिः. अपो वा गच्छ यदि तत्रते हितमोषधीषु प्रति तिष्ठा शरीरैः .7. आथर्ववेद/18/2/7
  • सूर्यं ते द्यावापृथिवीवन्तमृच्छन्तु. ये माऽघायव प्रतीच्याः दिशो᳡.अभिदासात् . 5. आथर्ववेद/19/18/5
  • सूर्याभ्यां स्वाहा . 24. आथर्ववेद/19/23/24
  • सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् . दिवं च पृथिवीं चान्तरिक्षमथो स्वः . ऋग्वेद/10/190/3
  • सूर्याया वहतुः प्रागात्सविता यमवासृजत् . अघासु हन्यन्ते गावोऽर्जुन्योः पर्युह्यते . ऋग्वेद/10/85/13
  • सूर्यायावहतुः प्रागात्सविता यमवासृजत्. मघासु हन्यन्ते गावः फल्गुनीषुव्यु᳡ह्यते .13. आथर्ववेद/14/1/13
  • सूर्यायै देवेभ्यो मित्राय वरुणाय च . ये भूतस्य प्रचेतस इदं तेभ्योऽकरं नमः . ऋग्वेद/10/85/17
  • सूर्यायैदेवेभ्यो मित्राय वरुणाय च. ये भूतस्य प्रचेतसस्तेभ्य इदमकरं नमः.46. आथर्ववेद/14/2/46
  • सूर्यमृतं तमसो ग्राह्या अधि देवा मुञ्चन्तो असृजन्निरेणसः. एवाहं त्वां क्षेत्रियान्निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्. अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् . 8. आथर्ववेद/2/10/8
  • सूर्यनावमारुक्षः शतारित्रां स्वस्तये. रात्रिं मात्यपीपरोऽहः सत्रातिपारय .26. आथर्ववेद/17/1/26
  • सूर्यरश्मिर्हरिकेशः पुरस्तात् सविता ज्योतिरुदयाँ2.आजस्रम्. तस्य पूषा प्रसवे याति विद्वान्त्सम्पश्यन् विश्वा भुवनानि गोपाः .58 . Yajurveda/17/58
  • सूर्यरश्मिर्हरिकेशः पुरस्तात्सविता ज्योतिरुदयाँ अजस्रम् . तस्य पूषा प्रसवे याति विद्वान्त्सम्पश्यन्विश्वा भुवनानि गोपाः . ऋग्वेद/10/139/1
  • सूर्यश्चक्षुर्वातः प्राणं पुरुषस्य वि भेजिरे. अथास्येतरमात्मानं देवाः प्रायच्छन्नग्नये . 31. आथर्ववेद/11/8/31
  • सूर्यश्चक्षुषामधिपतिः स मावतु. अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा . 9. आथर्ववेद/5/24/9
  • सूर्यस्य चक्षुरारोहाग्नेरक्ष्णः कनीनकम्. यत्रैतशेभिरीयसे भ्राजमानो विपश्चिता .32. Yajurveda/4/32
  • सूर्यस्य रश्मीननु याः सञ्चरन्ति मरीचीर्वा या अनुसञ्चरन्ति. यासामृषभो दूरतो वाजिनीवान्त्सद्यः सर्वान्लोकान्पर्येति रक्षन्. स न ऐतु होममिमं जुषाणो3.अन्तरिक्षेण सह वाजिनीवान् . 5. आथर्ववेद/4/38/5
  • सूर्यस्याश्वा हरयः केतुमन्तः सदा वहन्त्यमृताः सुखं रथम्. घृतपावा रोहितो भ्राजमानो दिवं देवः पृषतीमा विवेश . 24. आथर्ववेद/13/1/24
  • सूर्यस्यावृतमन्वावर्ते दक्षिणामन्वावृतम्. सा मे द्रविणं यच्छतु सा मे ब्राह्मणवर्चसम् . 37. आथर्ववेद/10/5/37
  • सूर्यस्येव रश्मयो द्रावयित्नवो मत्सरासः प्रसुपः साकमीरते . तन्तुं ततं परि सर्गास आशवो नेन्द्रादृते पवते धाम किं चन . ऋग्वेद/9/69/6
  • सूर्यस्येव रश्मयो द्रावयित्नवो मत्सरासः प्रसुतः साकमीरते . तन्तुं ततं परि सर्गास आशवो नेन्द्रादृते पवते धाम किं चन.1370 Samveda/1370
  • सूर्यस्येव वक्षथो ज्योतिरेषां समुद्रस्येव महिमा गभीरः. वातस्येव प्रजवो नान्येन स्तोमो वसिष्ठा अन्वेतवे वः .8. ऋग्वेद/7/33/8
  • सूर्यत्वचस स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा सूर्यत्वचस स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त सूर्यवर्चस स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा सूर्यवर्चस स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त मान्दा स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा मान्दा स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त व्रजक्षित स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा व्रजक्षित स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त वाशा स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा वाशा स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त शविष्ठा स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा शविष्ठा स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त शक्वरी स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा शक्वरी स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त जनभृत स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा जनभृत स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त विश्वभृत स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा विश्वभृत स्थ राष्ट्रदा राष्ट्रममुष्मै दत्तापः स्वराज स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त. मधुमतीर्मधुमतीभिः पृच्यन्तां महि क्ष Yajurveda/10/4
  • सूर्ये विषमा सजामि दृतिं सुरावतो गृहे. सो चिन्नु न मराति नो वयं मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार . ऋग्वेद/1/191/10
  • सूर्यो देवीमुषसं रोचमानां मर्यो न योषामभ्येति पश्चात्. यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम् . ऋग्वेद/1/115/2
  • सूर्यो देवीमुषसं रोचमानां मर्यो न योषामभ्ये᳡ति पश्चात्. यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम् .15. आथर्ववेद/20/107/15
  • सूर्यो दिवोदक्रामत्तां पुरं प्र णयामि वः. तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु . 3. आथर्ववेद/19/19/3
  • सूर्यो द्यां सूर्यः पृथिवीं सूर्य आपोऽति पश्यति. सूर्यो भूतस्यैकं चक्षुरा रुरोह दिवं महीम् . 45. आथर्ववेद/13/1/45
  • सूर्यो मा द्यावापृथिवीभ्यां प्रतीच्या दिशः पातु तस्मिन्क्रमे तस्मिञ्छ्रये तां पुरं प्रैमि. स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा . 5. आथर्ववेद/19/17/5
  • सूर्यो माह्नःपात्वग्निः पृथिव्या वायुरन्तरिक्षाद्यमो मनुष्ये᳡भ्यः सरस्वतीपार्थिवेभ्यः .4. आथर्ववेद/16/4/4
  • सूर्यो मे चक्षुर्वातः प्राणोन्तरिक्षमात्मा पृथिवी शरीरम्. अस्तृतो नामाहमयमस्मि स आत्मानं नि दधे द्यावापृथिवीभ्यां गोपीथाय . 7. आथर्ववेद/5/9/7
  • सूर्यो नो दिवस्पातु वातो अन्तरिक्षात् . अग्निर्नः पार्थिवेभ्यः . ऋग्वेद/10/158/1
  • सूर्यो रश्मिं यथा सृजा त्वा यच्छन्तु मे गिरः . निम्नमापो न सध्र्यक् . ऋग्वेद/8/32/23
  • suuryya.aekaakii चरति चन्द्रमा जायते पुनः. अग्निर्हिमस्य भेषजं भूमिरावपनं महत्.46 . Yajurveda/23/46
  • सूषा व्यूर्णोतु वि योनिं हापयामसि. श्रथया सूषणे त्वमव त्वं बिष्कले सृज . 3. आथर्ववेद/1/11/3
  • सूयवसाद्भगवती हि भूया अधा वयं भगवन्तः स्याम. अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती . 20. आथर्ववेद/9/10/20
  • सूयवसाद्भगवती हि भूया अधा वयं भगवन्तः स्याम. अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती .11. आथर्ववेद/7/73/11
  • सूयवसाद्भगवती हि भूया अथो वयं भगवन्तः स्याम. अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती . ऋग्वेद/1/164/40
  • सुवीरं रयिमा भर जातवेदो विचर्षणे. जहि रक्षांसि सुक्रतो .29. ऋग्वेद/6/16/29
  • सुवीरासो वयं धना जयेम सोम मीढ्वः . पुनानो वर्ध नो गिरः . ऋग्वेद/9/61/23
  • सुवीरस्ते जनिता मन्यत द्यौरिन्द्रस्य कर्ता स्वपस्तमो भूत्. य ईं जजान स्वर्यं सुवज्रमनपच्युतं सदसो न भूम .4. ऋग्वेद/4/17/4
  • सुवीरो वीरान् प्रजनयन् परीह्यभि रायस्पोषेण यजमानम्. सञ्जग्मानो दिवा पृथिव्या शुक्रः शुक्रशोचिषा निरस्तः शण्डः शुक्रस्याधिष्ठानमसि .13. Yajurveda/7/13
  • सुवीर्यं स्वश्व्यं सुगव्यमिन्द्र दद्धि नः . होतेव पूर्वचित्तये प्राध्वरे . ऋग्वेद/8/12/33
  • सुविज्ञानं चिकितुषे जनाय सच्चासच्च वचसी पस्पृधाते . तयोर्यत्सत्यं यतरदृजीयस्तदित्सोमोऽवति हन्त्यासत् . ऋग्वेद/7/104/12
  • सुविज्ञानं चिकितुषे जनाय सच्चासच्च वचसी पस्पृधाते. तस्योर्यत्सत्यं यतरदृजीयस्तदित्सोमोऽवति हन्त्यासत् . 12. आथर्ववेद/8/4/12
  • सुवितस्य मनामहेऽति सेतुं दुराव्यम् . साह्वांसो दस्युमव्रतम् . ऋग्वेद/9/41/2
  • सुवितस्य मनामहेऽति सेतुं दुराय्यम् . साह्याम दस्युमव्रतम्.893 Samveda/893
  • सुविवृतं सुनिरजमिन्द्र त्वादातमिद्यशः. गवामप व्रजं वृधि कृणुष्व राधो अद्रिवः. ऋग्वेद/1/10/7
  • सुवृद्रथो वर्तते यन्नभि क्षां यत्तिष्ठथः क्रतुमन्तानु पृक्षे. वपुर्वपुष्या सचतामियं गीर्दिवो दुहित्रोषसा सचेथे . ऋग्वेद/1/183/2
  • सुयामंश्चाक्षुष.7. आथर्ववेद/16/7/7
  • सुयुग्भिरश्वैः सुवृता रथेन दस्राविमं शृणुतं श्लोकमद्रेः. किमङ्ग वां प्रत्यवर्तिं गमिष्ठाहुर्विप्रासो अश्विना पुराजाः. ऋग्वेद/3/58/3
  • सुयुग्वहन्ति प्रति वामृतेनोर्ध्वा भवन्ति पितरेव मेधाः. जरेथामस्मद्वि पणेर्मनीषां युवोरवश्चकृमा यातमर्वाक्. ऋग्वेद/3/58/2
  • स्व आ दमे सुदुघा यस्य धेनुः स्वधां पीपाय सुभ्वन्नमत्ति. सो अपां नपादूर्जयन्नप्स्व1न्तर्वसुदेयाय विधते वि भाति. ऋग्वेद/2/35/7
  • स्व आ यस्तुभ्यं दम आ विभाति नमो वा दाशादुशतो अनु द्यून्. वर्धो अग्ने वयो अस्य द्विबर्हा यासद्राया सरथं यं जुनासि . ऋग्वेद/1/71/6
  • sva1र्ण वस्तोरुषसामरोचि यज्ञं तन्वाना उशिजो न मन्म. अग्निर्जन्मानि देव आ वि विद्वान्द्रवद्दूतो देवयावा वनिष्ठः .2. ऋग्वेद/7/10/2
  • sva1र्यद्वेदि सुदृशीकमर्कैर्महि ज्योती रुरुचुर्यद्ध वस्तोः. अन्धा तमांसि दुधिता विचक्षे नृभ्यश्चकार नृतमो अभिष्टौ . 4. आथर्ववेद/20/77/4
  • sva1र्यद्वेदि सुदृशीकमर्कैर्महि ज्योती रुरुचुर्यद्ध वस्तोः. अन्धा तमांसि दुधिता विचक्षे नृभ्यश्चकार नृतमो अभिष्टौ .4. ऋग्वेद/4/16/4
  • sva1र्यन्तो नापेक्षन्त आ द्यां रोहन्ति रोदसी. यज्ञं ये विश्वतोधारं सुविद्वांसो वितेनिरे . 4. आथर्ववेद/4/14/4
  • स्वादवः सोमा आ याहि श्रीताः सोमा आ याहि . शिप्रिन्नृषीवः शचीवो नायमच्छा सधमादम् . ऋग्वेद/8/2/28
  • स्वाध्यो दिव आ सप्त यह्वी रायो दुरो व्यृतज्ञा अजानन्. विदद्गव्यं सरमा दृळ्हमूर्वं येना नु कं मानुषी भोजते विट् . ऋग्वेद/1/72/8
  • स्वाध्यो3 वि दुरो देवयन्तोऽशिश्रयू रथयुर्देवताता. पूर्वी शिशुं न मातरा रिहाणे समग्रुवो न समनेष्वञ्जन् .5. ऋग्वेद/7/2/5
  • स्वादिष्ठया मदिष्ठया पवस्व सोम धारया . इन्द्राय पातवे सुतः . ऋग्वेद/9/1/1
  • स्वादिष्ठया मदिष्ठया पवस्व सोम धारया . इन्द्राय पातवे सुतः.468 Samveda/468
  • स्वादिष्ठया मदिष्ठया पवस्व सोम धारया . इन्द्राय पातवे सुतः.689 Samveda/689
  • स्वादिष्ठया मदिष्ठया पवस्व सोम धारया. इन्द्राय पातवे सुतः .25 . Yajurveda/26/25
  • स्वादो पितो मधो पितो वयं त्वा ववृमहे. अस्माकमविता भव . ऋग्वेद/1/187/2
  • स्वादोरभक्षि वयसः सुमेधाः स्वाध्यो वरिवोवित्तरस्य . विश्वे यं देवा उत मर्त्यासो मधु ब्रुवन्तो अभि संचरन्ति . ऋग्वेद/8/48/1
  • स्वादोरित्था विषूवतो मधोः पिबन्ति गौर्यः . या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभथा वस्वीरनु स्वराज्यम्.409 Samveda/409
  • स्वादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः . या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभसे वस्वीरनु स्वराज्यम्.1005 Samveda/1005
  • स्वादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः. या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभसे वस्वीरनु स्वराज्यम् . ऋग्वेद/1/84/10
  • स्वादोरित्था विषूवतो मध्वः पिबन्ति गौर्य᳡H. या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभसे वस्वीरनु स्वराज्यम् . 1. आथर्ववेद/20/109/1
  • स्वादुः पवस्व दिव्याय जन्मने स्वादुरिन्द्राय सुहवीतुनाम्ने . स्वादुर्मित्राय वरुणाय वायवे बृहस्पतये मधुमाँ अदाभ्यः . ऋग्वेद/9/85/6
  • स्वादुषंसदः पितरो वयोधाः कृच्छ्रेश्रितः शक्तीवन्तो गभीराः. चित्रसेना इषुबला अमृध्राः सतोवीरा उरवो व्रातसाहाः .9. ऋग्वेद/6/75/9
  • स्वादुषं सदः पितरो वयोधाः कृच्छ्रेश्रितः शक्तींवन्तो गभीराः. चित्रसेनाऽइषुबलाऽअमृध्राः सतोवीराऽउरवो व्रातसाहाः .46 . Yajurveda/29/46
  • स्वादुष्किलायं मधुमाँ उतायं तीव्रः किलायं रसवाँ उतायम्. उतो nva1स्य पपिवांसमिन्द्रं न कश्चन सहत आहवेषु .1. ऋग्वेद/6/47/1
  • स्वादुष्किलायंमधुमाँ उतायं तीव्रः किलायं रसवाँ उतायम्. उतो nva1स्यपपिवांसमिन्द्रं न कश्चन सहत आहवेषु .48. आथर्ववेद/18/1/48
  • स्वादुष्टे अस्तु संसुदे मधुमान्तन्वे3 तव . सोमः शमस्तु ते हृदे . ऋग्वेद/8/17/6
  • स्वादुष्टे अस्तु संसुदे मधुमान्तन्वे तव. सोमः शमस्तु ते हृदे .3. आथर्ववेद/20/4/3
  • स्वाद्वीं त्वा स्वादुना तीव्रां तीव्रेणामृताममृतेन. मधुमतीं मधुमता सृजामि संसोमेन. सोमोऽस्यश्विभ्यां पच्यस्व सरस्वत्यै पच्यस्वेन्द्राय सुत्राम्णे पच्यस्व .1 . Yajurveda/19/1
  • स्वाहा मरुद्भिः परि श्रीयस्व दिवः संस्पृशस्पाहि. मधु मधु मधु .13 . Yajurveda/37/13
  • स्वाहा प्राणेभ्यः साधिपतिकेभ्यः. पृथिव्यै स्वाहाऽग्नये स्वाहाऽन्तरिक्षाय स्वाहा वायवे स्वाहा. दिवे स्वाहा. सूर्याय स्वाहा .1 . Yajurveda/39/1
  • स्वाहा पूष्णे शरसे स्वाहा ग्रावभ्यः स्वाहा प्रतिरवेभ्यः. स्वाहा pitRRibhya.a ऊर्ध्वबर्हिर्भ्यो घर्मपावभ्यः स्वाहा द्यावापृथिवीभ्यां स्वाहा विश्वेभ्यो देवेभ्यः .15 . Yajurveda/38/15
  • स्वाहा रुद्राय रुद्रहूतये स्वाहा सं ज्योतिषा ज्योतिः. अहः केतुना जुषतां सुज्योतिर्ज्योतिषा स्वाहा. रात्रिः केतुना जुषतां सुज्योतिर्ज्योतिषा स्वाहा. मधु हुतमिन्द्रतमेऽअग्नावश्याम ते देव घर्म नमस्तेऽअस्तु मा मा हिंसीः .16 . Yajurveda/38/16
  • स्वाहा यज्ञं कृणोतनेन्द्राय यज्वनो गृहे. तत्र देवाँ उप ह्वये. ऋग्वेद/1/13/12
  • स्वाहा यज्ञं मनसः स्वाहोरोरन्तरिक्षात् स्वाहा द्यावापृथिवीभ्यां स्वाहा वातादारभे स्वाहा .6. Yajurveda/4/6
  • स्वाहा यज्ञं वरुणः. सुक्षत्रो भेषजं करत्. अतिच्छन्दाऽइन्द्रियं बृहदृषभो गौर्वयो दधुः .22 . Yajurveda/21/22
  • स्वाहाग्नये वरुणाय स्वाहेन्द्राय मरुद्भ्यः. स्वाहा देवेभ्यो हविः .11. ऋग्वेद/5/5/11
  • स्वाहाकारेणान्नादेनान्नमत्ति य एवं वेद .16. आथर्ववेद/15/14/16
  • स्वाहाकृतान्या गह्युप हव्यानि वीतये. इन्द्रा गहि श्रुधी हवं त्वां हवन्ते अध्वरे . ऋग्वेद/1/142/13
  • स्वाहाकृतः शुचिर्देवेषु यज्ञो यो अश्विनोश्चमसो देवपानः. तमु विश्वे अमृतासो जुषाणा गन्धर्वस्य प्रत्यास्ना रिहन्ति . 3. आथर्ववेद/7/73/3
  • स्वाहाकृतस्य तृम्पतं सुतस्य देवावन्धसः . आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे . ऋग्वेद/8/35/24
  • स्वाक्तं मे द्यावापृथिवी स्वाक्तं मित्रो अकरयम्. स्वाक्तं मे ब्रह्मणस्पतिः स्वाक्तं सविता करत् .1. आथर्ववेद/7/30/1
  • स्वासदसि सूषाअमृतो मर्त्येश्वा .2. आथर्ववेद/16/4/2
  • स्वासस्थेभवतमिन्दवे नो युजे वां ब्रह्म पूर्व्यं नमोभिः. वि श्लोक एतिपथ्ये᳡व सूरिः शृण्वन्तु विश्वे अमृतास एतत् .39. आथर्ववेद/18/3/39
  • स्वावृग्देवस्यामृतं यदी गोरतो जातासो धारयन्त उर्वी . विश्वे देवा अनु तत्ते यजुर्गुर्दुहे यदेनी दिव्यं घृतं वाः . ऋग्वेद/10/12/3
  • स्वावृग्देवस्यामृतं यदी गोरतो जातासो धारयन्त उर्वी. विश्वे देवाअनु तत्ते यजुर्गुर्दुहे यदेनी दिव्यं घृतं वाः .32. आथर्ववेद/18/1/32
  • स्वायसा असयः सन्ति नो गृहे विद्मा ते कृत्ये यतिधा परूंषि. उत्तिष्ठैव परेहीतोऽज्ञाते किमिहेच्छसि . 20. आथर्ववेद/10/1/20
  • स्वायुधं स्ववसं सुनीथं चतुःसमुद्रं धरुणं रयीणाम् . चर्कृत्यं शंस्यं भूरिवारमस्मभ्यं चित्रं वृषणं रयिं दाः . ऋग्वेद/10/47/2
  • स्वायुधास इष्मिणः सुनिष्का उत स्वयं तन्वः1 शुम्भमानाः .11. ऋग्वेद/7/56/11
  • स्वायुधः पवते देव इन्दुरशस्तिहा वृजनं रक्षमाणः . पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः . ऋग्वेद/9/87/2
  • स्वायुधः पवते देव इन्दुरशस्तिहा वृजना रक्षमाणः . पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः.678 Samveda/678
  • स्वायुधः सोतृभिः पूयमानोऽभ्यर्ष गुह्यं चारु नाम . अभि वाजं सप्तिरिव श्रवस्याभि वायुमभि गा देव सोम . ऋग्वेद/9/96/16
  • svaayudhasya te sato bhuvanasya pate vayam . indo sakhitvamushmasi . Rigveda/9/31/6
  • स्वाङ्कृतोऽसि vishvebhya.aindriyebhyo दिव्येभ्यः पार्थिवेभ्यो मनस्त्वाष्टु स्वाहा त्वा सुभव सूर्याय देवेभ्यस्त्वा mariichipebhya.audaanaaya त्वा .6. Yajurveda/7/6
  • स्वाङ्कृतोऽसि vishvebhya.aindriyebhyo दिव्येभ्यः पार्थिवेभ्यो मनस्त्वाष्टु स्वाहा त्वा सुभव सूर्याय देवेभ्यस्त्वा मरीचिपेभ्यो देवांशो यस्मै त्वेडे तत्सत्यमुपरिप्रुता भङ्गेन hato.n.asau फट् प्राणाय त्वा व्यानाय त्वा .3. Yajurveda/7/3
  • स्वदस्व हव्या समिषो दिदीह्यस्मद्र्य1क्सं मिमीहि श्रवांसि. विश्वाँ अग्ने पृत्सु ताञ्जेषि शत्रूनहा विश्वा सुमना दीदिही नः. ऋग्वेद/3/54/22
  • स्वधाकारेण पितृभ्यो यज्ञेन देवताभ्यः. दानेन राजन्यो᳡ वशाया मातुर्हेडं न गच्छति . 32. आथर्ववेद/12/4/32
  • स्वधाकारेणान्नादेनान्नमत्ति य एवं वेद .14. आथर्ववेद/15/14/14
  • स्वधामनु श्रियं नरो महि त्वेषा अमवन्तो वृषप्सवः . वहन्ते अह्रुतप्सवः . ऋग्वेद/8/20/7
  • स्वधापितृभ्यः पृथिविषद्भ्यः .78. आथर्ववेद/18/4/78
  • स्वधापितृभ्यो अन्तरिक्षसद्भ्यः .79. आथर्ववेद/18/4/79
  • स्वधापितृभ्यो दिविषद्भ्यः .80. आथर्ववेद/18/4/80
  • स्वधास्तु मित्रावरुणा विपश्चिता प्रजावत्क्षत्रं मधुनेह पिन्वतम्. बाधेथां दूरं निरृतिं पराचैः कृतं चिदेनः प्र मुमुक्तमस्मत् . 2. आथर्ववेद/6/97/2
  • स्वधया परिहिता श्रद्धया पर्यूढा दीक्षया गुप्ता यज्ञे प्रतिष्ठिता लोको निधनम् . 3. आथर्ववेद/12/5/3
  • स्वध्वरा करति जातवेदा यक्षद्देवाँ अमृतान्पिप्रयच्च .4. ऋग्वेद/7/17/4
  • स्वध्वरासो मधुमन्तो अग्नय उस्रा जरन्ते प्रति वस्तोरश्विना. यन्निक्तहस्तस्तरणिर्विचक्षणः सोमं सुषाव मधुमन्तमद्रिभिः .5. ऋग्वेद/4/45/5
  • स्वगा त्वा देवेभ्यः प्रजापतये ब्रह्मन्नश्वं भन्त्स्यामि देवेभ्यः प्रजापतये तेन राध्यासम्. तं बधान देवेभ्यः प्रजापतये तेन राध्नुहि .4 . Yajurveda/22/4
  • स्वग्नयो हि वार्यं देवासो दधिरे च नः. स्वग्नयो मनामहे. ऋग्वेद/1/26/8
  • स्वग्नयो वो अग्निभिः स्याम सूनो सहस ऊर्जां पते . सुवीरस्त्वमस्मयुः . ऋग्वेद/8/19/7
  • स्वः स्वाय धायसे कृणुतामृत्विगृत्विजम्. स्तोमं यज्ञं चादरं वनेमा ररिमा वयम्. ऋग्वेद/2/5/7
  • स्वैर्दक्षैर्दक्षपितेह सीद देवानांसुम्ने बृहते रणाय. पितेवैधि suunava.aaa सुशेवा स्वावेशा तन्वां संविशस्वाश्विनाध्वर्यू सादयतामिह त्वा .3 . Yajurveda/14/3
  • स्वमेतदच्छायन्ति यद्वशां ब्राह्मणा अभि. यथैनानन्यस्मिञ्जिनीयादेवास्या निरोधनम् . 15. आथर्ववेद/12/4/15
  • स्वना न यस्य भामासः पवन्ते रोचमानस्य बृहतः सुदिवः . ज्येष्ठेभिर्यस्तेजिष्ठैः क्रीळुमद्भिर्वर्षिष्ठेभिर्भानुभिर्नक्षति द्याम् . ऋग्वेद/10/3/5
  • स्वनो न वोऽमवान्रेजयद्वृषा त्वेषो ययिस्तविष एवयामरुत्. येना सहन्त ॠञ्जत स्वरोचिषः स्थारश्मानो हिरण्ययाः स्वायुधास इष्मिणः .5. ऋग्वेद/5/87/5
  • स्वप्न स्वप्नाभिकरणेन सर्वं नि ष्वापया जनम्. ओत्सूर्यमन्यान्त्स्वापयाव्युषं जागृतादहमिन्द्र इवारिष्टो अक्षितः . 7. आथर्ववेद/4/5/7
  • स्वप्नं सुप्त्वा यदि पश्यासि पापं मृगः सृतिं यति धावादजुष्टाम्. परिक्षवाच्छकुनेः पापवादादयं मणिर्वरणो वारयिष्यते . 6. आथर्ववेद/10/3/6
  • स्वप्नेनाभ्युप्या चुमुरिं धुनिं च जघन्थ दस्युं प्र दभीतिमावः. रम्भी चिदत्र विविदे हिरण्यं सोमस्य ता मद इन्द्रश्चकार. ऋग्वेद/2/15/9
  • स्वप्नो वै तन्द्रीर्निरृतिः पाप्मानो नाम देवताः. जरा खालत्यं पालित्यं शरीरमनु प्राविशन् . 19. आथर्ववेद/11/8/19
  • स्वप्तु माता स्वप्तु पिता स्वप्तु श्वा स्वप्तु विश्पतिः. स्वपन्त्वस्यै ज्ञातयः स्वप्त्वयमभितो जनः . 6. आथर्ववेद/4/5/6
  • स्वराडसि सपत्नहा सत्रराडस्यभिमातिहा जनराडसि रक्षोहा सर्वराडस्यमित्रहा .24. Yajurveda/5/24
  • स्वराडस्युदीची दिङ्मरुतस्ते देवाऽअधिपतयः सोमो हेतीनां प्रतिधर्त्तैकविंशस्त्वा स्तोमः पृथिव्यां श्रयतु निष्केवल्यमुक्थमव्यथायै स्तभ्नातु वैराजंसाम pratiShThityaa.aantarikSha.aRRiShayastvaa प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्त्ता चायमधिपतिश्च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु .13 . Yajurveda/15/13
  • स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः . कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः . ऋग्वेद/8/33/2
  • स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः . कदा सुतं तृषाण ओक आ गमदिन्द्र स्वब्दीव वं सगः.865 Samveda/865
  • स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः. कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः . 15. आथर्ववेद/20/57/15
  • स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः. कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः . 2. आथर्ववेद/20/52/2
  • स्वर्भानोरध यदिन्द्र माया अवो दिवो वर्तमाना अवाहन्. गूळ्हं सूर्यं तमसापव्रतेन तुरीयेण ब्रह्मणाविन्ददत्रिः .6. ऋग्वेद/5/40/6
  • स्वर्गं लोकमभि नो नयासि सं जायया सह पुत्रैः स्याम. गृह्णामि हस्तमनु मैत्वत्र मा नस्तारीन्निरृतिर्मो अरातिः . 17. आथर्ववेद/12/3/17
  • स्वर्जेषे भर आप्रस्य वक्मन्युषर्बुधः स्वस्मिन्नञ्जसि क्राणस्य स्वस्मिन्नञ्जसि. अहन्निन्द्रो यथा विदे शीर्ष्णाशीर्ष्णोपवाच्यः. अस्मत्रा ते सध्र्यक्सन्तु रातयो भद्रा भद्रस्य रातयः . ऋग्वेद/1/132/2
  • स्वर्जितं महि मन्दानमन्धसो हवामहे परि शक्रं सुताँ उप . इमं नो यज्ञमिह बोध्या गहि स्पृधो जयन्तं मघवानमीमहे . ऋग्वेद/10/167/2
  • स्वर्ण घर्मः स्वाहा स्वंर्णार्कः स्वाहा स्वंर्ण शुक्रः स्वाहा स्वंर्ण ज्योतिः स्वाहा स्वंर्ण सूर्यः स्वाहा .50 . Yajurveda/18/50
  • स्वर्णरमन्तरिक्षाणि रोचना द्यावाभूमी पृथिवीं स्कम्भुरोजसा . पृक्षा इव महयन्तः सुरातयो देवाः स्तवन्ते मनुषाय सूरयः . ऋग्वेद/10/65/4
  • स्वर्विदो रोहितस्य ब्रह्मणाग्निः समिध्यते. तस्माद्घ्रंसस्तस्माद्धिमस्तस्माद्यज्ञो᳡जायत . 48. आथर्ववेद/13/1/48
  • स्वर्यन्तो naapekShanta.aaa द्यां रोहन्ति रोदसी. यज्ञं ये विश्वतोधारं सुविद्वांसो वितेनिरे .68 . Yajurveda/17/68
  • स्वसा स्वस्रे ज्यायस्यै योनिमारैगपैत्यस्याः प्रतिचक्ष्येव. व्युच्छन्ती रश्मिभिः सूर्यस्याञ्ज्यङ्क्ते समनगा इव व्राः . ऋग्वेद/1/124/8
  • स्वश्वा सिन्धुः सुरथा सुवासा हिरण्ययी सुकृता वाजिनीवती . ऊर्णावती युवतिः सीलमावत्युताधि वस्ते सुभगा मधुवृधम् . ऋग्वेद/10/75/8
  • स्वश्वा यशसा यातमर्वाग्दस्रा निधिं मधुमन्तं पिबाथः . वि वां रथो वध्वा3 यादमानोऽन्तान्दिवो बाधते वर्तनिभ्याम् . ऋग्वेद/7/69/3
  • स्वस्तये वाजिभिश्च प्रणेतः सं यन्महीरिष आसत्सि पूर्वीः. रायो वन्तारो बृहतः स्यामास्मे अस्तु भग इन्द्र प्रजावान्. ऋग्वेद/3/30/18
  • स्वस्तये वायुमुप ब्रवामहै सोमं स्वस्ति भुवनस्य यस्पतिः. बृहस्पतिं सर्वगणं स्वस्तये स्वस्तय आदित्यासो भवन्तु नः .12. ऋग्वेद/5/51/12
  • स्वस्ति मात्र उत पित्रे नो अस्तु स्वस्ति गोभ्यो जगते पुरुषेभ्यः. विश्वम्सुभूतम्सुविदत्रं नो अस्तु ज्योगेव दृशेम सूर्यम् .4. आथर्ववेद/1/31/4
  • स्वस्ति मित्रावरुणा स्वस्ति पथ्ये रेवति. स्वस्ति न इन्द्रश्चाग्निश्च स्वस्ति नो अदिते कृधि .14. ऋग्वेद/5/51/14
  • स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः . स्वस्ति नस्तार्क्ष्या अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु. AUM स्वस्ति नो बृहस्पतिर्दधातु.1875 Samveda/1875
  • स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः. स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु . ऋग्वेद/1/89/6
  • स्वस्ति na.aindro वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः. स्वस्ति नस्तार्क्ष्योऽअरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु .19 . Yajurveda/25/19
  • स्वस्ति नः पथ्यासु धन्वसु स्वस्त्य1प्सु वृजने स्वर्वति . स्वस्ति नः पुत्रकृथेषु योनिषु स्वस्ति राये मरुतो दधातन . ऋग्वेद/10/63/15
  • स्वस्ति नो अस्त्वभयं नो अस्तु नमोऽहोरत्राभ्यामस्तु . 7. आथर्ववेद/19/8/7
  • स्वस्ति नो दिवो अग्ने पृथिव्या विश्वायुर्धेहि यजथाय देव . सचेमहि तव दस्म प्रकेतैरुरुष्या ण उरुभिर्देव शंसैः . ऋग्वेद/10/7/1
  • स्वस्ति नो मिमीतामश्विना भगः स्वस्ति देव्यदितिरनर्वणः. स्वस्ति पूषा असुरो दधातु नः स्वस्ति द्यावापृथिवी सुचेतुना .11. ऋग्वेद/5/51/11
  • स्वस्ति पन्थामनु चरेम सूर्याचन्द्रमसाविव. पुनर्ददताघ्नता जानता सं गमेमहि .15. ऋग्वेद/5/51/15
  • स्वस्ति ते सूर्य चरसे रथाय येनोभावन्तौ परियासि सद्यः. यं ते वहन्ति हरितो वहिष्ठाः शतमश्वा यदि वा सप्त बह्वीः . 6. आथर्ववेद/13/2/6
  • स्वस्तिदा विशां पतिर्वृत्रहा विमृधो वशी. इन्द्रो बध्नातु ते मणिं जिगीवाँ अपराजितः. सोमपा अभयङ्करो वृषा. स त्वा रक्षतु सर्वतो दिवा नक्तं च विश्वतः . 22. आथर्ववेद/8/5/22
  • स्वस्तिदा विशां पतिर्वृत्रहा विमृधो वशी. वृषेन्द्रः पुर एतु नः सोमपा अभयंकरः . 1. आथर्ववेद/1/21/1
  • स्वस्तिदा विशस्पतिर्वृत्रहा विमृधो वशी . वृषेन्द्रः पुर एतु नः सोमपा अभयंकरः . ऋग्वेद/10/152/2
  • स्वस्तिरिद्धि प्रपथे श्रेष्ठा रेक्णस्वत्यभि या वाममेति . सा नो अमा सो अरणे नि पातु स्वावेशा भवतु देवगोपा . ऋग्वेद/10/63/16
  • स्वस्तितं मे सुप्रातः सुसायं सुदिवं सुमृगं सुशकुनं मे अस्तु. सुहवमग्ने स्वस्त्य1मर्त्यं गत्वा पुनरायाभिनन्दन् . 3. आथर्ववेद/19/8/3
  • स्वस्त्य1द्योषसो दोषसश्च सर्व आपः सर्वगणो अशीय .6. आथर्ववेद/16/4/6
  • स्वतवाँश्च प्रघासी च सान्तपनश्च गृहमेधी च. क्रीडी च शाकी चोज्जेषी .85 . Yajurveda/17/85
  • स्ववृजं हि त्वामहमिन्द्र शुश्रवानानुदं वृषभ रध्रचोदनम् . प्र मुञ्चस्व परि कुत्सादिहा गहि किमु त्वावान्मुष्कयोर्बद्ध आसते . ऋग्वेद/10/38/5
  • स्वयं चित्स मन्यते दाशुरिर्जनो यत्रा सोमस्य तृम्पसि . इदं ते अन्नं युज्यं समुक्षितं तस्येहि प्र द्रवा पिब . ऋग्वेद/8/4/12
  • स्वयं दधिध्वे तविषीं यथा विद बृहन्महान्त उर्विया वि राजथ. उतान्तरिक्षं ममिरे व्योजसा शुभं यातामनु रथा अवृत्सत .2. ऋग्वेद/5/55/2
  • स्वयं कविर्विधर्तरि विप्राय रत्नमिच्छति . यदी मर्मृज्यते धियः . ऋग्वेद/9/47/4
  • स्वयं वाजिँस्तन्वंं कल्पयस्व स्वयं यजस्व स्वयं जुषस्व. महिमा तेऽन्येन न सन्नशे .15 . Yajurveda/23/15
  • स्वयं यजस्व दिवि देव देवान्किं ते पाकः कृणवदप्रचेताः . यथायज ॠतुभिर्देव देवानेवा यजस्व तन्वं सुजात . ऋग्वेद/10/7/6
  • स्वयंभूरसि श्रेष्ठो रश्मिर्वर्चोदाऽअसि वर्चो मे देहि. सूर्यस्यावृतमन्वावर्ते .26. Yajurveda/2/26
  • स्वयमेनमभ्युदेत्य ब्रूयाद्व्रात्य क्वा᳡वात्सीर्व्रात्योदकं व्रात्यतर्पयन्तु व्रात्य यथा ते प्रियं तथास्तु व्रात्य यथा तेवशस्तथास्तु व्रात्य यथा ते निकामस्तथास्त्विति .2. आथर्ववेद/15/11/2
  • स्वयमेनमभ्युदेत्य ब्रूयाद्व्रात्याति सृज होष्यामीति .2. आथर्ववेद/15/12/2
  • स्वयुरिन्द्र स्वराळसि स्मद्दिष्टिः स्वयशस्तरः. स वावृधान ओजसा पुरुष्टुत भवा नः सुश्रवस्तमः. ऋग्वेद/3/45/5
  • स्विध्मा यद्वनधितिरपस्यात्सूरो अध्वरे परि रोधना गोः. यद्ध प्रभासि कृत्व्याँ अनु द्यूननर्विशे पश्विषे तुराय . ऋग्वेद/1/121/7
  • स्याम ते त इन्द्र ये त ऊती अवस्यव ऊर्जं वर्धयन्तः. शुष्मिन्तमं यं चाकनाम देवास्मे रयिं रासि वीरवन्तम्. ऋग्वेद/2/11/13
  • स्याम वो मनवो देववीतये प्राञ्चं नो यज्ञं प्र णयत साधुया . आदित्या रुद्रा वसवः सुदानव इमा ब्रह्म शस्यमानानि जिन्वत . ऋग्वेद/10/66/12
  • स्योनं ध्रुवंप्रजायै धारयामि तेऽश्मानं देव्याः पृथिव्या उपस्थे. तमातिष्ठानुमाद्या सुवर्चा दीर्घं त आयुः सविता कृणोतु .47. आथर्ववेद/14/1/47
  • स्योना भवश्वशुरेभ्यः स्योना पत्ये गृहेभ्यः. स्योनास्यै सर्वस्यै विशे स्योनापुष्टायैषां भव .27. आथर्ववेद/14/2/27
  • स्योना पृथिवि भवानृक्षरा निवेशनी. यच्छा नः शर्म सप्रथः. ऋग्वेद/1/22/15
  • स्योना पृथिवि नो भवानृक्षरा निवेशनी. यच्छा नः शर्म सप्रथाः .13 . Yajurveda/36/13
  • स्योना पृथिवि नो भवानृक्षरा निवेशनी. यच्छा नः शर्म सप्रथाः. अप नः शोशुचदघम् .21 . Yajurveda/35/21
  • स्योनाद्योनेरधि बुध्यमानौ हसामुदौ महसा मोदमानौ. सुगू सुपुत्रौसुगृहौ तराथो जीवावुषसो विभातीः .43. आथर्ववेद/14/2/43
  • स्योनासि सुषदासि क्षत्रस्य योनिरसि. स्योनामासीद सुषदामासीद क्षत्रस्य योनिमासीद .26. Yajurveda/10/26
  • स्योनास्मै भवपृथिव्यनृक्षरा निवेशनी. यच्छास्मै शर्म सप्रथाः .19. आथर्ववेद/18/2/19
  • स्यूमना वाच उदियर्ति वह्निः स्तवानो रेभ उषसो विभातीः. अद्या तदुच्छ गृणते मघोन्यस्मे आयुर्नि दिदीहि प्रजावत् . ऋग्वेद/1/113/17